Occurrences

Lalitavistara
Mahābhārata
Nādabindūpaniṣat
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Lalitavistara
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
Mahābhārata
MBh, 1, 162, 18.8 ajāya lokatrayabhāvanāya /
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 8.1 kalātrayānanā vāpi tāsāṃ mātrāpratiṣṭhitā /
Abhidharmakośa
AbhidhKo, 2, 17.2 upekṣājīvitamanoyukto 'vaśyaṃ trayānvitaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 99.1 śatāvaryaṅkurās tiktā vṛṣyā doṣatrayāpahāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 29.2 śaktitrayaprayogajñaḥ kṛtavān acalācalām //
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
Divyāvadāna
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 592.1 trayaproṣitanikṣiptabandhānvāhitayācitam /
Kāvyālaṃkāra
KāvyAl, 6, 46.2 liṅgatrayopapannaṃ ca tācchīlyaviṣayaṃ ṇinim //
Kūrmapurāṇa
KūPur, 1, 1, 96.3 jñānaṃ ca kīdṛśaṃ divyaṃ bhāvanātrayasaṃsthitam //
KūPur, 1, 11, 98.2 anekākārasaṃsthānā kālatrayavivarjitā //
KūPur, 1, 11, 134.2 sattvaśuddhikarī śuddhirmalatrayavināśinī //
KūPur, 1, 42, 3.1 janalokāt tapolokaḥ koṭitrayasamanvitaḥ /
KūPur, 2, 15, 12.2 brahmacārī bhavennityaṃ tadvajjanmatrayāhani //
KūPur, 2, 18, 26.2 aiśvarī tu parā śaktis tattvatrayasamudbhavā //
KūPur, 2, 18, 35.1 oṃ khakholkāya śāntāya kāraṇatrayahetave /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.26 punaraparaṃ mahāmate vikalpabhavatrayaduḥkhavinivartanamajñānatṛṣṇākarmapratyayavinivṛttiṃ svacittadṛśyamāyāviṣayānudarśanaṃ bhāṣiṣye /
LAS, 2, 126.1 punaraparaṃ mahāmate bodhisattvena mahāsattvena cittavijñānaprajñālakṣaṇavyavasthāyāṃ sthitvā upariṣṭādāryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 126.8 tasmāttarhi mahāmate āryajñānalakṣaṇatrayayogaḥ karaṇīyaḥ /
LAS, 2, 132.51 ataste mahāmate mohapuruṣā yānatrayavādino bhavanti na cittamātragatinirābhāsavādinaḥ /
LAS, 2, 134.2 yānatrayavyavasthānaṃ nirābhāse sthite kutaḥ //
LAS, 2, 136.10 punaraparaṃ mahāmate bodhisattvena mahāsattvena svabhāvalakṣaṇatrayakuśalena bhavitavyam /
LAS, 2, 141.15 evaṃ hi mahāmate tathāgatagarbhopadeśamātmavādābhiniviṣṭānāṃ tīrthakarāṇāmākarṣaṇārthaṃ tathāgatagarbhopadeśena nirdiśanti kathaṃ bata abhūtātmavikalpadṛṣṭipatitāśayā vimokṣatrayagocarapatitāśayopetāḥ kṣipramanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeranniti /
LAS, 2, 154.1 punaraparaṃ mahāmate pramāṇatrayāvayavapratyavasthānaṃ kṛtvā āryajñānapratyātmādhigamyaṃ svabhāvadvayavinirmuktaṃ vastu svabhāvato vidyata iti vikalpayiṣyanti /
Liṅgapurāṇa
LiPur, 1, 20, 87.2 nārapsyante ca karmāṇi tāpatrayavivarjitāḥ //
LiPur, 1, 66, 22.2 babhūva vasudhātyarthaṃ tāpatrayavivarjitā //
LiPur, 1, 72, 123.2 ātmatrayopaviṣṭāya vidyātattvāya te namaḥ //
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 86, 150.1 ṛṇatrayavinirmuktaḥ pūrvajanmani puṇyabhāk /
LiPur, 2, 3, 101.2 tataḥ śrameṇa mahatā vatsaratrayasaṃyutam //
