Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nādabindūpaniṣat
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Śivapurāṇa
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 15.1 mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 27.0 mūrdhalalāṭanāsāgrapramāṇāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 4, 2.0 kṣatriyasya naiyagrodho lalāṭānto daṇḍo rauravamajinaṃ maurvī mekhalā //
Vasiṣṭhadharmasūtra
VasDhS, 11, 56.1 lalāṭasaṃmitaḥ kṣatriyasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 1, 22.0 lalāṭasaṃmitaḥ kṣatriyasya //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 46.0 sañjñāyāṃ lalāṭakukkuṭyau paśyati //
Buddhacarita
BCar, 5, 73.2 vinatonnatapṛṣṭhakukṣipārśvaṃ vipulaprothalalāṭakaṭyuraskam //
Carakasaṃhitā
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 105.1 śaṅkhalalāṭakṛkāṭikākṣigaṇḍahanugrīvāskandhodarakakṣavakṣaḥpāṇipādasaṃdhayaḥ sthiraguruśubhamāṃsopacitā māṃsasārāṇām /
Ca, Indr., 8, 26.2 lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ //
Mahābhārata
MBh, 1, 96, 28.4 vitateṣu dhanuṣpāṇir vikuñcitalalāṭabhṛt /
MBh, 2, 39, 11.2 lalāṭasthāṃ trikūṭasthāṃ gaṅgāṃ tripathagām iva //
MBh, 2, 40, 10.1 tṛtīyam etad bālasya lalāṭasthaṃ ca locanam /
MBh, 2, 40, 17.2 petatus tacca nayanaṃ nimamajja lalāṭajam //
MBh, 2, 47, 15.1 dvyakṣāṃstryakṣāṃl lalāṭākṣānnānādigbhyaḥ samāgatān /
MBh, 3, 108, 9.2 lalāṭadeśe patitāṃ mālāṃ muktāmayīm iva //
MBh, 3, 264, 44.1 dvyakṣīṃ tryakṣīṃ lalāṭākṣīṃ dīrghajihvām ajihvikām /
MBh, 4, 60, 2.2 ākarṇapūrṇāyatacoditena bhallena vivyādha lalāṭamadhye //
MBh, 5, 129, 5.1 tasya brahmā lalāṭastho rudro vakṣasi cābhavat /
MBh, 6, 106, 33.1 lalāṭasthaistu tair bāṇaiḥ śuśubhe pāṇḍavottamaḥ /
MBh, 7, 93, 4.1 tair lalāṭārpitair bāṇair yuyudhānastvajihmagaiḥ /
MBh, 7, 114, 8.1 lalāṭasthaistu tair bāṇaiḥ sūtaputro vyarocata /
MBh, 8, 11, 6.1 lalāṭasthaṃ tato bāṇaṃ dhārayāmāsa pāṇḍavaḥ /
MBh, 8, 11, 8.1 lalāṭasthais tato bāṇair brāhmaṇaḥ sa vyarocata /
MBh, 9, 9, 15.1 sa śatrubhujanirmuktair lalāṭasthaistribhiḥ śaraiḥ /
MBh, 12, 338, 11.2 lalāṭaprabhavaḥ putraḥ śiva āgād yadṛcchayā /
MBh, 13, 76, 20.3 lalāṭaprabhavenākṣṇā rohiṇīḥ pradahann iva //
Manusmṛti
ManuS, 2, 46.2 lalāṭasaṃmito rājñaḥ syāt tu nāsāntiko viśaḥ //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 4.2 bhruvor lalāṭamadhye tu satyaloko vyavasthitaḥ //
Rāmāyaṇa
Rām, Su, 15, 12.2 gajasaṃnibhanāsāśca lalāṭocchvāsanāsikāḥ //
Rām, Yu, 47, 98.2 śareṇa kālāgnisamaprabheṇa svayambhudattena lalāṭadeśe //
Rām, Yu, 78, 7.1 taiḥ pṛṣatkair lalāṭasthaiḥ śuśubhe raghunandanaḥ /
Rām, Utt, 7, 34.2 lalāṭadeśe 'bhyahanad vajreṇendro yathācalam //
Saundarānanda
SaundĀ, 4, 15.2 bhavecca ruṣṭā kila nāma tasmai lalāṭajihmāṃ bhṛkuṭiṃ cakāra //
Agnipurāṇa
AgniPur, 248, 29.1 lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet /
AgniPur, 249, 8.1 lalāṭapuṭasaṃsthānaṃ daṇḍaṃ lakṣye niveśayet /
Amaruśataka
AmaruŚ, 1, 88.1 lākṣālakṣmalalāṭapaṭṭamabhitaḥ keyūramudrā gale vaktre kajjalakālimā nayanayos tāmbūlarāgo ghanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 12.1 uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ /
AHS, Sū., 29, 22.2 tiryak chindyāllalāṭabhrūdantaveṣṭakajatruṇi //
AHS, Sū., 29, 50.2 grīvālalāṭamuṣkasphiṅmeḍhrapāyūdarādiṣu //
AHS, Śār., 4, 32.1 anukarṇaṃ lalāṭānte śaṅkhau sadyovināśanau /
AHS, Śār., 5, 61.2 grīvālalāṭahṛdayaṃ yasya svidyati śītalam //
AHS, Cikitsitasthāna, 19, 15.2 lalāṭahastapādeṣu sirāścāsya vimokṣayet //
AHS, Utt., 15, 4.2 araṇyeva ca mathyante lalāṭākṣibhruvādayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 8, 19.1 athāmṛṣṭe lalāṭānte mayā dakṣiṇapāṇinā /
BKŚS, 10, 260.1 yatra yat tanmukhasyārddhaṃ lalāṭanihitāṅguli /
Daśakumāracarita
DKCar, 1, 1, 21.1 ekadā hitaiḥ suhṛnmantripurohitaiḥ sabhāyāṃ siṃhāsanāsīno guṇairahīno lalāṭataṭanyastāñjalinā dvārapālena vyajñāpi deva devasaṃdarśanalālasamānasaḥ ko'pi devena viracyārcanārho yatir dvāradeśam adhyāsta iti //
DKCar, 1, 3, 13.5 so 'pi lalāṭataṭacumbadañjalipuṭaḥ savinayamalapat //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 12, 14.2 rudram anuditalalāṭadṛśaṃ dadṛśur mimanthiṣum ivāsurīḥ purīḥ //
Kumārasaṃbhava
KumSaṃ, 8, 7.2 tasya paśyati lalāṭalocane moghayatnavidhurā rahasy abhūt //
KumSaṃ, 8, 19.1 cumbanādalakacūrṇadūṣitaṃ śaṅkaro 'pi nayanaṃ lalāṭajam /
Kāmasūtra
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
Kūrmapurāṇa
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 11, 215.2 śrīmad viśālasaṃvṛttalalāṭatilakojjvalam //
KūPur, 1, 15, 197.2 namo lalāṭārpitalocanāya namo janānāṃ hṛdi saṃsthitāya //
Liṅgapurāṇa
LiPur, 1, 8, 96.2 lalāṭaphalikāyāṃ vā mūrdhni dhyānaṃ samācaret //
LiPur, 1, 41, 9.1 lalāṭamadhyaṃ nirbhidya brahmaṇaḥ puruṣasya tu /
LiPur, 1, 86, 136.1 ākaṇṭhaṃ vahnitattvaṃ syāllalāṭāntaṃ dvijottamāḥ /
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 96, 31.2 tallalāṭasamutpanno bhagavānvṛṣabhadhvajaḥ //
Matsyapurāṇa
MPur, 2, 5.3 bhavasyāpi lalāṭotthas tṛtīyanayanānalaḥ //
MPur, 72, 11.2 atha tadbhīmavaktrasya svedabindurlalāṭajaḥ //
MPur, 162, 9.1 brahmā devaḥ paśupatirlalāṭasthā bhramanti vai /
MPur, 163, 29.2 lalāṭasthāṃ triśūlāṅkāṃ gaṅgāṃ tripathagāmiva //
Suśrutasaṃhitā
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Nid., 1, 69.1 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ /
Su, Śār., 5, 4.1 ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 5, 44.1 tāḍayecca sirāḥ kṣipraṃ tasya śākhālalāṭajāḥ /
Su, Utt., 16, 6.1 lalāṭadeśe ca nibaddhapaṭṭaṃ prāksyūtamatrāpyaparaṃ ca baddhvā /
Su, Utt., 22, 10.1 doṣair vidagdhairathavāpi jantor lalāṭadeśe 'bhihatasya taistu /
Su, Utt., 39, 277.2 sphuritabhrūlatābhaṅgalalāṭataṭakampanāḥ //
Viṣṇupurāṇa
ViPur, 5, 13, 44.1 kācidbhrūbhaṅguraṃ kṛtvā lalāṭaphalakaṃ harim /
ViPur, 6, 7, 80.2 sukapolaṃ suvistīrṇalalāṭaphalakojjvalam //
Viṣṇusmṛti
ViSmṛ, 27, 22.1 keśāntalalāṭanāsādeśatulyāḥ //
ViSmṛ, 96, 74.1 dve lalāṭākṣigaṇḍe //
Yājñavalkyasmṛti
YāSmṛ, 3, 89.1 tanmūle dve lalāṭākṣigaṇḍe nāsā ghanāsthikā /
Śatakatraya
