Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Kaiyadevanighaṇṭu
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa

Arthaśāstra
ArthaŚ, 2, 13, 10.1 tutthodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam //
ArthaŚ, 2, 13, 49.1 tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 73.1 kāsīsarocanātutthamanohvālarasāñjanaiḥ /
AHS, Utt., 5, 19.2 sitalaśunaphalatrayośīratiktāvacātutthayaṣṭībalālohitailāśilāpadmakaiḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 13, 44.1 maricāmalakajalodbhavatutthāñjanatāpyadhātubhiḥ kramavṛddhaiḥ /
AHS, Utt., 22, 15.1 tutthalodhrakaṇāśreṣṭhāpattaṅgapaṭugharṣaṇam /
AHS, Utt., 25, 67.2 mañjiṣṭhābhayasikthatutthamadhukair naktāhvabījānvitaiḥ /
AHS, Utt., 34, 4.2 tutthagairikalodhrailāmanohvālarasāñjanaiḥ //
Suśrutasaṃhitā
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 10.1 ato 'nyatamena ghṛtena snigdhasvinnasyaikāṃ dve tisraścatasraḥ pañca vā sirā vidhyet maṇḍalāni cotsannānyavalikhed abhīkṣṇaṃ pracchayed vā samudraphenaśākagojīkākodumbarikāpatrair vāvaghṛṣyālepayel lākṣāsarjarasarasāñjanaprapunnāḍāvalgujatejovatyaśvamārakārkakuṭajārevatamūlakalkair mūtrapiṣṭaiḥ pittapiṣṭair vā svarjikātutthakāsīsaviḍaṅgāgāradhūmacitrakakaṭukasudhāharidrāsaindhavakalkair vā etānyevāvāpya kṣārakalpena niḥsrute pālāśe kṣāre tato vipācya phāṇītam iva saṃjātamavatārya lepayet jyotiṣkaphalalākṣāmaricapippalīsumanaḥpatrair vā haritālamanaḥśilārkakṣīratilaśigrumaricakalkair vā svarjikākuṣṭhatutthakuṭajacitrakaviḍaṅgamaricarodhramanaḥśilākalkair vā harītakīkarañjikāviḍaṅgasiddhārthakalavaṇarocanāvalgujaharidrākalkair vā //
Su, Cik., 9, 27.1 tutthālakaṭukāvyoṣasiṃhārkahayamārakāḥ /
Su, Cik., 19, 45.2 svarjikātutthakāsīsaṃ śaileyaṃ ca rasāñjanam //
Su, Cik., 20, 59.1 kāsīsarocanātutthaharitālarasāñjanaiḥ /
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Utt., 11, 6.2 sindhūtthahiṅgutriphalāmadhūkaprapauṇḍarīkāñjanatutthatāmraiḥ //
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 16.1 madhunā śaṅkhanaipālītutthadārvyaḥ sasaindhavāḥ /
Su, Utt., 14, 9.1 triphalātutthakāsīsasaindhavaiśca rasakriyā /
Rasahṛdayatantra
RHT, 18, 41.2 rājāvartakavimalapravālakaṅkuṣṭhatutthaviṣaiḥ //
Rasamañjarī
RMañj, 6, 62.2 bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //
RMañj, 8, 12.1 tutthamākṣikasindhūtthaśivāśaṃkhamanaḥśilā /
Rasaprakāśasudhākara
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 8, 6.1 pāradaṃ rasakagaṃdhatālakaṃ tutthaṭaṃkaṇayutaṃ suśodhitam /
Rasaratnasamuccaya
RRS, 12, 43.1 tālaṃ tāmram ayorajaśca capalā tutthābhrakaṃ kāntakaṃ nāgaṃ syācca samāṃśakaṃ sumṛditaṃ mūlaṃ ca paunarnavam /
RRS, 14, 51.1 adhyardhaniṣkau rasatutthabhāgau pṛthakpṛthaggandhakaṭaṅkakarṣam /
RRS, 14, 56.1 cūrṇe'sminmaricāḥ sapta tutthaṭaṅkaṇayordaśa /
RRS, 14, 68.1 niṣkau dvau tutthabhāgasya rasād ekaṃ susaṃskṛtāt /
Rasaratnākara
RRĀ, R.kh., 7, 15.0 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
RRĀ, R.kh., 7, 53.1 gokṣīraiśca tutthakṣīrairbhāvyameraṇḍatailakaiḥ /
RRĀ, V.kh., 10, 3.1 evaṃ daśaguṇaṃ vāhyaṃ tāpyaṃ vā tutthasattvakam /
RRĀ, V.kh., 19, 77.1 saurāṣṭrī tutthakāsīsaṃ trikṣāraṃ paṭupañcakam /
Rasendracintāmaṇi
RCint, 3, 58.1 satutthaṭaṅkaṇasvarjipaṭutāmre tryahoṣitam /
RCint, 6, 18.2 rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
RCint, 7, 70.1 amlakṣāravipācitaṃ tu sakalaṃ lauhaṃ viśuddhaṃ bhavenmākṣīko'pi śilāpi tutthagaganaṃ tālaṃ ca samyaktathā /
Rasendrasārasaṃgraha
RSS, 1, 198.2 puṭaṃ dadyātpaṭukṣaudraiḥ kila tutthaviśuddhaye //
RSS, 1, 200.1 gandhakena samaṃ tutthaṃ tutthārdhenārdhayāmakam /
Rasārṇava
RArṇ, 11, 192.1 śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /
RArṇ, 16, 38.2 mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //
RArṇ, 16, 53.1 guḍena nīlakācena tutthāmlalavaṇena ca /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
Rājanighaṇṭu
RājNigh, 13, 3.2 kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ //
Ānandakanda
ĀK, 1, 10, 7.1 gandhatālaśilātutthakharparīhiṅgulāmalāḥ /
ĀK, 2, 1, 237.1 kharparī rasakaṃ tutthakharparyamṛtasambhavā /
ĀK, 2, 1, 250.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 59.2 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 76.1, 2.0 rasakaṃ kharparakaṃ tacca tutthabhedaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 117.3 puṭaṃ dadhnā puṭaṃ kṣaudrairdeyaṃ tutthaviśuddhaye //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 1.0 atha tutthaśodhanaṃ viṣṭhayeti //
Kaiyadevanighaṇṭu
KaiNigh, 2, 56.2 apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //
Mugdhāvabodhinī
MuA zu RHT, 10, 11.2, 1.0 tutthādīnāṃ satvapātanamāha tutthādityādi //
Rasakāmadhenu
RKDh, 1, 5, 71.1 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 112.2 evaṃ daśaguṇaṃ vāhyaṃ tāmraṃ vā tutthasattvakam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
Rasasaṃketakalikā
RSK, 4, 126.1 sphaṭikā tutthanepālaṃ maricaṃ nimbabījakam /
Rasārṇavakalpa
RAK, 1, 371.1 tutthacūrṇasya māṣaikaṃ tatsamaṃ tāmrapatrakam /