Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 212, 1.423 bahubhir yudhyamānasya tāvakānāṃ jighāṃsataḥ /
MBh, 6, 18, 6.1 dhvajā bahuvidhākārāstāvakānāṃ narādhipa /
MBh, 6, 42, 20.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 6, 45, 46.2 tāvakānāṃ rathāḥ sapta samantāt paryavārayan /
MBh, 6, 48, 5.2 tāvakānāṃ pareṣāṃ ca vyatiṣaktarathadvipam //
MBh, 6, 51, 42.2 avahāram atho cakre tāvakānāṃ mahārathaḥ //
MBh, 6, 52, 19.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 53, 34.2 tāvakānāṃ pareṣāṃ ca samare vijigīṣatām //
MBh, 6, 58, 20.2 tāvakānāṃ pareṣāṃ ca prekṣakā rathino 'bhavan //
MBh, 6, 66, 14.2 tāvakānāṃ pareṣāṃ ca saṃyuge bharatottama /
MBh, 6, 66, 15.2 tāvakānāṃ pareṣāṃ ca yodhānāṃ bharatarṣabha //
MBh, 6, 71, 35.1 tad adbhutam apaśyāma tāvakānāṃ paraiḥ saha /
MBh, 6, 73, 17.1 vidārya mahatīṃ senāṃ tāvakānāṃ nararṣabhaḥ /
MBh, 6, 74, 20.2 tāvakānāṃ ca balināṃ pareṣāṃ caiva bhārata //
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 80, 51.2 tāvakānāṃ ca samare pāṇḍavānāṃ ca bhārata //
MBh, 6, 82, 31.1 tatrākrando mahān āsīt tāvakānāṃ mahātmanām /
MBh, 6, 82, 32.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ mahārathau /
MBh, 6, 83, 15.1 taṃ tu dṛṣṭvā mahāvyūhaṃ tāvakānāṃ mahārathaḥ /
MBh, 6, 83, 26.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 6, 85, 36.2 tathetareṣu kruddheṣu tāvakānām api kṣayaḥ //
MBh, 6, 89, 18.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 6, 90, 8.2 bhāradvājo 'bravīd vākyaṃ tāvakānāṃ mahārathān //
MBh, 6, 91, 73.2 tāvakānāṃ bhayaṃ ghoraṃ samapadyata bhārata //
MBh, 6, 102, 55.2 grasann iva ca cetāṃsi tāvakānāṃ mahāhave //
MBh, 6, 105, 6.1 anekaśatasāhasrāstāvakānāṃ mahārathāḥ /
MBh, 6, 110, 43.1 tāvakānāṃ raṇe bhīṣmo glaha āsīd viśāṃ pate /
MBh, 6, 111, 4.2 ahanyahani samprāptās tāvakānāṃ rathavrajāḥ //
MBh, 6, 111, 34.2 tāvakānāṃ pareṣāṃ ca dṛṣṭvā śāṃtanavaṃ raṇe //
MBh, 6, 114, 70.1 tatrāsīt tumulaṃ yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 7, 1, 19.2 tāvakānām anīkāni pareṣāṃ cāpi niryayuḥ //
MBh, 7, 6, 21.2 tāvakānāṃ mukhaṃ karṇaḥ pareṣāṃ ca dhanaṃjayaḥ //
MBh, 7, 15, 41.1 evaṃ saṃjalpatāṃ teṣāṃ tāvakānāṃ mahārathaḥ /
MBh, 7, 31, 69.2 tāvakānāṃ pareṣāṃ ca tyaktvā prāṇān abhūd raṇaḥ //
MBh, 7, 40, 10.1 tāvakānāṃ tu yodhānāṃ vadhyatāṃ niśitaiḥ śaraiḥ /
MBh, 7, 48, 19.1 āsīt paramako harṣastāvakānāṃ viśāṃ pate /
MBh, 7, 48, 31.2 tāvakānāṃ parā prītiḥ pāṇḍūnāṃ cābhavad vyathā //