ŚTr, 1, 93.2 dhārā naiva patanti cātakamukhe meghasya kiṃ dūṣaṇam yat pūrvaṃ vidhinā lalāṭalikhitaṃ tan mārjituṃ kaḥ kṣamaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
Bhāratamañjarī
BhāMañj, 1, 807.2 lalāṭatalasaṃsaktapraṇāmāñjalipallavāḥ //
Garuḍapurāṇa
GarPur, 1, 19, 33.1 hṛllalāṭavisargāntaṃ dhyātaṃ vaśyādikṛd bhavet /
GarPur, 1, 42, 18.1 lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet /
GarPur, 1, 65, 78.2 lalāṭopasṛtāstisro rekhāḥ syuḥ śatavarṣiṇām //
GarPur, 1, 113, 32.2 ato na śocāmi na vismayo me lalāṭalekhā na punaḥ prayāti yadasmadīyaṃ na tu tat pareṣām //
Kathāsaritsāgara
KSS, 2, 5, 155.2 kṛtvā pracchādayāmāsa lalāṭataṭamaṅkitam //
KSS, 2, 5, 190.2 sarve 'pi dadṛśustatra śunaḥ pādaṃ lalāṭagam //
Kālikāpurāṇa
KālPur, 56, 33.2 ādiṣoḍaśacakre ca lalāṭākāśa eva ca //
Narmamālā
KṣNarm, 1, 84.2 śiraḥśāṭakavinyāsaśvitritārdhalalāṭabhūḥ //
KṣNarm, 2, 69.2 lalāṭasvedasalilaṃ pāṇinā vikṣipanmuhuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 240.3 lalāṭasaṃmito rājñaḥ syāttu nāsāntiko viśaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 242.2 mūrdhalalāṭanāsāgrapramāṇāḥ //
Rasārṇava
RArṇ, 2, 112.2 lalāṭaśirasormadhye śaktistatraiva saṃsthitā //
Skandapurāṇa
SkPur, 4, 13.1 samitsaṃyogajastasya svedabindurlalāṭajaḥ /
SkPur, 14, 13.1 śaśāṅkādityanetrāya lalāṭanayanāya ca /
SkPur, 21, 32.2 umādehārdharūpāya lalāṭanayanāya ca //
SkPur, 23, 52.1 namo daṃṣṭrākarālāya lalāṭanayanāya ca /
Tantrasāra
TantraS, 6, 59.0 yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete //
Tantrāloka
TĀ, 16, 100.1 lalāṭāntaṃ vedavasau randhrāntaṃ rasarandhrake /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 4.2 vāruṇaṃ mukhavṛttaṃ ca vāyuṃ lalāṭasaṃyutam //
Āryāsaptaśatī
Āsapt, 1, 4.1 jayati lalāṭakaṭākṣaḥ śaśimauleḥ pakṣmalaḥ priyāgraṇatau /
Āsapt, 2, 507.2 sutanu lalāṭaniveśitalalāṭike tiṣṭha vijitāsi //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Haribhaktivilāsa
HBhVil, 4, 174.3 lalāṭādikrameṇaiva dhāraṇaṃ tu vidhīyate //
HBhVil, 4, 211.1 ārabhya nāsikāmūlaṃ lalāṭāntaṃ likhen mṛdā /
HBhVil, 4, 232.2 yo mṛttikāṃ dvāravatīsamudbhavāṃ kare samādāya lalāṭapaṭṭake /
HBhVil, 4, 238.2 lalāṭapaṭṭe khaga gopīcandanaṃ saṃtiṣṭhate yasya hareḥ prasādataḥ //
HBhVil, 4, 320.2 ye kaṇṭhalagnatulasīnalinākṣamālā ye vā lalāṭaphalke lasadūrdhvapuṇḍrāḥ /
HBhVil, 5, 69.1 sahasrāre mahāpadme lalāṭasthe sthitaṃ vidhum /
HBhVil, 5, 90.2 lalāṭādiṣu cāṅgeṣu nyased vidvān yathākramam //
HBhVil, 5, 91.2 lalāṭamukhabimbākṣiśrutighrāṇeṣu gaṇḍayoḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 31.1 jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ /
Janmamaraṇavicāra
JanMVic, 1, 78.1 tanmūle dve lalāṭākṣigaṇḍanāsāghanāsthikā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 39.1 lalāṭadeśe rudhiraṃ sravac ca yasyāhave tu praviśec ca vaktram /
Uḍḍāmareśvaratantra
UḍḍT, 9, 3.2 nāgadamanīmūlaṃ khananān nāḍīlalāṭalepanān nāśayati samantataḥ āmavātaṃ pittavātaṃ śleṣmavātam ete vātā vinaśyanti bhakṣaṇān nātra saṃśayaḥ /
Yogaratnākara
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //