Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 142.1 tīkṣṇabaddhaṃ bhadrakālīyakṣabhūtapiśācakāḥ /
ĀK, 1, 4, 50.2 svarṇaṃ vā rajataṃ vāpi kāntaṃ vā tīkṣṇameva vā //
ĀK, 1, 4, 262.2 athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam //
ĀK, 1, 4, 262.2 athavā mārayettīkṣṇaṃ tīkṣṇatulyaṃ ca hiṃgulam //
ĀK, 1, 4, 263.2 tīkṣṇasya hiṃgulaṃ dattvā mardayet puṭayet kramāt //
ĀK, 1, 4, 268.1 tīkṣṇaṃ ca cūrṇayelliptamūṣāyāṃ cāndhritaṃ dhamet /
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 276.1 tīkṣṇārkanāgabhasmāni tāpyacūrṇaṃ samaṃ samam /
ĀK, 1, 4, 277.2 mṛtatārārkatīkṣṇāyaḥ samaṃ sarvaṃ dhameddṛḍham //
ĀK, 1, 4, 294.2 mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulbaṃ tīkṣṇaṃ ca vā mṛtam //
ĀK, 1, 4, 296.2 tīkṣṇajīrṇaṃ ravisamaṃ vaṅgajīrṇaṃ japānibham //
ĀK, 1, 4, 297.1 śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā /
ĀK, 1, 4, 301.2 tīkṣṇaṃ vaṅgaṃ ca vimalāṃ samāṃśaṃ cūrṇayetpriye //
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 4, 315.2 śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam //
ĀK, 1, 4, 316.1 tīkṣṇāṃśā tāravimalā sarvaṃ mūṣāgataṃ dhamet /
ĀK, 1, 4, 380.2 tadabhāve bhavettīkṣṇamevaṃ dvandvāni jārayet //
ĀK, 1, 4, 408.2 svarṇaṃ tāmraṃ mṛtaṃ tīkṣṇaṃ rañjitaṃ pakvabījakam //
ĀK, 1, 4, 410.1 yāvatkṣayaṃ gate tāmratīkṣṇe tāvatsureśvari /
ĀK, 1, 4, 412.2 suvarṇe vidrute śulbaṃ mṛtaṃ tīkṣṇaṃ śanaiḥ śanaiḥ //
ĀK, 1, 4, 452.1 dvaṃdvite tīkṣṇatāmre ca tulyaṃ kṣiptvā dhameddṛḍham /
ĀK, 1, 4, 493.1 sutāratāmratīkṣṇānāṃ cūrṇānām ekabhāgakam /
ĀK, 1, 4, 506.2 daradena hataṃ tīkṣṇaṃ mahiṣīkarṇasambhavam //
ĀK, 1, 5, 2.3 kṛṣṇaṃ pītaṃ tathā raktaṃ śulbe tīkṣṇe ca melayet //
ĀK, 1, 5, 19.1 tīkṣṇaśulboragaṃ caiva kūrmayantreṇa jārayet /
ĀK, 1, 6, 55.2 sāmānyena tu tīkṣṇena rudratvaṃ prāpnuyānnaraḥ //
ĀK, 1, 6, 61.1 athavā tīkṣṇajīrṇaṃ tu bhakṣayed bhasmasūtakam /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 6, 68.1 bhasmanastīkṣṇajīrṇasya palam ekaṃ tu bhakṣayet /
ĀK, 1, 6, 69.1 evaṃ ca dvādaśapalaṃ tīkṣṇajīrṇasya bhakṣayet /
ĀK, 1, 6, 117.2 trapu svarṇaṃ bhavenmāṃsavedhāt tīkṣṇaṃ ca kāñcanam //
ĀK, 1, 6, 121.2 tīkṣṇabaddhena nīlābhas tāmreṇāruṇasaprabhaḥ //
ĀK, 1, 7, 37.1 tīkṣṇakāntānanarasaiḥ punas tat pariveṣṭayet /
ĀK, 1, 7, 140.2 kiṭṭaṃ muṇḍaṃ tathā tīkṣṇaṃ kāntaṃ pūrvottarottaram //
ĀK, 1, 15, 469.2 bharjayedgoghṛtenaiva guḍailātīkṣṇajīrakaiḥ //
ĀK, 1, 23, 280.1 tenaiva ghātayettīkṣṇaṃ bhasmībhūtatvamāpnuyāt /
ĀK, 1, 23, 284.2 tīkṣṇanāgaṃ tathā śulbaṃ rasakena tu rañjayet //
ĀK, 1, 23, 659.1 tatastaṃ rañjayetpaścāttīkṣṇaśulbakapālinā /
ĀK, 1, 23, 680.2 tīkṣṇacūrṇapalānyaṣṭau palāṣṭau drutasūtakam //
ĀK, 1, 23, 681.2 tatkṣaṇājjāyate piṇḍaṃ tīkṣṇena saha golakam //
ĀK, 1, 23, 685.1 tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam /
ĀK, 1, 23, 687.2 tadbhasma kārayetkhoṭaṃ tīkṣṇena dvaṃdvitaṃ saha //
ĀK, 1, 23, 716.2 punastāṃ rañjayetpaścāttīkṣṇaśulbakapālinā //
ĀK, 1, 23, 720.1 tattulyaṃ puṭayettīkṣṇaṃ triphalāyā rasena tu /
ĀK, 1, 24, 100.1 śvetābhrakasya sattvaṃ ca tāraṃ tīkṣṇaṃ ca mākṣikam /
ĀK, 1, 24, 105.2 kṛṣṇābhrakasya satvaṃ ca kāntaṃ tīkṣṇaṃ ca hāṭakam //
ĀK, 1, 24, 151.2 hemnā tāreṇa śulvena tīkṣṇavaṅgoragaistathā //
ĀK, 1, 25, 10.2 tāmraṃ tīkṣṇasamāyuktaṃ drutaṃ nikṣipya bhūriśaḥ //
ĀK, 1, 25, 50.2 tīkṣṇaṃ nīlāñjanopetaṃ dhmātaṃ hi bahuśo dṛḍham //
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
ĀK, 2, 1, 9.2 svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //
ĀK, 2, 1, 198.1 tīkṣṇarūpaḥ kāṃsyarūpo rakto viṣamayastathā /
ĀK, 2, 4, 36.2 vaṅgaṃ ghoṣaṃ gajaṃ tīkṣṇasāraṃ kāntaṃ ca ṣaṭ samān //
ĀK, 2, 5, 1.2 kāntāyastīkṣṇamuṇḍākhyalohotpattir athocyate /
ĀK, 2, 5, 6.1 kāntāyastīkṣṇamuṇḍākhyaṃ lohamevamapi tridhā /
ĀK, 2, 5, 32.1 ciñcāpatranibhaṃ kuryātkāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 44.1 mriyate nātra sandehaḥ kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 47.2 kāntaṃ tīkṣṇaṃ ca muṇḍaṃ ca nirutthaṃ jāyate mṛtam //
ĀK, 2, 5, 59.1 nirutthaṃ jāyate bhasma kāntaṃ tīkṣṇaṃ ca muṇḍakam /
ĀK, 2, 5, 64.2 itthaṃ kāntasya tīkṣṇasya muṇḍasyāpi hyayaṃ vidhiḥ //
ĀK, 2, 5, 77.1 tīkṣṇaṃ śastrāyasaṃ śastraṃ piṇḍaṃ piṇḍāyasaṃ śaṭham /
ĀK, 2, 5, 79.1 kāntalohaprakāreṇa māraṇaṃ tīkṣṇamuṇḍayoḥ /
ĀK, 2, 5, 80.2 pramehasarvaśūlaghnaṃ tīkṣṇaṃ muṇḍādhikaṃ guṇaiḥ //
ĀK, 2, 7, 104.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
ĀK, 2, 7, 104.2 tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam //
ĀK, 2, 8, 122.1 pāradaṃ tīkṣṇacūrṇaṃ ca dinamamlena mardayet /