Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3199
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
yadā nivṛttā rājāno dhanuṣaḥ sajyakarmaṇi / (1.2) Par.?
*tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt / (1.3) Par.?
*guror iṅgitam ājñāya dharmarājasya dhīmataḥ / (1.4) Par.?
athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ / (1.5) Par.?
*tato 'vatīrṇaṃ raṅgasya madhyaṃ pāṇḍavamadhyamam // (1.6) Par.?
udakrośan vipramukhyā vidhunvanto 'jināni ca / (2.1) Par.?
dṛṣṭvā samprasthitaṃ pārtham indraketusamaprabham // (2.2) Par.?
kecid āsan vimanasaḥ kecid āsan mudā yutāḥ / (3.1) Par.?
āhuḥ parasparaṃ kecin nipuṇā buddhijīvinaḥ // (3.2) Par.?
yat karṇaśalyapramukhaiḥ pārthivair lokaviśrutaiḥ / (4.1) Par.?
nānataṃ balavadbhir hi dhanurvedaparāyaṇaiḥ // (4.2) Par.?
tat kathaṃ tvakṛtāstreṇa prāṇato durbalīyasā / (5.1) Par.?
baṭumātreṇa śakyaṃ hi sajyaṃ kartuṃ dhanur dvijāḥ / (5.2) Par.?
*sajyaṃ cet kṛtavān eṣa veddhuṃ lakṣyaṃ kathaṃ bhavet // (5.3) Par.?
avahāsyā bhaviṣyanti brāhmaṇāḥ sarvarājasu / (6.1) Par.?
karmaṇyasminn asaṃsiddhe cāpalād aparīkṣite // (6.2) Par.?
yadyeṣa darpād dharṣād vā yadi vā brahmacāpalāt / (7.1) Par.?
prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat // (7.2) Par.?
nāvahāsyā bhaviṣyāmo na ca lāghavam āsthitāḥ / (8.1) Par.?
na ca vidviṣṭatāṃ loke gamiṣyāmo mahīkṣitām / (8.2) Par.?
*kecid āhur jayo 'smākaṃ jayo nāsti parājayaḥ / (8.3) Par.?
*parājayo jayo vā syāt kuryāt sajyaṃ dhanur dvijāḥ // (8.4) Par.?
kecid āhur yuvā śrīmān nāgarājakaropamaḥ / (9.1) Par.?
pīnaskandhorubāhuśca dhairyeṇa himavān iva / (9.2) Par.?
*siṃhakhelagatiḥ śrīmān mattanāgendravikramaḥ // (9.3) Par.?
saṃbhāvyam asmin karmedam utsāhāccānumīyate / (10.1) Par.?
śaktir asya mahotsāhā na hyaśaktaḥ svayaṃ vrajet // (10.2) Par.?
na ca tad vidyate kiṃcit karma lokeṣu yad bhavet / (11.1) Par.?
brāhmaṇānām asādhyaṃ ca triṣu saṃsthānacāriṣu // (11.2) Par.?
abbhakṣā vāyubhakṣāśca phalāhārā dṛḍhavratāḥ / (12.1) Par.?
durbalā hi balīyāṃso viprā hi brahmatejasā // (12.2) Par.?
brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran / (13.1) Par.?
sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam / (13.2) Par.?
*jāmadagnyena rāmeṇa nirjitāḥ kṣatriyā bhuvi / (13.3) Par.?
*pītaḥ samudro 'gastyena agādho brahmatejasā / (13.4) Par.?
*tasmād bruvantu sarve 'tra baṭur eṣa dhanur mahān / (13.5) Par.?
*āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ / (13.6) Par.?
*vandhyavṛddhikṣayakaro vātāpī bhakṣitaḥ purā / (13.7) Par.?
*sarvabhakṣakṛto vahnir bhṛguṇā ca mahātmanā / (13.8) Par.?
*dhanurvede ca vede ca yogeṣu vividheṣu ca / (13.9) Par.?
*na taṃ paśyāmi medinyāṃ brāhmaṇād yo 'dhiko bhavet / (13.10) Par.?
*mantrayogabalenāpi mahatātmabalena vā / (13.11) Par.?
*jṛmbhayeyur imaṃ lokam amuṃ vā dvijasattamāḥ // (13.12) Par.?
evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ / (14.1) Par.?
arjuno dhanuṣo 'bhyāśe tasthau girir ivācalaḥ / (14.2) Par.?
*samavartata tān sarvāñ śṛṇvan devendranandanaḥ / (14.3) Par.?
*arjunaḥ pāṇḍavaśreṣṭho dhṛṣṭadyumnam athābravīt / (14.4) Par.?
*etad dhanur brāhmaṇānāṃ sajyaṃ kartum alaṃ nu kim / (14.5) Par.?
*tasya tad vacanaṃ śrutvā dhṛṣṭadyumno 'bravīd vacaḥ / (14.6) Par.?
*brāhmaṇo vātha rājanyo vaiśyo vā śūdra eva vā / (14.7) Par.?
*eteṣāṃ yo dhanuḥśreṣṭhaṃ sajyaṃ kuryād dvijottama / (14.8) Par.?
*tasmai pradeyā bhaginī satyam uktaṃ mayā vacaḥ / (14.9) Par.?
*tasya tad vacanaṃ śrutvā prayayau brāhmaṇair vṛtaḥ / (14.10) Par.?
*tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ // (14.11) Par.?
sa tad dhanuḥ parikramya pradakṣiṇam athākarot / (15.1) Par.?
praṇamya śirasā hṛṣṭo jagṛhe ca paraṃtapaḥ / (15.2) Par.?
*īśānaṃ varadaṃ prabhuṃ kṛṣṇaṃ ca manasā kṛtvā / (15.3) Par.?
*yat pārthivai rukmasunīthavakrai rādheyaduryodhanaśalyaśālvaiḥ / (15.4) Par.?
*tadā dhanurvedaparair nṛsiṃhaiḥ kṛtaṃ na sajyaṃ mahato 'pi yatnāt / (15.5) Par.?
*tad arjuno vīryavatāṃ sadarpas tad aindrir indrāvarajaprabhāvaḥ // (15.6) Par.?
sajyaṃ ca cakre nimiṣāntareṇa śarāṃśca jagrāha daśārdhasaṃkhyān / (16.1) Par.?
vivyādha lakṣyaṃ nipapāta tacca chidreṇa bhūmau sahasātividdham // (16.2) Par.?
tato 'ntarikṣe ca babhūva nādaḥ samājamadhye ca mahān ninādaḥ / (17.1) Par.?
puṣpāṇi divyāni vavarṣa devaḥ pārthasya mūrdhni dviṣatāṃ nihantuḥ // (17.2) Par.?
celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ / (18.1) Par.?
*nanandur nanṛtuścātra dhūnvanto vyajanāni ca / (18.2) Par.?
*nṛtyanto 'bhimukhā rājñāṃ darśayanto dvijāvalim / (18.3) Par.?
*kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ / (18.4) Par.?
nyapataṃścātra nabhasaḥ samantāt puṣpavṛṣṭayaḥ // (18.5) Par.?
śatāṅgāni ca tūryāṇi vādakāścāpyavādayan / (19.1) Par.?
sūtamāgadhasaṃghāśca astuvaṃstatra susvanāḥ // (19.2) Par.?
taṃ dṛṣṭvā drupadaḥ prīto babhūvāriniṣūdanaḥ / (20.1) Par.?
sahasainyaśca pārthasya sāhāyyārtham iyeṣa saḥ // (20.2) Par.?
tasmiṃstu śabde mahati pravṛtte yudhiṣṭhiro dharmabhṛtāṃ variṣṭhaḥ / (21.1) Par.?
āvāsam evopajagāma śīghraṃ sārdhaṃ yamābhyāṃ puruṣottamābhyām // (21.2) Par.?
viddhaṃ tu lakṣyaṃ prasamīkṣya kṛṣṇā pārthaṃ ca śakrapratimaṃ nirīkṣya / (22.1) Par.?
*cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī / (22.2) Par.?
*svabhyastarūpāpi naveva nityaṃ vināpi hāsaṃ hasatīva kāntyā / (22.3) Par.?
*madād ṛte 'pi skhalatīva bhāvair vācaṃ vinā vyāharatīva dṛṣṭyā / (22.4) Par.?
ādāya śuklaṃ varamālyadāma jagāma kuntīsutam utsmayantī / (22.5) Par.?
*tad dāma pauṣpaṃ kṣitipālamadhye nyastaṃ tayā tasya kaṇṭhe tadānīm / (22.6) Par.?
*gatvā tu paścāt prasamīkṣya kṛṣṇā pārthasya vakṣasyaviśaṅkamānā / (22.7) Par.?
*kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye / (22.8) Par.?
*śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam / (22.9) Par.?
*uṣeva sūryaṃ madanaṃ ratīva maheśvaraṃ parvatarājaputrī / (22.10) Par.?
*rāmaṃ yathā maithilarājaputrī bhaimī yathā rājavaraṃ nalaṃ hi / (22.11) Par.?
*sametya tasyopari sotsasarja samāgatānāṃ purato nṛpāṇām / (22.12) Par.?
*vinyasya mālāṃ vinayena tasthau vihāya rājñaḥ sahasā nṛpātmajā // (22.13) Par.?
sa tām upādāya vijitya raṅge dvijātibhistair abhipūjyamānaḥ / (23.1) Par.?
raṅgān nirakrāmad acintyakarmā patnyā tayā cāpyanugamyamānaḥ // (23.2) Par.?
Duration=0.20472598075867 secs.