Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa

Aitareyabrāhmaṇa
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
Mahābhārata
MBh, 7, 131, 98.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 7, 150, 83.2 pureva tripuraṃ dagdhvā divi devo maheśvaraḥ //
MBh, 8, 24, 20.3 mahad aiśvaryam icchantas tripuraṃ durgam āśritāḥ //
MBh, 8, 24, 115.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
MBh, 8, 24, 120.2 trailokyasāraṃ tam iṣuṃ mumoca tripuraṃ prati /
Liṅgapurāṇa
LiPur, 1, 71, 56.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
LiPur, 1, 71, 72.1 daityānāṃ devakāryārthaṃ jeṣye'haṃ tripuraṃ kṣaṇāt /
LiPur, 1, 71, 90.2 alakṣmīś ca svayaṃ tasya niyogāttripuraṃ gatā //
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 75.2 jagāma yogī tripuraṃ nihantuṃ vimānamāruhya yathā mahendraḥ //
LiPur, 1, 72, 95.2 kimatra dagdhuṃ tripuraṃ pinākī svayaṃ gataścātra gaṇaiś ca sārdham //
LiPur, 1, 72, 101.2 yuktvā pāśupatāstreṇa tripuraṃ samacintayat //
LiPur, 1, 72, 114.2 tatkṣaṇāttripuraṃ dagdhvā tripurāntakaraḥ śaraḥ //
LiPur, 1, 73, 1.2 gate maheśvare deve dagdhvā ca tripuraṃ kṣaṇāt /
Matsyapurāṇa
MPur, 129, 3.2 śṛṇudhvaṃ tripuraṃ devo yathā dāritavān bhavaḥ /
MPur, 129, 36.2 ko nāma hantuṃ tripuraṃ samartho muktvā trinetraṃ bhagavantamekam //
MPur, 130, 1.3 cakāra tripuraṃ durgaṃ manaḥsaṃcāracāritam //
MPur, 130, 12.1 kṛtavāṃstripuraṃ daityastrinetraḥ puṣpakaṃ yathā /
MPur, 131, 17.2 kaliśca kalahaścaiva tripuraṃ viviśuḥ saha //
MPur, 131, 18.1 saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ /
MPur, 132, 15.2 yācāmaḥ sahitā devaṃ tripuraṃ sa haniṣyati //
MPur, 133, 14.2 tadahaṃ tripuraṃ dhakṣye kriyatāṃ yadbravīmi tat //
MPur, 134, 3.2 kāntyā candropamastūrṇaṃ tripuraṃ puramāgataḥ //
MPur, 134, 22.2 āyāti tripuraṃ hantuṃ maya tvāmasurānapi //
MPur, 135, 13.2 yayau tattripuraṃ jetuṃ tena sainyena saṃvṛtaḥ //
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 135, 82.2 viveśa tūrṇaṃ tripuraṃ diteḥ sutaiḥ sutairadityā yudhi vṛddhaharṣaiḥ //
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 137, 29.2 tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ //
MPur, 137, 33.2 sa rathavaragato bhavaḥ samartho hyudadhimagāttripuraṃ punarnihantum //
MPur, 137, 34.2 abhibhavatripuraṃ sadānavendraṃ śaravarṣairmusalaiśca vajramiśraiḥ //
MPur, 140, 2.2 savittadaḥ savaruṇastripuraṃ prayayau haraḥ //
MPur, 140, 42.2 bhṛśānuviddhāstripuraṃ praveśitā yathā śivaścakradhareṇa saṃyuge //
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 140, 50.2 śare tripuramāyāti tripuraṃ praviveśa saḥ //
MPur, 140, 78.2 drakṣyanti tripuraṃ khaṇḍaṃ tatredaṃ nāśagā janāḥ /