Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.2 tatra śleṣmalāhārasevino 'dhyaśanaśīlasyāvyāyāmino divāsvapnaratasya cāma evānnaraso madhurataraś ca śarīramanukrāmannatisnehānmedo janayati tadatisthaulyamāpādayati tamatisthūlaṃ kṣudraśvāsapipāsākṣutsvapnasvedagātradaurgandhyakrathanagātrasādagadgadatvāni kṣipramevāviśanti saukumāryānmedasaḥ sarvakriyāsvasamarthaḥ kaphamedoniruddhamārgatvāccālpavyavāyo bhavati āvṛtamārgatvādeva śeṣā dhātavo nāpyāyante 'tyarthamato 'lpaprāṇo bhavati pramehapiḍakājvarabhagaṃdaravidradhivātavikārāṇām anyatamaṃ prāpya pañcatvam upayāti /
Su, Sū., 15, 32.3 sarva eva cāsya rogā balavanto bhavantyāvṛtamārgatvāt srotasām atastasyotpattihetuṃ pariharet /
Su, Sū., 21, 30.1 nātyarthaṃ kupitaś cāpi līno mārgeṣu tiṣṭhati /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 27, 9.1 chedanīyamukhānyapi kukṣivakṣaḥkakṣāvaṅkṣaṇaparśukāntarapatitāni ca hastaśakyaṃ yathāmārgeṇa hastenaivāpahartuṃ prayateta //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 42, 10.3 lavaṇaḥ saṃśodhanaḥ pācano viśleṣaṇaḥ kledanaḥ śaithilyakṛduṣṇaḥ sarvarasapratyanīko mārgaviśodhanaḥ sarvaśarīrāvayavamārdavakaraś ceti sa evaṃguṇo 'pyeka evātyartham āsevyamāno gātrakaṇḍūkoṭhaśophavaivarṇyapuṃstvopaghātendriyopatāpamukhākṣipākaraktapittavātaśoṇitāmlīkāprabhṛtīn āpādayati /
Su, Sū., 45, 87.2 mārgāvarodhe duṣṭe ca vāyau takraṃ praśasyate //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Nid., 1, 43.1 kṣipraṃ raktaṃ duṣṭimāyāti tacca vāyor mārgaṃ saṃruṇaddhyāśu yātaḥ /
Su, Nid., 1, 43.2 kruddho 'tyarthaṃ mārgarodhāt sa vāyur atyudriktaṃ dūṣayedraktamāśu //
Su, Nid., 1, 90.2 vātāṣṭhīlāṃ vijānīyādbahirmārgāvarodhinīm //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 13, 57.1 mārgasya saukṣmyāt kṛcchreṇa purīṣaṃ tasya gacchati /
Su, Śār., 2, 21.2 doṣair āvṛtamārgatvādārtavaṃ naśyati striyāḥ //
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Cik., 2, 55.1 svamārgapratipannāstu yasya viṇmūtramārutāḥ /
Su, Cik., 5, 4.1 tatra balavadvigrahādibhiḥ prakupitasya vāyor gurūṣṇādhyaśanaśīlasya praduṣṭaṃ śoṇitaṃ mārgamāvṛtya vātena sahaikībhūtaṃ yugapad vātaraktanimittāṃ vedanāṃ janayatīti vātaraktam /
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 7.2 tasya tadvivṛtaṃ mārgaṃ viṇmūtramanugacchati //
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 19.1 vidhinānena viṇmūtraṃ svamārgamadhigacchati /
Su, Cik., 8, 23.2 utkṛtyāsrāvamārgāṃstu parisrāviṇi buddhimān //
Su, Cik., 17, 26.1 nāḍīṃ tu śalyaprabhavāṃ vidārya nirhṛtya śalyaṃ praviśodhya mārgam /
Su, Cik., 19, 22.1 samyaṅmārgāvarodhārthaṃ kośaprāptāṃ tu varjayet /
Su, Cik., 32, 21.1 snehaklinnā dhātusaṃsthāśca doṣāḥ svasthānasthā ye ca mārgeṣu līnāḥ /
Su, Cik., 33, 40.2 nilīyate na mārgeṣu snigdhe bhāṇḍa ivodakam //
Su, Cik., 35, 19.2 nirūhaśodhitānmārgān samyak sneho 'nugacchati /
Su, Cik., 36, 25.2 uttānasyāvṛte mārge bastirnāntaḥ prapadyate //
Su, Ka., 3, 6.2 rājño 'rideśe ripavastṛṇāmbumārgānnadhūmaśvasanān viṣeṇa /
Su, Ka., 3, 12.1 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam /
Su, Ka., 3, 27.1 śleṣmaṇāvṛtamārgatvāducchvāso 'sya nirudhyate /
Su, Ka., 5, 61.1 bhinne tv asthnā duṣṭajātena kāryaḥ pūrvo mārgaḥ paittike yo viṣe ca /
Su, Utt., 1, 12.1 ākāśādaśrumārgāśca jāyante netrabudbude /
Su, Utt., 2, 5.1 gatvā sandhīnaśrumārgeṇa doṣāḥ kuryuḥ srāvān rugvihīnān kanīnāt /
Su, Utt., 16, 6.2 sthairyaṃ gate cāpyatha śastramārge vālān vimuñcet kuśalo 'bhivīkṣya //
Su, Utt., 18, 72.2 ajīrṇe 'pyevam eva syāt srotomārgāvarodhanāt //
Su, Utt., 22, 15.2 kaphāvṛto vāyurudānasaṃjño yadā svamārge viguṇaḥ sthitaḥ syāt //
Su, Utt., 39, 17.2 srotasāṃ mārgamāvṛtya mandīkṛtya hutāśanam //
Su, Utt., 39, 234.1 madhyaṃ cakṣuṣyamāyuṣyaṃ retomārgaviśodhanam /
Su, Utt., 55, 8.1 kuryādapāno 'bhihataḥ svamārge hanyāt purīṣaṃ mukhataḥ kṣipedvā /
Su, Utt., 55, 19.2 vāyoḥ kriyā vidhātavyāḥ svamārgapratipattaye //
Su, Utt., 58, 7.1 śakṛnmārgasya basteśca vāyur antaramāśritaḥ /