Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 21.1 cakṣuṣyā laghurāyuṣyā bṛṃhaṇī cānulominī /
BhPr, 6, 2, 38.2 vibhītamajjā tṛṭchardikaphavātaharo laghuḥ /
BhPr, 6, 2, 46.1 śuṇṭhī rucyāmavātaghnī pācanī kaṭukā laghuḥ /
BhPr, 6, 2, 55.2 anuṣṇā kaṭukā snigdhā vātaśleṣmaharī laghuḥ //
BhPr, 6, 2, 65.2 dīpanaṃ pippalīmūlaṃ kaṭūṣṇaṃ pācanaṃ laghu //
BhPr, 6, 2, 71.2 citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ //
BhPr, 6, 2, 77.2 yavānī pācanī rucyā tīkṣṇoṣṇā kaṭukā laghuḥ //
BhPr, 6, 2, 80.2 uṣṇā vidāhinī hṛdyā vṛṣyā balakarī laghuḥ /
BhPr, 6, 2, 85.1 jīrakatritayaṃ rūkṣaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, 2, 88.1 dhānyakaṃ tuvaraṃ snigdhamavṛṣyaṃ mūtralaṃ laghu /
BhPr, 6, 2, 91.2 śatapuṣpā laghustīkṣṇā pittakṛddīpanī kaṭuḥ //
BhPr, 6, 2, 113.1 viḍaṅgaṃ kaṭu tīkṣṇoṣṇaṃ rūkṣaṃ vahnikaraṃ laghu /
BhPr, 6, 2, 115.2 rūkṣoṣṇaṃ dīpanaṃ tīkṣṇaṃ rucyaṃ laghu vidāhi ca //
BhPr, 6, 2, 153.2 kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ //
BhPr, 6, 2, 157.1 kirātaḥ sārako rūkṣaḥ śītalas tiktako laghuḥ /
BhPr, 6, 2, 163.1 madano madhurastikto vīryoṣṇo lekhano laghuḥ /
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 175.1 kuṣṭhamuṣṇaṃ kaṭu svādu śukralaṃ tiktakaṃ laghu /
BhPr, 6, 2, 185.1 bhārgī rūkṣā kaṭustiktā rucyoṣṇā pācanī laghuḥ /
BhPr, 6, 2, 189.1 dhātakī kaṭukā śītā mṛdukṛttuvarā laghuḥ /
BhPr, 6, 2, 195.2 lākṣā varṇyā himā balyā snigdhā ca tuvarā laghuḥ //
BhPr, 6, 2, 213.1 cakramardo laghuḥ svādū rūkṣaḥ pittānilāpahaḥ /
BhPr, 6, 2, 219.1 lodhro grāhī laghuḥ śītaścakṣuṣyaḥ kaphapittanut /
BhPr, 6, 2, 231.1 bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu /
BhPr, 6, 2, 234.1 bhallātakaḥ kaṣāyoṣṇaḥ śukralo madhuro laghuḥ /
BhPr, 6, 2, 236.1 bhaṅgā kaphaharī tiktā grāhiṇī pācanī laghuḥ /
BhPr, 6, 2, 237.2 syāt khākhasaphalādbhūtaṃ valkalaṃ śītalaṃ laghu //
BhPr, 6, 2, 243.2 saindhavaṃ lavaṇaṃ svādu dīpanaṃ pācanaṃ laghu /
BhPr, 6, 2, 245.1 guḍākhyaṃ laghu vātaghnam atyuṣṇaṃ bhedi pittalam /
BhPr, 6, 2, 249.1 dīpanaṃ laghu tīkṣṇoṣṇaṃ rūkṣaṃ rucyaṃ vyavāyi ca /
BhPr, 6, 2, 251.1 susnehaṃ vātanunnātipittalaṃ viśadaṃ laghu /
BhPr, 6, 2, 255.2 yavakṣāro laghuḥ snigdhaḥ susūkṣmo vahnidīpanaḥ //
BhPr, 6, Karpūrādivarga, 2.1 karpūraḥ śītalo vṛṣyaścakṣuṣyo lekhano laghuḥ /
BhPr, 6, Karpūrādivarga, 9.1 latā kastūrikā tiktā svādvī vṛṣyā himā laghuḥ /
BhPr, 6, Karpūrādivarga, 13.1 candanaṃ śītalaṃ rūkṣaṃ tiktam āhlādanaṃ laghu /
BhPr, 6, Karpūrādivarga, 22.2 laghu karṇākṣirogaghnaṃ śītavātakaphapraṇut //
BhPr, 6, Karpūrādivarga, 25.1 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 29.1 tagaradvayamuṣṇaṃ syātsvādu snigdhaṃ laghu smṛtam /
BhPr, 6, Karpūrādivarga, 30.2 padmakaṃ tuvaraṃ tiktaṃ śītalaṃ vātalaṃ laghu //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 54.2 jātīphalaṃ rase tiktaṃ tīkṣṇoṣṇaṃ rocanaṃ laghu /
BhPr, 6, Karpūrādivarga, 57.1 jātīpattrī laghuḥ svāduḥ kaṭūṣṇā rucivarṇakṛt /
BhPr, 6, Karpūrādivarga, 58.2 lavaṃgaṃ kaṭukaṃ tiktaṃ laghu netrahitaṃ himam //
BhPr, 6, Karpūrādivarga, 61.2 sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ //
BhPr, 6, Karpūrādivarga, 63.3 rase tu kaṭukā śītā laghvī vātaharī matā //
BhPr, 6, Karpūrādivarga, 64.2 tvacaṃ laghūṣṇaṃ kaṭukaṃ svādu tiktaṃ ca rūkṣakam //
BhPr, 6, Karpūrādivarga, 68.2 pattrakaṃ madhuraṃ kiṃcit tīkṣṇoṣṇaṃ picchilaṃ laghu /
