Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
Mahābhārata
MBh, 1, 2, 169.3 ākhyātaṃ yatra paurāṇaṃ tripurasya nipātanam //
MBh, 2, 17, 19.1 eṣa rudraṃ mahādevaṃ tripurāntakaraṃ haram /
MBh, 3, 23, 34.2 maheśvaraśaroddhūtaṃ papāta tripuraṃ yathā //
MBh, 3, 82, 17.2 uktaśca tripuraghnena parituṣṭena bhārata //
MBh, 3, 104, 10.2 āsasāda mahātmānaṃ tryakṣaṃ tripuramardanam //
MBh, 3, 170, 50.2 dṛṣṭvāhaṃ prāṇamaṃ bhūyas tripuraghnāya vedhase //
MBh, 3, 214, 20.2 nyastaṃ yat tripuraghnena surārivinikṛntanam //
MBh, 3, 218, 25.2 ābaddhā tripuraghnena svayam eva yaśasvinā //
MBh, 3, 220, 8.2 abhigaccha mahādevaṃ pitaraṃ tripurārdanam //
MBh, 7, 80, 15.2 tripuraghnaratho yadvad govṛṣeṇa virājate //
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 8, 24, 22.1 yo hi yaṃ manasā kāmaṃ dadhyau tripurasaṃśrayaḥ /
MBh, 8, 24, 114.2 yena tat tripuraṃ rājan daityadānavarakṣitam //
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 24, 117.1 ekībhāvaṃ gate caiva tripure samupāgate /
MBh, 8, 24, 119.1 tato 'grataḥ prādurabhūt tripuraṃ jaghnuṣo 'surān /
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
MBh, 8, 24, 121.1 evaṃ tat tripuraṃ dagdhaṃ dānavāś cāpy aśeṣataḥ /
MBh, 10, 7, 5.2 so 'ham ātmopahāreṇa yakṣye tripuraghātinam //
MBh, 12, 328, 18.2 ugravratadharo rudro yogī tripuradāruṇaḥ //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 13, 14, 128.1 yena tat tripuraṃ dagdhvā kṣaṇād bhasmīkṛtaṃ purā /
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 130, 37.2 śaṃsa sarvam aśeṣeṇa tryakṣa tripuranāśana //
MBh, 14, 8, 26.1 tripuraghnaṃ trinayanaṃ trilokeśaṃ mahaujasam /
Rāmāyaṇa
Rām, Bā, 73, 18.2 pragṛhya śaramukhyaṃ ca tripuraghnaṃ yathā haram //
Rām, Bā, 74, 12.2 tripuraghnaṃ naraśreṣṭha bhagnaṃ kākutstha yat tvayā //
Rām, Yu, 59, 73.2 rudrabāṇahataṃ bhīmaṃ yathā tripuragopuram //
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Rām, Utt, 4, 28.1 kāruṇyabhāvāt pārvatyā bhavastripurahā tataḥ /
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 47.1 na ceśvaraśareṇāpi tripurendhanadāhinā /
Kirātārjunīya
Kir, 5, 14.2 muhur anusmarayantam anukṣapaṃ tripuradāham umāpatisevinaḥ //
Kumārasaṃbhava
KumSaṃ, 7, 48.1 viśvāvasuprāgraharaiḥ pravīṇaiḥ saṃgīyamānatripurāvadānaḥ /
Kūrmapurāṇa
KūPur, 1, 23, 59.2 pūjayāmāsa gānena devaṃ tripuranāśanam //
KūPur, 1, 29, 16.1 meruśṛṅge purā devamīśānaṃ tripuradviṣam /
KūPur, 2, 31, 90.2 na vidyate 'nābhyuditā tava tripuramardana //
KūPur, 2, 34, 58.1 praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
KūPur, 2, 34, 61.2 maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 9.2 bhagavandevadeveśa tripurārdana śaṅkara /
LiPur, 1, 71, 27.2 śobhitaṃ tripuraṃ teṣāṃ pṛthakpṛthaganuttamaiḥ //
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 71, 68.2 daityāścaite hi dharmiṣṭhāḥ sarve tripuravāsinaḥ //
LiPur, 1, 71, 72.1 daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt /
LiPur, 1, 71, 90.2 alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
LiPur, 1, 72, 101.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
LiPur, 1, 72, 103.1 ekībhāvaṃ gate caiva tripure samupāgate /
LiPur, 1, 72, 113.2 atha saṃmṛjya dhanuṣo jyāṃ hasan tripurārdanaḥ //
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 72, 121.2 viṣṇunā ca bhavaṃ devaṃ tripurārātimīśvaram //