LiPur, 2, 19, 17.2 ṛgyajuḥsāmamārgeṇa mūrtitrayamayaṃ śivam //
LiPur, 2, 21, 29.2 śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam //
LiPur, 2, 21, 30.1 sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
LiPur, 2, 21, 49.2 tattvatrayaprabhedena caturbhiruta vā tathā //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 26, 13.2 somasūryāgnisampanne mūrtitrayasamanvite //
LiPur, 2, 47, 32.1 sūtre tattvatrayopete praṇavena pravinyaset /
LiPur, 2, 55, 11.1 dhāraṇātrayasaṃdīpto bhedatrayaviśodhakaḥ /
LiPur, 2, 55, 11.1 dhāraṇātrayasaṃdīpto bhedatrayaviśodhakaḥ /
Matsyapurāṇa
MPur, 81, 13.2 ślakṣṇaṃ hṛdyaṃ ca parito vapratrayasamāvṛtam //
MPur, 83, 13.1 merurmahāvrīhimayastu madhye suvarṇavṛkṣatrayasaṃyutaḥ syāt /
MPur, 93, 94.1 tasya cottarapūrveṇa vitastitrayasaṃsthitam /
MPur, 93, 95.2 saṃsthāpanāya devānāṃ vapratrayasamāvṛtam //
MPur, 93, 151.1 navavāyasaraktāḍhyapātratrayasamanvitāḥ /
MPur, 96, 13.1 bhakṣyapātratrayopetaṃ yamarudravṛṣānvitam /
MPur, 101, 24.1 vratānte vipramithunaṃ pūjyaṃ dhenutrayānvitam /
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 154, 43.1 tantrītrayalayopetaṃ siddhagandharvakiṃnaraiḥ /
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 6.0 tathāśabdaḥ sādhanatrayopasaṃhārārthaḥ //
Suśrutasaṃhitā
Su, Sū., 38, 74.1 raktapittaharau hy etau śophatrayavināśanau /
Su, Nid., 16, 50.1 gambhīrapākāprativāravīryā tridoṣaliṅgā trayasaṃbhavā syāt /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Utt., 25, 15.1 anantavātaṃ tamudāharanti doṣatrayotthaṃ śiraso vikāram /
Sāṃkhyakārikā
SāṃKār, 1, 1.1 duḥkhatrayābhighātājjijñāsā tadapaghātake hetau /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.1 duḥkhatrayeti /
SKBh zu SāṃKār, 1.2, 3.2 duḥkhatrayābhighātājjijñāseti /
SKBh zu SāṃKār, 1.2, 3.10 evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā /
SKBh zu SāṃKār, 1.2, 3.15 dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā ced yadi /
SKBh zu SāṃKār, 1.2, 3.24 yata ānuśraviko hetur duḥkhatrayābhighātakaḥ /
SKBh zu SāṃKār, 51.2, 1.12 ādhyātmikādhibhautikādhidaivikaduḥkhatrayavighātāya guruṃ samupagamya tata upadeśānmokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.14 eṣaiva duḥkhatrayabhedāt tridhā kalpanīyeti ṣaṭ siddhayaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.7 tatra na tāvad duḥkhaṃ nāsti nāpyajihāsitam ity uktaṃ duḥkhatrayābhighātād iti /
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Tantrākhyāyikā
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
Viṣṇupurāṇa
ViPur, 2, 8, 121.2 sthitairuccāritaṃ hanti pāpaṃ janmatrayārjitam //
ViPur, 4, 3, 31.1 athaitām atītānāgatavartamānakālatrayavedī bhagavān aurvaḥ svāśramān nirgatyābravīt //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 13, 106.1 varṣatrayānte ca babhrūgrasenaprabhṛtibhir yādavair na tad ratnaṃ kṛṣṇenāpahṛtam iti kṛtāvagatibhir videhanagarīṃ gatvā baladevaḥ saṃpratyāyya dvārakām ānītaḥ //
ViPur, 5, 10, 28.2 vidyā hyekā mahābhāga vārtā vṛttitrayāśrayā //
