Occurrences

Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Nibandhasaṃgraha
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā

Kāṭhakagṛhyasūtra
KāṭhGS, 14, 3.0 lakṣaṇinā lakṣaṇāni parīkṣayet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
Arthaśāstra
ArthaŚ, 2, 14, 43.1 tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta //
Carakasaṃhitā
Ca, Vim., 8, 95.5 teṣāṃ hi lakṣaṇāni vyākhyāsyāmaḥ //
Ca, Indr., 1, 7.4 yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ /
Ca, Indr., 10, 3.1 sadyastitikṣataḥ prāṇāṃllakṣaṇāni pṛthak pṛthak /
Ca, Indr., 12, 9.1 dūtādhikāre vakṣyāmo lakṣaṇāni mumūrṣatām /
Lalitavistara
LalVis, 7, 94.2 so 'drākṣīdbodhisattvasya dvātriṃśanmahāpuruṣalakṣaṇāni yaiḥ samanvāgatasya puruṣapudgalasya dve gatī bhavato nānyā /
Mahābhārata
MBh, 1, 69, 43.13 uvāca vacanaṃ satyaṃ lakṣaye lakṣaṇāni ca /
MBh, 12, 102, 6.2 prāya eṣa samuddiṣṭo lakṣaṇāni tu me śṛṇu //
MBh, 12, 304, 18.1 yuktasya tu mahārāja lakṣaṇānyupadhārayet /
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
Manusmṛti
ManuS, 6, 93.1 daśa lakṣaṇāni dharmasya ye viprāḥ samadhīyate /
Rāmāyaṇa
Rām, Su, 31, 9.1 vyañjanāni hi te yāni lakṣaṇāni ca lakṣaye /
Nāradasmṛti
NāSmṛ, 2, 1, 154.2 lakṣaṇāny eva sākṣitvaṃ eṣām āhur manīṣiṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Suśrutasaṃhitā
Su, Sū., 6, 21.1 ata ūrdhvam avyāpannānāmṛtūnāṃ lakṣaṇānyupadekṣyāmaḥ //
Su, Sū., 17, 4.2 tasya doṣarūpavyañjanair lakṣaṇāni vyākhyāsyāmaḥ /
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Su, Nid., 7, 6.1 gulmākṛtivyañjitalakṣaṇāni kurvanti ghorāṇyudarāṇi doṣāḥ /
Su, Śār., 3, 33.1 tatra garbhasya pitṛjamātṛjarasajātmajasattvajasātmyajāni śarīralakṣaṇāni vyākhyāsyāmaḥ /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 8, 121.2 avāryaviṣavīryāṇāṃ lakṣaṇāni nibodha me //
Su, Utt., 48, 14.1 rasakṣayoktāni ca lakṣaṇāni tasyāmaśeṣeṇa bhiṣagvyavasyet /
Yājñavalkyasmṛti
YāSmṛ, 1, 272.1 tenopasṛṣṭo yas tasya lakṣaṇāni nibodhata /
Garuḍapurāṇa
GarPur, 1, 100, 1.2 vināyakopasṛṣṭasya lakṣaṇāni nibodhata /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 1.0 prāṇādhiṣṭhānatvena nikhilavyādhiniścayacikitsālakṣaṇāṃ janayannekaikasmin sukhabodhārthaṃ sarvavyādhyuparodha guṇaviśeṣākrāntānām viśiṣṭakāryotpāda śukraśoṇitaśuddhyanantaraṃ strīpuṃnapuṃsakalakṣaṇāni sāmarthyādviṣamānnahetavaḥ nikhilavyādhiniścayacikitsālakṣaṇāṃ śukraśoṇitaśuddhyanantaraṃ nikhilavyādhiniścayacikitsālakṣaṇāṃ abhighātādityādi //
NiSaṃ zu Su, Sū., 24, 6.2, 1.0 lakṣaṇānyāha ca saṃghātetyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
Ānandakanda
ĀK, 1, 20, 83.2 eṣāṃ vakṣye lakṣaṇāni gopyāni tava śāmbhavi //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 10.2, 3.0 ye tu mukhaśoṣādīni lakṣaṇānyāhustanmate tṛṣṇopadravānām abhidhānaṃ na syāt upadravāścādhyāyasaṃgrahe saṃgṛhītāḥ tenātiśayavṛddhā mukhaśoṣādaya upadravāḥ vṛddhāstu liṅgam iti vyavasthā //
Śyainikaśāstra
Śyainikaśāstra, 4, 53.2 etāni lakṣaṇānyeṣāṃ sāmānyāni vijānate //
Abhinavacintāmaṇi
ACint, 1, 5.2 gadasya sāmānyaviśeṣatattvair yuktāni kurve kati lakṣaṇāni //
Haribhaktivilāsa
HBhVil, 4, 302.1 bhaktyā nijeṣṭadevasya dhārayel lakṣaṇāny api //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 27, 1.0 mṛtalohasya bodhakānāṃ vividhapāribhāṣikaśabdānāṃ lakṣaṇānyāha mṛtamiti //
RRSṬīkā zu RRS, 8, 72.2, 6.0 eṣāṃ lakṣaṇānyanupadaṃ vakṣyati //
RRSṬīkā zu RRS, 11, 92.2, 5.0 tānyeva lakṣaṇāny āha dhmāto vrajatyekatām ityādinā //