LiPur, 1, 72, 155.1 kṛto rathaśceṣuvaraś ca śubhraṃ śarasanaṃ te tripurakṣayāya /
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
LiPur, 1, 97, 33.1 daityānāmatulabalairhayaiś ca nāgair daityendrās tripuraripor nirīkṣaṇena /
LiPur, 1, 97, 35.1 tasmāttvaṃ mama madanāridakṣaśatro yajñāre tripuraripo mamaiva vīraiḥ /
LiPur, 2, 11, 12.1 ṣaṇmukhas tripuradhvaṃsī devasenā harapriyā /
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
Matsyapurāṇa
MPur, 22, 42.1 arjunaṃ tripuraṃ caiva siddheśvaramataḥ param /
MPur, 47, 147.1 tripuraghnāya tīrthāyāvakrāya romaśāya ca /
MPur, 60, 22.2 tripuraghnāya viśveśamanantāyai karadvayam //
MPur, 129, 2.2 tripuraṃ tadyathā durgaṃ mayamāyāvinirmitam /
MPur, 129, 3.2 śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ /
MPur, 129, 19.2 tasmiṃśca tripure durge matkṛte kṛtināṃ vara //
MPur, 129, 21.1 alaṅghanīyaṃ bhavatu tripuraṃ yadi te priyam /
MPur, 129, 28.2 kathaṃ nāma bhaveddurgaṃ tanmayā tripuraṃ kṛtam //
MPur, 129, 34.2 evaṃ tribhiḥ purairyuktaṃ tripuraṃ tadbhaviṣyati /
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 130, 6.2 mayena tatpuraṃ sṛṣṭaṃ tripuraṃ tviti naḥ śrutam //
MPur, 130, 12.1 kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā /
MPur, 130, 20.1 paṅktīkṛtāni rājante gṛhāṇi tripure pure /
MPur, 130, 22.2 prākārāstripure tasmingiriprākārasaṃnibhāḥ //
MPur, 130, 24.1 nūpurārāvaramyāṇi tripure tatpurāṇyapi /
MPur, 130, 26.2 puṣpotkaraiśca subhagāstripurasyopanirgamāḥ /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 131, 1.2 nirmite tripure durge mayenāsuraśilpinā /
MPur, 131, 4.2 tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam //
MPur, 131, 6.1 yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt /
MPur, 131, 11.1 teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām /
MPur, 131, 11.1 teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām /
MPur, 131, 13.1 nādharmastripurasthān ābādhate vīryavānapi /
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 131, 15.2 tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā //
MPur, 131, 17.2 kaliśca kalahaścaiva tripuraṃ viviśuḥ saha //
MPur, 131, 18.1 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ /
MPur, 131, 19.1 sarva ete viśantastu mayena tripurāntaram /
MPur, 131, 26.2 kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ //
MPur, 131, 28.1 nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam /
MPur, 131, 35.2 bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ //
MPur, 131, 39.1 atha daivaparidhvastā dānavāstripurālayāḥ /
MPur, 131, 46.2 devāṃstapodhanāṃścaiva bādhante tripurālayāḥ //
MPur, 132, 5.1 varaguptāstavaiveha dānavāstripurālayāḥ /
MPur, 132, 12.1 tacca teṣāmadhiṣṭhānaṃ tripuraṃ tridaśarṣabhāḥ /
MPur, 132, 14.1 tripuraṃ nālpavīryeṇa śakyaṃ hantuṃ śareṇa tu /
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 133, 7.2 tripuraṃ yena taddurgaṃ kṛtaṃ pāṇḍuragopuram //
MPur, 133, 14.2 tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat //
MPur, 133, 40.1 sagarbhaṃ tripuraṃ yena dagdhavānsa trilocanaḥ /
MPur, 133, 68.2 rathastripure sakāñcanācalo vrajati sapakṣa ivādrirambare //
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 134, 4.1 autpātikaṃ tu daityānāṃ tripure vartate dhruvam /