ViPur, 5, 23, 37.2 tāpatrayābhibhūtena na prāptā nirvṛtiḥ kvacit //
Viṣṇusmṛti
ViSmṛ, 21, 18.1 karṣūtrayasaṃnikarṣe 'pyevam eva //
ViSmṛ, 55, 14.1 etattrayavisaṃyuktaḥ kāle ca kriyayā svayā /
ViSmṛ, 74, 4.1 karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām //
ViSmṛ, 74, 4.1 karṣūtrayamūle puruṣāṇāṃ karṣūtrayamūle strīṇām //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
Amaraughaśāsana
AmarŚās, 1, 35.1 śaktitrayavinirbhinne citte bījanirañjanāt //
AmarŚās, 1, 43.1 śaktitrayodbhavaṃ bījaṃ bījāt kāmo viṣaṃ tataḥ //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 2.2 vedyaṃ vāstavam atra vastu śivadaṃ tāpatrayonmūlanam /
BhāgPur, 1, 5, 32.1 etat saṃsūcitaṃ brahmaṃstāpatrayacikitsitam /
BhāgPur, 3, 22, 32.2 tasyāṃ praviṣṭo bhavanaṃ tāpatrayavināśanam //
BhāgPur, 3, 28, 31.1 tasyāvalokam adhikaṃ kṛpayātighoratāpatrayopaśamanāya nisṛṣṭam akṣṇoḥ /
BhāgPur, 3, 31, 16.2 taṃ jīvakarmapadavīm anuvartamānās tāpatrayopaśamanāya vayaṃ bhajema //
BhāgPur, 3, 32, 9.2 avyākṛtaṃ viśati yarhi guṇatrayātmā kālaṃ parākhyam anubhūya paraḥ svayambhūḥ //
BhāgPur, 4, 3, 11.1 tvayy etad āścaryam ajātmamāyayā vinirmitaṃ bhāti guṇatrayātmakam /
BhāgPur, 4, 24, 43.1 śaktitrayasametāya mīḍhuṣe 'haṃkṛtātmane /
Bhāratamañjarī
BhāMañj, 7, 735.1 tasya ṣaṭkośasaṃghasya saṃpuṭatrayapātanāt /
BhāMañj, 14, 105.2 dhāmatrayottaramanaśvaramaiśvaraṃ taddṛṣṭvā vapurmunivaro 'bhavadastamohaḥ //
Garuḍapurāṇa
GarPur, 1, 32, 24.1 maṇḍalatrayamadhye tu kīrtitā hyasanasthitiḥ /
GarPur, 1, 50, 20.1 aiśvarī kevalā śaktistattvatrayasamudbhavā /
GarPur, 1, 50, 28.2 oṃ khakholkāya śāntāya kāraṇatrayahetave //
GarPur, 1, 73, 4.2 abhūd uttarīto loke lokatrayavibhūṣaṇaḥ //
GarPur, 1, 84, 8.2 ṛṇatrayāpākaraṇaṃ labheddakṣiṇamānase //
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
Hitopadeśa
Hitop, 1, 33.2 taṃ bhuvanatrayatilakaṃ janayati jananī sutaṃ viralam //
Hitop, 4, 60.5 tatas te dhūrtāḥ yady eṣa chāgaḥ kenāpy upāyena labhyate tadā matiprakarṣo bhavatīti samālocya vṛkṣatrayatale krośāntareṇa tasya brāhmaṇasyāgamanaṃ pratīkṣya pathi sthitāḥ /
Kathāsaritsāgara
KSS, 1, 6, 4.1 āśritya bhāṣāṃ paiśācīṃ bhāṣātrayavilakṣaṇām /
KSS, 4, 3, 35.1 sā tu tasya samutpannaputratrayayutā śaṭhā /
Kṛṣiparāśara
KṛṣiPar, 1, 170.1 uttarātrayamūlendramaitrapaitrendudhātṛṣu /
Mātṛkābhedatantra
MBhT, 2, 5.1 vakratrayasamāyuktaṃ sadā śukravibhūṣitam /
MBhT, 3, 21.2 evaṃ kuṇḍaṃ maheśāni nālatrayavibhūṣitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 8.0 anādi kṛtvā malāpetaḥ svabhāvanirmalaḥ parameśvaraḥ tathā anādiś cāsau malāpetaś ca tatprasādāt pradhvastasamastamalo muktāṇuvargaḥ kiṃ ca anāder malād apetaḥ svābhāvikamalavidāraṇāt parameśvareṇa prakaṭīkṛtadṛkkriyaḥ kiṃcid avaśeṣitatvād ādimatā adhikāramalena yukto mantramantreśvaramantramaheśvaravarga ity evaṃ samāsatrayakaraṇāt muktāṇubhir vidyeśvarādibhiś ca sahitaḥ patipadārthaḥ atra sūcitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 11.0 atha padārthatrayopasaṃhāraḥ //
