Occurrences

Aṣṭasāhasrikā
Buddhacarita
Saundarānanda
Yogasūtra
Amarakośa
Bodhicaryāvatāra
Divyāvadāna
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Āryāsaptaśatī

Aṣṭasāhasrikā
ASāh, 7, 12.5 yā etasyaiva śāriputra duḥkhasyāprameyatā bahuduḥkhatā vyākhyātā eṣa eva śuklāṃśikasya kulaputrasya kuladuhiturvā saṃvego bhaviṣyati /
ASāh, 11, 8.7 tatraike bodhisattvāḥ saṃvegamāpatsyante /
ASāh, 11, 13.6 ataḥ sa prajñāpāramitāyāṃ likhyamānāyāṃ paryavāpyamāṇāyāṃ mahatā saṃvegena mahāntamudyogamāpadyate /
Buddhacarita
BCar, 3, 36.2 na caiva saṃvegamupaiti lokaḥ pratyakṣato 'pīdṛśamīkṣamāṇaḥ //
BCar, 4, 90.2 saṃvego 'traiva kartavyo yadā teṣāmapi kṣayaḥ //
Saundarānanda
SaundĀ, 12, 4.2 tasmāt kṣeṣṇuṃ pariśrutya bhṛśaṃ saṃvegameyivān //
SaundĀ, 12, 8.2 saṃvegācca sarāgo 'pi vītarāga ivābhavat //
SaundĀ, 12, 9.1 babhūva sa hi saṃvegaḥ śreyasastasya vṛddhaye /
Yogasūtra
YS, 1, 21.1 tīvrasaṃvegānām āsannaḥ //
Amarakośa
AKośa, 1, 238.2 avahitthākāraguptiḥ samau saṃvegasambhramau //
Bodhicaryāvatāra
BoCA, 6, 21.1 guṇo'paraśca duḥkhasya yatsaṃvegānmadacyutiḥ /
BoCA, 6, 98.1 stutyādayaśca me kṣobhaṃ saṃvegaṃ nāśayantyamī /
BoCA, 8, 7.1 na paśyati yathābhūtaṃ saṃvegādavahīyate /
Divyāvadāna
Divyāv, 3, 115.0 tato maitreyo māṇavakastasya yūpasyānityatāṃ dṛṣṭvā tenaiva saṃvegena vanaṃ saṃśrayiṣyati //
Divyāv, 3, 125.0 te dṛṣṭvā saṃvegamāpatsyante kathamidānīmīdṛśenātmabhāvenedṛśā guṇagaṇā adhigatā iti //
Divyāv, 3, 126.0 te tenaiva saṃvegenārhattvaṃ sākṣātkariṣyanti //
Divyāv, 3, 128.0 yaṃ ca saṃvegamāpatsyante tatrāsau yūpo vilayaṃ gamiṣyati //
Divyāv, 12, 202.1 kālena kumāreṇa tenaiva saṃvegena anāgāmiphalaṃ sākṣātkṛtam ṛddhiścāpi nirhṛtā //
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 20.1, 2.4 mṛdusaṃvego madhyasaṃvegas tīvrasaṃvega iti /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 1, 22.1, 1.2 tadviśeṣān mṛdutīvrasaṃvegasyāsannas tato madhyatīvrasaṃvegasyāsannataras tasmād adhimātratīvrasaṃvegasyādhimātropāyasyāsannatamaḥ samādhilābhaḥ samādhiphalaṃ ceti /
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
Abhidhānacintāmaṇi
AbhCint, 2, 234.1 āvegastu tvaristūrṇiḥ saṃvegaḥ saṃbhramastvarā /
Āryāsaptaśatī
Āsapt, 2, 668.1 hanta virahaḥ samantāj jvalayati durvāratīvrasaṃvegaḥ /