MBh, 7, 70, 34.1 tāvakānāṃ pareṣāṃ ca yudhyatāṃ bharatarṣabha /
MBh, 7, 76, 1.2 sraṃsanta iva majjānastāvakānāṃ bhayānnṛpa /
MBh, 7, 78, 42.1 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam /
MBh, 7, 91, 3.1 śrutvā tu ninadaṃ bhīmaṃ tāvakānāṃ mahāhave /
MBh, 7, 96, 6.2 tāvakānāṃ babhau madhye gavāṃ madhye yathā vṛṣaḥ //
MBh, 7, 127, 26.2 tāvakānāṃ paraiḥ sārdhaṃ rājan durmantrite tava //
MBh, 7, 128, 34.2 tāvakānāṃ pareṣāṃ ca sametānāṃ yuyutsayā //
MBh, 7, 137, 36.1 tato yudhiṣṭhiraḥ kruddhastāvakānāṃ mahābalam /
MBh, 7, 145, 28.1 ṣaṇṇāṃ yodhapravīrāṇāṃ tāvakānāṃ puraskṛtam /
MBh, 7, 145, 65.2 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha //
MBh, 7, 146, 7.2 kṣurapraiḥ pātayāmāsa tāvakānāṃ sa mādhavaḥ //
MBh, 7, 146, 50.1 jitvā rathasahasrāṇi tāvakānāṃ mahārathāḥ /
MBh, 7, 154, 2.2 tāvakānāṃ mahārāja bhayam āsīt sudāruṇam //
MBh, 7, 165, 54.2 tāvakānāṃ maheṣvāsaḥ pramukhe tat samākṣipat //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 8, 4, 94.1 ārtāyaniḥ samare duṣprakampyaḥ senāgraṇīḥ prathamas tāvakānām /
MBh, 8, 18, 49.2 ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha //
MBh, 8, 37, 38.1 tatra yuddhaṃ mahaddhyāsīt tāvakānāṃ viśāṃ pate /
MBh, 8, 40, 129.1 evam eṣa kṣayo vṛttas tāvakānāṃ paraiḥ saha /
MBh, 8, 44, 33.1 tataḥ pravavṛte yuddhaṃ tāvakānāṃ paraiḥ saha /
MBh, 8, 44, 46.1 sātyakis tu raṇe rājaṃs tāvakānām anīkinīm /
MBh, 8, 51, 3.1 bhūtvā hi vipulā senā tāvakānāṃ paraiḥ saha /
MBh, 8, 56, 58.2 tāvakānām api raṇe bhīmaṃ prāpya mahābalam //
MBh, 8, 63, 25.1 tāvakānāṃ raṇe karṇo glaha āsīd viśāṃ pate /
MBh, 9, 1, 32.1 kiṃciccheṣaṃ ca śibiraṃ tāvakānāṃ kṛtaṃ vibho /
MBh, 9, 7, 44.2 tāvakānāṃ pareṣāṃ ca nighnatām itaretaram //
MBh, 9, 9, 57.2 tāvakānāṃ pareṣāṃ ca mṛtyuṃ kṛtvā nivartanam //
MBh, 9, 9, 65.1 āviveśa tatastīvraṃ tāvakānāṃ mahad bhayam /
MBh, 9, 11, 33.1 tāvakānām anīkeṣu pāṇḍavā jitakāśinaḥ /
MBh, 9, 11, 42.2 tāvakānāṃ pareṣāṃ ca nāsīt kaścit parāṅmukhaḥ //
MBh, 9, 15, 8.2 tāvakānāṃ pareṣāṃ ca saṃgrāmeṣvanivartinām //
MBh, 9, 15, 37.2 tāvakānāṃ pareṣāṃ ca rājan durmantrite tava //
MBh, 9, 16, 10.1 tato raṇe tāvakānāṃ rathaughāḥ samīkṣya madrādhipatiṃ śarārtam /
MBh, 9, 22, 4.1 tāvakānāṃ pareṣāṃ ca devāsuraraṇopamam /
MBh, 9, 22, 63.2 tāvakānāṃ pareṣāṃ ca parasparavadhaiṣiṇām //
MBh, 9, 26, 53.2 tāvakānāṃ ca samare pāṇḍaveyair yuyutsatām //
MBh, 9, 28, 46.1 trayaḥ kila rathāḥ śiṣṭāstāvakānāṃ narādhipa /