Rasaprakāśasudhākara
RPSudh, 2, 15.2 māsatrayapramāṇena pācayedannamadhyataḥ //
RPSudh, 3, 12.2 magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //
RPSudh, 3, 15.2 viśadalohamayena ca darviṇā vighaṭayetpraharatrayasaṃmitam //
RPSudh, 10, 18.2 mṛtsamā mahiṣīkṣīrair divasatrayamarditā //
RPSudh, 11, 110.1 daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak /
Rasaratnasamuccaya
RRS, 12, 126.1 jambīrasya raso grāhyaḥ palatrayaparīkṣitaḥ /
RRS, 15, 27.2 guñjātrayapramāṇena hanti śūlaṃ gudāṅkuram //
RRS, 16, 119.2 kavalatrayamānena durgandhodgāraśāntaye //
RRS, 22, 11.1 māsatrayaprayogeṇa vandhyā bhavati putriṇī /
Rasaratnākara
RRĀ, Ras.kh., 3, 212.2 kṛtvā tatra mahārāvaṃ huṃkāratrayasaṃyutam //
RRĀ, V.kh., 7, 88.1 svarṇena ca samāvartya sāraṇātrayasāritam /
RRĀ, V.kh., 7, 122.2 jāyate pannagaṃ svarṇaṃ trayotthaṃ jāyate kramāt //
RRĀ, V.kh., 8, 70.1 rajatena samāvartya sāraṇātrayasāritam /
RRĀ, V.kh., 9, 25.1 svarṇena tu samāvartya sāraṇātrayayogataḥ /
RRĀ, V.kh., 9, 40.1 svarṇena ca samāvartya sāraṇātrayasāritam /
Rasendracintāmaṇi
RCint, 3, 22.3 tathā saṃdhir dvayoḥ kāryaḥ pātanātrayayantrake //
RCint, 8, 190.2 saptāhatrayamātrātsarvarujo hanti kiṃ bahunā //
RCint, 8, 266.2 evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /
Rasendracūḍāmaṇi
RCūM, 14, 24.2 bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //
Rasādhyāya
RAdhy, 1, 431.1 drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 8.0 evaṃ citrakṣaṭakhaṭikayāpi golakakhaṭikayā vā lavaṇamiśrayāpi puṭadvayatrayadānena tadeva kāryam //
RAdhyṬ zu RAdhy, 166.2, 10.0 evaṃ kṛte'pi sarvathā na śuddhaṃ dravyaṃ yadi vāvadūlotādikudhātumasādhikyaṃ tadāmasavāravarṇikayā jīkakeṇa vā lavaṇamiśreṇa pūrvarītyaiva puṭadvayatrayadāne sarvamalaśuddhiḥ //
Rasārṇava
RArṇ, 6, 101.1 śvetendurekhāpuṣpāmbugandhakatrayamākṣikaiḥ /
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 14, 65.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 14, 67.2 hemnā saha samāvartya sāraṇātrayasāritam //
RArṇ, 14, 75.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 14, 85.2 sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //
RArṇ, 14, 97.1 tāreṇa ca samāvartya sāraṇātrayasāritam /
RArṇ, 14, 105.2 tadbhasma jārayet paścāt sāraṇātrayasāritam //
RArṇ, 14, 138.1 hemnā saha samāvartya sāraṇātrayasāritam /
RArṇ, 15, 119.2 hemnā saha samāvartya sāraṇātrayasāritam //
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
RArṇ, 17, 27.2 puṭatrayapradānena rajataṃ kāñcanaṃ bhavet //
RArṇ, 18, 183.1 bhrāmakaṃ mākṣikaṃ caiva lohatrayasamanvitam /
RArṇ, 18, 183.2 śaktibījasamāyuktaṃ bījatrayasamanvitam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 15.0 bastibhiriti bahuvacananirdeśo bastitrayagrahaṇārthaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 4.0 ślokatrayoktam artham upasaṃharanniyataḥ prameyasya sāmānyaspandatattvādabhinnatāṃ prāguktām anubadhnan tatpratyabhijñānāpratyabhijñānamayau bandhamokṣau iti lakṣayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