BhPr, 6, Karpūrādivarga, 70.0 nāgapuṣpaṃ kaṣāyoṣṇaṃ rūkṣaṃ laghvāmapāvanam //
BhPr, 6, Karpūrādivarga, 73.2 laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham //
BhPr, 6, Karpūrādivarga, 82.1 laghūṣṇaṃ śukralaṃ varṇyaṃ svādu vraṇaviṣāpaham /
BhPr, 6, Karpūrādivarga, 83.2 bālakaṃ śītalaṃ rūkṣaṃ laghu dīpanapācanam /
BhPr, 6, Karpūrādivarga, 84.2 vīraṇaṃ pācanaṃ śītaṃ vāntihṛllaghu tiktakam //
BhPr, 6, Karpūrādivarga, 87.0 uśīraṃ pācanaṃ śītaṃ stambhanaṃ laghu tiktakam //
BhPr, 6, Karpūrādivarga, 91.1 śaileyaṃ śītalaṃ hṛdyaṃ kaphapittaharaṃ laghu /
BhPr, 6, Karpūrādivarga, 96.2 uṣṇo laghur harecchvāsaṃ gulmavātakaphakrimīn //
BhPr, 6, Karpūrādivarga, 98.1 murā tiktā himā svādvī laghvī pittānilāpahā /
BhPr, 6, Karpūrādivarga, 100.1 bhavedgandhapalāśī tu kaṣāyā grāhiṇī laghuḥ /
BhPr, 6, Karpūrādivarga, 106.1 reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ /
BhPr, 6, Karpūrādivarga, 108.1 granthiparṇaṃ tiktatīkṣṇaṃ kaṭūṣṇaṃ dīpanaṃ laghu /
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 114.2 tālīśaṃ laghu tīkṣṇoṣṇaṃ śvāsakāsakaphānilān /
BhPr, 6, Karpūrādivarga, 116.1 kaṅkolaṃ laghu tīkṣṇoṣṇaṃ tiktaṃ hṛdyaṃ rucipradam /
BhPr, 6, Karpūrādivarga, 119.1 lāmajjakaṃ himaṃ tiktaṃ laghu doṣatrayāsrajit /
BhPr, 6, Karpūrādivarga, 121.1 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
BhPr, 6, Karpūrādivarga, 128.1 parpaṭī tuvarā tiktā śiśirā varṇakṛllaghuḥ /
BhPr, 6, Karpūrādivarga, 130.1 nalikā śītalā laghvī cakṣuṣyā kaphapittahṛt /
BhPr, 6, Guḍūcyādivarga, 9.1 saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī /
BhPr, 6, Guḍūcyādivarga, 12.1 vaśyaṃ tiktaṃ kaṭu kṣāraṃ raktapittakaraṃ laghu /
BhPr, 6, Guḍūcyādivarga, 13.3 vātaśleṣmaharo balyo laghuruṣṇaśca pācanaḥ //
BhPr, 6, Guḍūcyādivarga, 28.1 hṛdyaṃ kaṣāyaṃ madhuraṃ rocanaṃ laghu dīpanam /
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 40.0 kaṇṭakārī sarā tiktā kaṭukā dīpanī laghuḥ //
BhPr, 6, Guḍūcyādivarga, 42.2 śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu /
BhPr, 6, Guḍūcyādivarga, 48.1 pañcamūlaṃ laghu svādu balyaṃ pittānilāpaham /
BhPr, 6, Guḍūcyādivarga, 51.2 rasāyanī balakarī cakṣuṣyā grāhiṇī laghuḥ //
BhPr, 6, Guḍūcyādivarga, 54.2 doṣatrayaharī laghvī grahaṇyarśo'tisārajit //
BhPr, 6, 8, 9.2 dāhe chede'sitaṃ śvetaṃ kaṣe tyājyaṃ laghu sphuṭam //
BhPr, 6, 8, 19.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 6, 8, 26.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 6, 8, 31.1 raṅgaṃ laghu saraṃ rūkṣamuṣṇaṃ mehakaphakrimīn /
BhPr, 6, 8, 67.2 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 6, 8, 158.2 śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //
BhPr, 6, 8, 161.2 śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ tathāṇḍakam //
BhPr, 7, 3, 2.2 dāhe chede sitaṃ śvetaṃ kaṣe sphuṭaṃ laghu tyajet //
BhPr, 7, 3, 44.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ raktaṃ pītadalaṃ laghu /
BhPr, 7, 3, 68.2 pittāpahaṃ śleṣmaharaṃ ca śītaṃ tadropaṇaṃ syāllaghu lekhanaṃ ca //
BhPr, 7, 3, 78.1 vaṅgaṃ laghu saraṃ rūkṣaṃ kuṣṭhaṃ mehakaphakrimīn /
BhPr, 7, 3, 117.2 daśāṃśaṃ ṭaṅkaṇaṃ dattvā pacellaghupuṭe tataḥ /
BhPr, 7, 3, 118.0 tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu //
BhPr, 7, 3, 234.1 kharparaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ vāmakaṃ laghu /
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /