Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 36.19 amṛtārthe ca lakṣmyarthe mahāntaṃ vairam āśritāḥ /
MBh, 1, 60, 13.2 kīrtir lakṣmīr dhṛtir medhā puṣṭiḥ śraddhā kriyā tathā //
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 64, 5.2 ṣaṭpadāghūrṇitalataṃ lakṣmyā paramayā yutam //
MBh, 1, 92, 27.10 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ /
MBh, 1, 92, 36.5 sā ca śaṃtanum abhyāgāt sākṣāllakṣmīr ivāparā //
MBh, 1, 103, 14.2 svasāraṃ parayā lakṣmyā yuktām ādāya kauravān /
MBh, 1, 168, 18.1 sa hi tāṃ pūrayāmāsa lakṣmyā lakṣmīvatāṃ varaḥ /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 189, 33.2 lakṣmīścaiṣāṃ pūrvam evopadiṣṭā bhāryā yaiṣā draupadī divyarūpā //
MBh, 1, 189, 46.12 hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca /
MBh, 1, 190, 4.3 nāyaṃ vidhir mānuṣāṇāṃ vivāhe devā hyete draupadī cāpi lakṣmīḥ /
MBh, 1, 191, 6.4 yathā nārāyaṇe lakṣmīstathā tvaṃ bhava bhartṛṣu /
MBh, 1, 192, 17.5 kṛṣṇayā saṃvṛtāścaiva vīralakṣmyā tathaiva ca /
MBh, 1, 214, 6.1 adhiṣṭhānavatī lakṣmīḥ parāyaṇavatī matiḥ /
MBh, 1, 214, 12.3 puṣpitāni vanānīva dhānyalakṣmyā ca bhārata /
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 11, 29.4 rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā /
MBh, 2, 13, 7.1 teṣāṃ tathaiva tāṃ lakṣmīṃ sarvakṣatram upāsate /
MBh, 2, 18, 10.2 na hi tvam agratasteṣāṃ yeṣāṃ lakṣmīḥ parāṅmukhī /
MBh, 2, 18, 10.3 yeṣām abhimukhī lakṣmīsteṣāṃ kṛṣṇa tvam agrataḥ //
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 33, 10.1 tāṃ tu lakṣmīvato lakṣmīṃ tadā yajñavidhānajām /
MBh, 2, 33, 17.2 parayā śuśubhe lakṣmyā nakṣatrāṇām ivoḍurāṭ //
MBh, 2, 45, 36.2 yām etām uttamāṃ lakṣmīṃ dṛṣṭavān asi pāṇḍave /
MBh, 2, 46, 19.1 na māṃ prīṇāti rājendra lakṣmīḥ sādhāraṇā vibho /
MBh, 2, 50, 25.1 ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata /
MBh, 3, 34, 71.1 apeyāt kila bhāḥ sūryāllakṣmīś candramasas tathā /
MBh, 3, 92, 9.2 kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ /
MBh, 3, 92, 9.3 lakṣmīs tu devān agamad alakṣmīr asurān nṛpa //
MBh, 3, 92, 16.2 punar vetsyasi tāṃ lakṣmīm eṣa panthāḥ sanātanaḥ //
MBh, 3, 98, 18.2 jājvalyamānaṃ vapuṣā yathā lakṣmyā pitāmaham //
MBh, 3, 116, 9.1 sa tāṃ dṛṣṭvā cyutāṃ dhairyād brāhmyā lakṣmyā vivarjitām /
MBh, 3, 145, 25.1 maharṣigaṇasambādhaṃ brāhmyā lakṣmyā samanvitam /
MBh, 3, 164, 13.2 darśayāmāsa māṃ rājaṃllakṣmyā paramayā yutaḥ //
MBh, 3, 185, 3.1 ojasā tejasā lakṣmyā tapasā ca viśeṣataḥ /
MBh, 3, 186, 86.2 sākṣāllakṣmyā ivāvāsaḥ sa tadā pratibhāti me //
MBh, 3, 218, 47.2 ṣaṣṭhīṃ yāṃ brāhmaṇāḥ prāhur lakṣmīm āśāṃ sukhapradām /
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 226, 4.2 sādya lakṣmīs tvayā rājann avāptā bhrātṛbhiḥ saha //
MBh, 3, 227, 11.2 yuktaṃ paramayā lakṣmyā paśyetāṃ jīvitaṃ bhavet //
MBh, 3, 253, 5.1 saraḥ suparṇena hṛtoragaṃ yathā rāṣṭraṃ yathārājakam āttalakṣmi /
MBh, 5, 89, 2.1 lakṣmyā paramayā yuktaṃ puraṃdaragṛhopamam /
MBh, 5, 100, 12.1 uddhṛtā vāruṇī lakṣmīr amṛtaṃ cāpi mātale /
MBh, 5, 102, 8.1 yathā viṣṇukule lakṣmīr yathā svāhā vibhāvasoḥ /
MBh, 5, 115, 10.1 yathā nārāyaṇo lakṣmyāṃ jāhnavyāṃ ca yathodadhiḥ /
MBh, 5, 133, 28.2 abhivartati lakṣmīstaṃ prācīm iva divākaraḥ //
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 7, 71, 18.2 aśobhata paraṃ lakṣmyā puṣpāḍhya iva kiṃśukaḥ //
MBh, 7, 100, 25.1 so 'tyantasukhasaṃvṛddho lakṣmyā lokasya ceśvaraḥ /
MBh, 8, 27, 62.1 sarveṣāṃ vāsudevānāṃ kṛṣṇe lakṣmīḥ pratiṣṭhitā /
MBh, 8, 48, 9.2 sūryasya bhāsā dhanadasya lakṣmyā śauryeṇa śakrasya balena viṣṇoḥ //
MBh, 8, 68, 41.2 gatāsum api rādheyaṃ naiva lakṣmīr vyamuñcata //
MBh, 9, 16, 56.2 saṃśāntam api madreśaṃ lakṣmīr naiva vyamuñcata //
MBh, 9, 63, 24.2 diṣṭyā me vipulā lakṣmīr mṛte tvanyaṃ gatā vibho //
MBh, 11, 19, 6.2 adyāpi na jahātyenaṃ lakṣmīr bharatasattamam //
MBh, 12, 47, 4.2 śiśye paramayā lakṣmyā vṛto brāhmaṇasattamaiḥ //
MBh, 12, 81, 12.2 eṣā nītigatistāta lakṣmīścaiva sanātanī //
MBh, 12, 105, 33.2 anyatrāpi satīṃ lakṣmīṃ kuśalā bhuñjate janāḥ /
MBh, 12, 120, 42.1 tasmād rājā pragṛhītaḥ pareṣu mūlaṃ lakṣmyāḥ sarvato 'bhyādadīta /
MBh, 12, 121, 23.1 yathoktā brahmakanyeti lakṣmīr nītiḥ sarasvatī /
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 221, 21.1 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīścāhaṃ balasūdana /
MBh, 12, 221, 86.2 lakṣmyā sahitam āsīnaṃ maghavantaṃ didṛkṣavaḥ //
MBh, 12, 325, 4.14 vratāvāsa samudrādhivāsa yaśovāsa tapovāsa lakṣmyāvāsa vidyāvāsa kīrtyāvāsa śrīvāsa sarvāvāsa vāsudeva /
MBh, 12, 326, 52.1 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm /
MBh, 12, 335, 81.1 nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ /
MBh, 13, 14, 28.2 pūjitaṃ devagandharvair brāhmyā lakṣmyā samanvitam //
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 32, 6.2 sthāṇuṃ skandaṃ tathā lakṣmīṃ viṣṇuṃ brahmāṇam eva ca //
MBh, 13, 51, 28.1 gāvo lakṣmyāḥ sadā mūlaṃ goṣu pāpmā na vidyate /
MBh, 13, 71, 6.2 svarlokavāsināṃ lakṣmīm abhibhūya svayā tviṣā /
MBh, 13, 77, 6.2 gāvo lakṣmyāstathā mūlaṃ goṣu dattaṃ na naśyati /
MBh, 13, 110, 122.2 tejasā vapuṣā lakṣmyā bhrājate raśmivān iva //
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 16, 5, 21.2 āśvāsayat taṃ mahātmā tadānīṃ gacchann ūrdhvaṃ rodasī vyāpya lakṣmyā //
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
MBh, 18, 1, 5.1 bhrājamānam ivādityaṃ vīralakṣmyābhisaṃvṛtam /