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 134, 31.2 yuvatijanaviṣaṇṇamānasaṃ tattripurapuraṃ sahasā viveśa rājā //
MPur, 135, 1.3 āgatya caiva tripurātsabhāyāmāsthitaḥ svayam //
MPur, 135, 6.1 vāsavaitad arīṇāṃ te tripuraṃ paridṛśyate /
MPur, 135, 13.2 yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ //
MPur, 135, 15.1 tena nādena tripurāddānavā yuddhalālasāḥ /
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 135, 25.2 āsādya pṛcchanti tadā dānavāstripurālayāḥ //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 45.1 te tasmiṃstripure daityā nadyaḥ sindhupatāviva /
MPur, 135, 47.1 yodhayanti tribhāgeṇa tripure tu gaṇeśvarāḥ /
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 28.2 nyapatannasurāstūrṇaṃ tripurādyuddhalālasāḥ //
MPur, 136, 53.1 tripure tu mahānghoro bherīśaṅkharavo babhau /
MPur, 136, 63.2 dititanayabalaṃ vimardya sarvaṃ tripurapuraṃ praviveśa keśavaḥ //
MPur, 137, 14.2 vinaṣṭāḥ sma na saṃdehastripuraṃ dānavā gatam //
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
MPur, 137, 24.1 apakrānte tu tripure tripurāristrilocanaḥ /
MPur, 137, 26.1 yata eva hi te yātāstripureṇa tu dānavāḥ /
MPur, 137, 29.2 tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ //
MPur, 137, 31.2 tridaśagaṇapatirhyuvāca śakraṃ tripuragataṃ sahasā nirīkṣya śatrum //
MPur, 137, 32.1 tridaśagaṇapate niśāmayaitattripuraniketanaṃ dānavāḥ praviṣṭāḥ /
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 137, 36.2 tripurapurajighāṃsayā hariḥ pravikasitāmbujalocano yayau //
MPur, 138, 3.3 nādayantaḥ puro devā dṛṣṭāstripuravāsibhiḥ //
MPur, 138, 23.1 pūrvaṃ mahāmbhodharaparvatābhaṃ dvāraṃ mahāntaṃ tripurasya śakraḥ /
MPur, 138, 54.1 vidyunmālī tataḥ kruddho mayaśca tripureśvaraḥ /
MPur, 139, 3.2 yadaikaṃ tripuraṃ sarvaṃ kṣaṇamekaṃ bhaviṣyati //
MPur, 139, 8.1 tata evaṃ kṛte'smābhis tripurasyāpi rakṣaṇe /
MPur, 139, 9.1 niśamya tanmayasyaivaṃ dānavāstripurālayāḥ /
MPur, 139, 12.1 kalpaṃ sthāsyati vā khasthaṃ tripuraṃ śāśvataṃ dhruvam /
MPur, 139, 21.2 upadravaiḥ kulamiva pīyate tripure tamaḥ //
MPur, 139, 31.2 tantrīpralāpāstripureṣu raktāḥ strīṇāṃ pralāpeṣu punarviraktāḥ //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
MPur, 140, 2.2 savittadaḥ savaruṇastripuraṃ prayayau haraḥ //
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
MPur, 140, 45.2 mumoca tripure tūrṇaṃ trinetrastripathādhipaḥ //
MPur, 140, 47.1 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram /
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 140, 51.2 vināśastripurasyāsya prāpto maya sudāruṇaḥ /
MPur, 140, 52.2 tenaiva gṛhamukhyeṇa tripurād apasarpitaḥ //
MPur, 140, 57.2 gṛhāṇi tasmiṃstripure dānavānāmupadrave /
MPur, 140, 66.2 cakrandustripure nāryaḥ pāvakajvālavepitāḥ //
MPur, 140, 67.2 tathā strīvaktrapadmāni cādahattripure'nalaḥ //
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 140, 73.1 sagopuro mandarapādakalpaḥ prākāravaryastripure ca so'tha /
MPur, 140, 74.2 nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam //
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /
MPur, 156, 13.1 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ /
MPur, 156, 31.2 na cābudhyadabhijñānaṃ prāyastripuraghātinaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 60.1 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
Nāṭyaśāstra
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
Śatakatraya
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
Bhāgavatapurāṇa
BhāgPur, 4, 17, 13.2 saṃdadhe viśikhaṃ bhūmeḥ kruddhastripurahā yathā //
BhāgPur, 8, 6, 31.2 śambaro 'riṣṭanemiśca ye ca tripuravāsinaḥ //
BhāgPur, 11, 16, 20.2 āyudhānāṃ dhanur ahaṃ tripuraghno dhanuṣmatām //
Bhāratamañjarī
BhāMañj, 7, 530.2 ārādhya tapasā devaṃ rudraṃ tripuradāraṇam //
BhāMañj, 7, 800.1 sa devastripurārātir gajāsuravimardanaḥ /
BhāMañj, 13, 1052.1 kupitastripurārātirādāya bhṛgunandanam /
BhāMañj, 13, 1791.1 hā putra tripurārātiśiṣyasya kṣatriyadviṣaḥ /
Garuḍapurāṇa
GarPur, 1, 46, 23.2 haitukastripurāntaśca agnivetālakau yamaḥ //
Skandapurāṇa
SkPur, 21, 32.1 tripuraghnāya cogrāya sarvāśubhaharāya ca /
Ānandakanda
ĀK, 1, 20, 25.2 pakṣiṇo vṛṣabhā meṣāḥ kiṃ muktāstripurāmbike //
Āryāsaptaśatī
Āsapt, 2, 23.2 tripuraripuṇeva gaurī varatanur ardhāvaśiṣṭaiva //
Āsapt, 2, 257.1 tripuraripor iva gaṅgā mama mānini janitamadanadāhasya /
Śukasaptati
Śusa, 8, 3.1 rājā pṛcchati kathametat bālapaṇḍitā prāha asti pṛthvītale tripuraṃ nāma sthānam /
Bhāvaprakāśa
BhPr, 6, 8, 14.1 tripurasya vadhārthāya nirnimeṣair vilocanaiḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.2 tripurasya vadhārthāya nirnimeṣairvilocanaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 27.2 bāṇo nāmeti vikhyāto yasya tattripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 26, 30.2 tasyaiva tu balotkṛṣṭāstripure dānavāḥ sthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 31.3 tripuraṃ dānavairjuṣṭaṃ bhramattaccakrasaṃnibham //
SkPur (Rkh), Revākhaṇḍa, 26, 33.1 yasminpatati taddivyaṃ dṛptasya tripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 40.2 cintayāmāsa deveśastripurasya vadhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 26, 41.1 kathaṃ kena prakāreṇa hantavyaṃ tripuraṃ mayā /
SkPur (Rkh), Revākhaṇḍa, 26, 53.1 gaccha nārada śīghraṃ tvaṃ yatra tattripuraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 81.1 bhramate tripuraṃ loke strīsatītvānmayā śrutam /
SkPur (Rkh), Revākhaṇḍa, 26, 88.2 yasyāḥ prabhāvāttripuraṃ bhramate cakravatsadā //
SkPur (Rkh), Revākhaṇḍa, 28, 2.2 vyajñāpayat tadā devaṃ yad vṛttaṃ tripure tadā //
SkPur (Rkh), Revākhaṇḍa, 28, 5.2 cintayāmāsa deveśo bhramaṇaṃ tripurasya hi //
SkPur (Rkh), Revākhaṇḍa, 28, 24.1 tataḥ kālanimeṣārdhaṃ dṛṣṭvaikyaṃ tripurasya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 25.1 tato lokā bhayatrastās tripure bharatottama /
SkPur (Rkh), Revākhaṇḍa, 28, 38.1 harakopāgninirdagdhāḥ krandante tripure janāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 38.2 pradīptaṃ sarvato dikṣu dahyate tripuraṃ param //
SkPur (Rkh), Revākhaṇḍa, 28, 50.2 putram āliṅgate gāḍhaṃ dahyate tripure 'gninā //
SkPur (Rkh), Revākhaṇḍa, 28, 90.2 jaya dagdhatripura viśvasattva jaya sakalaśāstraparamārthatattva //
SkPur (Rkh), Revākhaṇḍa, 28, 110.1 dagdhe tu tripure rājanpatite khaṇḍa uttame /
SkPur (Rkh), Revākhaṇḍa, 40, 13.1 vareṇa chandayāmāsa tripurāntakaraḥ prabhuḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 23.1 saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca /
Uḍḍāmareśvaratantra
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /