Occurrences

Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Amarakośa
Kokilasaṃdeśa

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 1.2 yo rohito viśvam idaṃ jajāna sa tvā rāṣṭrāya subhṛtaṃ bibhartu //
AVŚ, 13, 1, 3.2 ā vo rohitaḥ śṛṇavat sudānavas triṣaptāso marutaḥ svādusaṃmudaḥ //
AVŚ, 13, 1, 4.1 ruho ruroha rohita āruroha garbho janīnāṃ januṣām upastham /
AVŚ, 13, 1, 5.1 ā te rāṣṭram iha rohito 'hārṣīd vyāsthan mṛdho abhayaṃ te abhūt /
AVŚ, 13, 1, 6.1 rohito dyāvāpṛthivī jajāna tatra tantuṃ parameṣṭhī tatāna /
AVŚ, 13, 1, 7.1 rohito dyāvāpṛthivī adṛṃhat tena sva stabhitaṃ tena nākaḥ /
AVŚ, 13, 1, 8.1 vi rohito amṛśad viśvarūpaṃ samākurvāṇaḥ praruho ruhaś ca /
AVŚ, 13, 1, 10.2 tās tvā viśantu manasā śivena saṃmātā vatso abhyetu rohitaḥ //
AVŚ, 13, 1, 11.1 ūrdhvo rohito adhi nāke asthād viśvā rūpāṇi janayan yuvā kaviḥ /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 1, 14.1 rohito yajñaṃ vyadadhād viśvakarmaṇe tasmāt tejāṃsy upa memāny āguḥ /
AVŚ, 13, 1, 15.2 ā tvā rurohoṣṇihākṣaro vaṣaṭkāra ā tvā ruroha rohito retasā saha //
AVŚ, 13, 1, 18.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pari rohita āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 24.2 ghṛtapāvā rohito bhrājamāno divaṃ devaḥ pṛṣatīm āviveśa //
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 26.1 rohito divam āruhan mahataḥ pary arṇavāt /
AVŚ, 13, 1, 26.2 sarvā ruroha rohito ruhaḥ //
AVŚ, 13, 1, 35.2 taiṣ ṭe rohitaḥ saṃvidāno rāṣṭraṃ dadhātu sumanasyamānaḥ //
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 54.1 gīrbhir ūrdhvān kalpayitvā rohito bhūmim abravīt /
AVŚ, 13, 2, 25.1 rohito divam āruhat tapasā tapasvī /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 2, 39.2 rohito yajñānāṃ mukhaṃ rohitaḥ svar ābharat //
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 40.1 rohito loko abhavad rohito 'tyatapad divam /
AVŚ, 13, 2, 40.2 rohito raśmibhir bhūmiṃ samudram anusaṃcarat //
AVŚ, 13, 2, 41.1 sarvā diśaḥ samacarad rohito 'dhipatir divaḥ /
AVŚ, 13, 3, 26.2 sa ha dyām adhirohati ruho ruroha rohitaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 7, 2.10 utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
Kauśikasūtra
KauśS, 3, 1, 25.0 śaṃbhumayobhubhyāṃ brahma jajñānam asya vāmasya yo rohito ud asya ketavo mūrdhāhaṃ viṣāsahim iti salilaiḥ kṣīraudanam aśnāti //
KauśS, 3, 7, 42.0 yaṃ tvā pṛṣatī ratha iti dyauḥ pṛṣaty ādityo rohitaḥ //
Kāṭhakasaṃhitā
KS, 12, 4, 16.0 rohita ivāyaṃ lokaḥ //
KS, 12, 4, 17.0 rohita ivāsau //
Pāraskaragṛhyasūtra
PārGS, 3, 9, 6.1 rudrān japitvaikavarṇaṃ dvivarṇaṃ vā yo vā yūthaṃ chādayati yaṃ vā yūthaṃ chādayed rohito vaiva syāt sarvāṅgair upeto jīvavatsāyāḥ payasvinyāḥ putro yūthe ca rūpasvittamaḥ syāt tam alaṃkṛtya yūthe mukhyāścatasro vatsataryas tāś cālaṃkṛtya etaṃ yuvānaṃ patiṃ vo dadāmi tena krīḍantīś caratha priyeṇa /
Āpastambaśrautasūtra
ĀpŚS, 20, 14, 1.1 rohito dhūmrarohita iti nava nava prativibhajyaindrāgnadaśamān eke samāmananti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 10.0 rohito vaiva syāt //
Ṛgveda
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
Arthaśāstra
ArthaŚ, 2, 12, 15.1 khurumbaḥ pāṇḍurohitaḥ sinduvārapuṣpavarṇo vā tīkṣṇadhātuḥ //
Amarakośa
AKośa, 1, 173.2 lohito rohito raktaḥ śoṇaḥ kokanadacchaviḥ //
Kokilasaṃdeśa
KokSam, 2, 4.2 dṛṣṭvā kṛṣṇaṃ kiṇamaṇikaṇaṃ hanta gāḍhaṃ prarūḍhaṃ mūḍho loko vadati śaśako rohito 'nyattatheti //