Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 1.2 bhaktānāṃ prabhavaprasaṃhṛtijarārāgādirogāḥ kṣaṇācchāntiṃ yānti jagatpradhānabhiṣaje tasmai parasmai namaḥ //
RRS, 1, 26.2 rogasaṃghamaśeṣāṇāṃ narāṇāṃ nātra saṃśayaḥ //
RRS, 1, 73.2 pārado vividhairyogaiḥ sarvarogaharaḥ sa hi //
RRS, 1, 79.1 rogapaṅkābdhimagnānāṃ pāradānāc ca pāradaḥ /
RRS, 2, 7.2 tatkuryādaśmarīrogamasādhyaṃ śastrato 'nyathā //
RRS, 2, 8.2 dehalohakaraṃ tacca sarvarogaharaṃ param //
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 2, 23.3 kṣayādyakhilarogaghnaṃ bhavedrogānupānataḥ //
RRS, 2, 41.1 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
RRS, 2, 44.2 tattadrogaharairyogaiḥ sarvarogaharaṃ param //
RRS, 2, 44.2 tattadrogaharairyogaiḥ sarvarogaharaṃ param //
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 72.2 nihanti sakalānrogāndurjayānanyabheṣajaiḥ /
RRS, 2, 87.1 saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogāṃ tvapamṛtyumeva /
RRS, 2, 87.2 duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 105.2 śilājaṃ pittarogaghnaṃ viśeṣātpāṇḍurogahṛt //
RRS, 2, 106.2 śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //
RRS, 2, 143.3 netrarogakṣayaghnaśca lohapāradarañjanaḥ //
RRS, 2, 163.1 yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /
RRS, 3, 28.2 gṛdhrākṣitulyaṃ kurute 'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 3, 34.3 hanti kṣayamukhān rogān kuṣṭharogaṃ viśeṣataḥ //
RRS, 3, 45.1 śuddhagandho haredrogānkuṣṭhamṛtyujarādikān /
RRS, 3, 60.1 gulmaplīhagadaṃ śūlaṃ mūlarogaṃ viśeṣataḥ /
RRS, 3, 97.3 kṣālayedāranālena sarvarogeṣu yojayet //
RRS, 3, 102.2 viṣahidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //
RRS, 3, 104.2 netryaṃ hidhmāviṣachardikaphapittāsraroganut //
RRS, 3, 105.1 puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /
RRS, 3, 150.2 sarvarogaharo vṛṣyo jāraṇāyātiśasyate //
RRS, 4, 20.2 viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //
RRS, 4, 59.2 pittapradhānarogaghnaṃ dīpanaṃ malamocanam //
RRS, 5, 8.2 taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 5, 11.1 saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /
RRS, 5, 20.1 balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /
RRS, 5, 24.2 tatpādarūpyamityuktaṃ kṛtrimaṃ sarvaroganut //
RRS, 5, 28.2 rasāyanavidhānena sarvarogāpahārakam //
RRS, 5, 30.1 āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /
RRS, 5, 41.2 līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //
RRS, 5, 46.2 ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //
RRS, 5, 60.2 pippalīmadhunā sārdhaṃ sarvarogeṣu yojayet //
RRS, 5, 62.2 rogānupānasahitaṃ jayeddhātugataṃ jvaram /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 113.2 evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet //
RRS, 5, 137.1 anubhūtaṃ mayā satyaṃ sarvarogajarāpaham /
RRS, 5, 137.2 triphalāmadhusaṃyuktaṃ sarvarogeṣu yojayet //
RRS, 5, 149.1 āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /
RRS, 5, 152.2 tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //
RRS, 5, 187.2 aśītivātajānrogāndhanurvātaṃ viśeṣataḥ //
RRS, 5, 188.1 kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
RRS, 5, 188.1 kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /
RRS, 5, 189.2 sarvānudakadoṣāṃśca tattadrogānupānataḥ //
RRS, 11, 72.2 sa poṭaḥ parpaṭī saiva bālādyakhilaroganut //
RRS, 11, 75.2 saṃsevito'sau na karoti bhasmakāryaṃ javād rogavināśanaṃ ca //
RRS, 11, 76.2 nirjīvanāmā hi sa bhasmasūto niḥśeṣarogān vinihanti sadyaḥ //
RRS, 11, 80.2 sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //
RRS, 11, 82.2 triḥ saptarātraiḥ khalu pāparogasaṃghātaghātī ca rasāyanaṃ ca //
RRS, 11, 87.2 sa jarārogamṛtyughnaḥ kalpoktaphaladāyakaḥ //
RRS, 12, 2.1 chardihṛdrogayoś caiva tṛṣṇāmadyodbhavārśasām /
RRS, 12, 4.1 vṛddhigulmādirogāṇāṃ śūlānāmudarasya ca /
RRS, 12, 5.2 sūtikābālarogāṇām unmāde 'pasmṛtāv api //
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
RRS, 12, 6.1 netraroge karṇaroge nāsārogāsyarogayoḥ /
RRS, 12, 6.2 śiraḥsaṃjātarogeṣu vraṇe bhaṅge bhagaṃdare //
RRS, 12, 8.1 paripāṭyānayā sarvaṃ rogāṇāṃ hi cikitsanam /
RRS, 12, 110.1 kuṣṭhe jvare kāmalāyāṃ kaṇṭharoge hy ajīrṇake /
RRS, 12, 144.3 ityevaṃ rogatāpaghno rasaś candrodayābhidhaḥ //
RRS, 13, 73.2 kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //
RRS, 14, 1.2 sattvahāniśca daurbalyaṃ rājarogasya lakṣaṇam //
RRS, 14, 96.2 sarvajaṃ gudarogaṃ ca śūlakuṣṭhānyaśeṣataḥ //
RRS, 14, 97.2 ekadvandvatridoṣotthān rogān anyān mahāgadān //
RRS, 14, 98.2 evaṃ samūhya dātavyā rogeṣu bhiṣaguttamaiḥ //
RRS, 14, 99.1 tattadrogaharair yogais tattadrogānupānataḥ /
RRS, 14, 99.1 tattadrogaharair yogais tattadrogānupānataḥ /
RRS, 14, 99.2 kṣayādisarvarogaghnī syāt pañcāmṛtaparpaṭī //
RRS, 15, 1.2 sarvarogakarāḥ puṃsāmarśāṃsīti hi viśrutāḥ //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 18.2 yakṣmāṇaṃ vātaśūlaṃ jvaramapi nikhilaṃ vahnimāndyaṃ ca gulmaṃ tattadrogaghnayogaiḥ sakalagadacayaṃ dīpanaṃ tatkṣaṇena //
RRS, 15, 44.1 ayaṃ hi nandīśvarasampradiṣṭo raso viśiṣṭaḥ khalu rogahantā /
RRS, 15, 44.2 niḥśeṣarogeṣvahatapratāpo mahodayapratyayasāranāmā //
RRS, 15, 50.2 jvarāṃśca viṣamān sarvānhanti rogānanekadhā //
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 15, 75.1 sūtirogān aśeṣāṃśca śūlaṃ nānāvidhaṃ tathā /
RRS, 15, 76.2 anupānaṃ ca pathyaṃ ca tattadrogānurūpataḥ //
RRS, 15, 81.2 śākavadbhakṣayennityamarśorogapraśāntaye //
RRS, 15, 82.2 āranālena lepo'yaṃ mūlaroganikṛntanaḥ //
RRS, 16, 21.1 pūrvoditeṣu rogeṣu pradadīta bhiṣagvaraḥ /
RRS, 16, 28.1 lokeśvararaso hyeṣa grahaṇīrogakṛntanaḥ /
RRS, 16, 39.2 aruciḥ śvayathur māndyaṃ grahaṇīrogalakṣaṇam //
RRS, 16, 44.2 nihanti grahaṇīrogaṃ pathyaṃ takraudanaṃ hitam //
RRS, 16, 67.2 hikkādhmānaviṣūcikāṃ ca kasanaṃ śvāsārśasāṃ vidradhiṃ sarvāropyavaṭī kṣaṇādvijayate rogāṃstathānyānapi //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 101.2 niṣkaikaikaṃ nihantyāśu grahaṇīrogam utkaṭam //
RRS, 16, 112.1 savātaśleṣmajānrogānkṣaṇād evāpakarṣati /
RRS, 16, 120.2 rātrau ca payasā sārdhaṃ yadvā rogānusārataḥ //
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
RRS, 16, 152.2 bhāgo dvādaśako rasasya tu dinaṃ vallyaṃbughṛṣṭaṃ śanaiḥ siddho'yaṃ vaḍavānalo gajapuṭe rogānaśeṣāñjayet //
RRS, 17, 1.2 paścādrodho jvalanmūtram aśmarīrogalakṣaṇam //
RRS, 22, 21.2 devīśāstre vinirdiṣṭaḥ puṃsāṃ vandhyatvaroganut //
RRS, 22, 27.1 raso'yaṃ cakrikābandhas tattadrogaharauṣadhaiḥ /
RRS, 22, 27.2 dātavyaḥ śūlarogeṣu mūle gulme bhagandare //