Tantrasāra
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
Tantrāloka
TĀ, 1, 241.1 evaṃ śaktitrayopāyaṃ yajjñānaṃ tatra paścimam /
TĀ, 1, 277.2 uddeśāditrayaprāṇā sarvaśāstrasvarūpiṇī //
TĀ, 3, 173.1 etattrayasamāveśaḥ śivo bhairava ucyate /
TĀ, 3, 258.2 sṛṣṭau sthitau ca saṃhāre tadupādhitrayātyaye //
TĀ, 4, 188.2 evaṃ sadrūpataivaiṣāṃ satāṃ śaktitrayātmatām //
TĀ, 16, 60.1 malatrayaviyogena śarīraṃ na prarohati /
TĀ, 16, 169.2 dvidhā bhogaḥ śubhe śuddhiḥ kālatrayavibhedini //
TĀ, 19, 15.1 ṣoḍaśādhāraṣaṭcakralakṣyatrayakhapañcakāt /
TĀ, 19, 17.1 jñānatriśūlaṃ saṃdīptaṃ dīptacakratrayojjvalam /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 3.1 brahmāṇḍe vartate tīrthaṃ sārdhakoṭitrayātmakam /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 5.0 ubhayavigalanena sadaiva mahāmelāpodayam uktvā tadanu kañcukatrayollaṅghanena niruttarapadaprāptiṃ kaṭākṣayanti //
VNSūtraV zu VNSūtra, 6.1, 6.0 itthaṃ kañcukatrayollaṅghanena turyapadaprāptiṃ nirūpya idānīṃ sarvavākprathāsu nirāvaraṇāsu svarabhūtivijṛmbhaiva prathate sadaiva iti nirūpayanti //
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
VNSūtraV zu VNSūtra, 13.1, 12.0 tasya balaṃ hatādirūpatrayollasitānāhatahatottīrṇarāvasphurattārūpaṃ vīryaṃ tena akathanakathābalena //
Ānandakanda
ĀK, 1, 2, 13.1 talodarī romarājivalitrayavibhūṣitā /
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 12, 41.2 asti divyabiladvāraṃ tatra cāpatrayāntaram //
ĀK, 1, 15, 340.1 tāpatrayādiduḥkhānāṃ bhañjanād bhaṅginī smṛtā /
ĀK, 1, 15, 605.1 vājigandhākandacūrṇaṃ śatatrayapalaṃ ghṛtaiḥ /
ĀK, 1, 20, 125.1 evaṃ māsatrayābhyāsādyatheṣṭaṃ vāyudhāraṇam /
ĀK, 1, 23, 655.2 hemnā saha samāvartya sāraṇātrayasāritam //
ĀK, 1, 23, 668.1 sāraṇātrayayogena śulbavedhaṃ pradāpayet /
ĀK, 1, 23, 679.2 tāreṇa ca samāvartya sāraṇātrayasāritam //
ĀK, 1, 23, 688.2 taṃ khoṭaṃ jārayetpaścātsāraṇātrayasāritam //
ĀK, 1, 23, 717.2 hemnā saha samāvartya sāraṇātrayasāritam //
ĀK, 1, 24, 112.1 hemnā saha samāvartya sāraṇātrayasāritam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 1.1 guṇatrayavibhedena mūrtitrayam upaiyuṣe /
ĀVDīp zu Ca, Vim., 1, 29, 2.0 tailādidravyatrayakathanaṃ ca dravyaprabhāvagṛhītamiti kṛtvā na pṛthak saṃgrahe paṭhitam //
ĀVDīp zu Ca, Śār., 1, 108.2, 1.0 evaṃ buddhyādibhraṃśatrayarūpaprajñāparādhajanyaṃ karma prajñāparādhatvena darśayannāha dhītyādi //
ĀVDīp zu Ca, Śār., 1, 112.2, 6.0 jīrṇetyādau jīrṇādyavasthātrayaviśiṣṭasyānnasya kālaḥ tathānnasyākālo 'jīrṇādyavasthālakṣitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 38.1, 5.0 tattrayāntaś camatkārarasānandaghanātmanā //
Śukasaptati
Śusa, 5, 2.18 taṃ bhuvanatrayatilakaṃ jananī janayati sutaṃ viralam //
Śāktavijñāna
ŚāktaVij, 1, 22.2 malatrayavikārau bahujanmasu yatkṛtam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 94.1 aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /
ŚdhSaṃh, 2, 12, 270.1 kākolī madhukaṃ māṃsī balātrayabiseṅgude /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 74.1 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kūpyaṃ pradāpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.1 tathā sandhir dvayoḥ kāryā pātanatrayayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 13.2 aṣṭabhirmaricairyuktā kṛṣṇātrayayutāthavā /
Gheraṇḍasaṃhitā
GherS, 1, 31.1 tarjanīmadhyamānāmā aṅgulitrayayogataḥ /
Haribhaktivilāsa
HBhVil, 3, 31.2 lokatrayagurus tasmai dadyād ātmapadaṃ hariḥ //
HBhVil, 3, 308.2 aiśvarī kevalā śaktis tattvatrayasamudbhavā //
HBhVil, 4, 305.1 dvādaśāraṃ tu ṣaṭkoṇaṃ valayatrayasaṃyutam /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 329.2 dīrghā kāñcanavarṇā yā bindutrayavibhūṣitā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 67.1 samyag gātrasamudbhūtagranthitrayavibhedakam /
Janmamaraṇavicāra
JanMVic, 1, 69.0 atraiva idaṃ puṃstrīnapuṃsakalakṣaṇaṃ prakṛtitrayakāraṇam somādhikyena puṃjanma sūryādhikyena yoṣitaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 7.2, 5.0 śarīraṃ dvividhaṃ sthūlasūkṣmabhedāt pṛthivyaptejovāyvākāśātmakaṃ sthūlaṃ kośatrayātmakaṃ sūkṣmam //
MuA zu RHT, 1, 15.2, 7.0 yathā punaraprathamaṃ bhavāvāsaduḥkhe saṃsāranivāsanatāpatrayātmakakaṣṭe na patatītyarthaḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 6.2, 9.0 raso doṣatrayāvṛtaḥ prāśyamānaḥ kiṃ karoti malena maladoṣeṇa mūrchām indriyamohaṃ kurute śikhinā vahninā dāhaṃ viṣeṇa mṛtyuṃ maraṇaṃ ceti samuccaye //
MuA zu RHT, 2, 6.2, 12.2 tanmūrchanam iti proktaṃ doṣatrayavināśanam iti //
MuA zu RHT, 4, 20.2, 10.0 punaḥ sṛṣṭitrayanīrakaṇātumbururasamarditaṃ sṛṣṭiḥ pūrvoktā tattrayaṃ mūtraśukraśoṇitamiti nīrakaṇā jalapippalī tumbaru pratītaṃ eteṣāṃ rasena marditaṃ kuryāt //
MuA zu RHT, 5, 26.2, 10.0 ślokatrayasaṃbandhādviśeṣakam //
Rasakāmadhenu
RKDh, 1, 1, 171.2 mṛdbhāgatrayasaṃyuktaṃ kiṃcit kupyaṃ pradīyate //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 56.3, 3.0 adhaścullyāṃ vahniṃ jvālayetpraharatrayaparyantam //
Rasasaṃketakalikā
RSK, 1, 3.2 saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt //
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
Rasārṇavakalpa
RAK, 1, 349.0 māsatrayaprayogena divyadeho'bhijāyate //
RAK, 1, 396.2 vāratrayaprayogena puṭapākena kāñcanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 39.1 janmatrayakṛtaiḥ pāpair mucyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 33.2 labhante tatphalaṃ martyā liṅgatrayavilokanāt //
SkPur (Rkh), Revākhaṇḍa, 87, 5.2 ṛṇatrayavinirmukto nāke dīpyati devavat //
SkPur (Rkh), Revākhaṇḍa, 141, 10.1 tāpatrayavimuktāste nātra kāryā vicāraṇā /
SkPur (Rkh), Revākhaṇḍa, 172, 79.1 gāyatrījāpyamātras tu vedatrayaphalaṃ labhet /
Yogaratnākara
YRā, Dh., 301.2 ghaṭikātrayaparyantaṃ tata uttārya peṣayet //