Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 23, 12.1 mustamāragvadhaḥ pāṭhā triphalā devadāru ca /
Ca, Sū., 23, 18.1 tryūṣaṇaṃ triphalā kṣaudraṃ krimighnam ajamodakaḥ /
Ca, Cik., 3, 201.2 nimbaḥ paṭolastriphalā mṛdvīkā mustavatsakau //
Ca, Cik., 1, 3, 45.2 triphalā sitayā cāpi yuktā siddhaṃ rasāyanam //
Ca, Cik., 1, 3, 46.2 viḍaṅgapippalībhyāṃ ca triphalā lavaṇena ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 159.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
AHS, Cikitsitasthāna, 2, 10.2 trivṛtā triphalā śyāmā pippalī śarkarā madhu //
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 8, 25.1 arkakṣīraṃ sudhākṣīraṃ triphalā ca pralepanam /
AHS, Cikitsitasthāna, 9, 26.2 dāḍimaṃ dhātakī pāṭhā triphalā pañcakolakam //
AHS, Cikitsitasthāna, 13, 16.2 parūṣakāṇi triphalā tatkvāthe pācayed ghṛtam //
AHS, Cikitsitasthāna, 19, 8.2 triphalā padmakaṃ pāṭhā rajanyau śārive kaṇe //
AHS, Cikitsitasthāna, 19, 50.1 mustaṃ vyoṣaṃ triphalā mañjiṣṭhā dāru pañcamūle dve /
AHS, Cikitsitasthāna, 19, 59.1 mustā triphalā madanaṃ karañja āragvadhaḥ kaliṅgayavāḥ /
AHS, Utt., 13, 99.1 triphalā rudhirasrutir viśuddhir manaso nirvṛtirañjanaṃ sanasyam /
AHS, Utt., 16, 23.1 sumanaḥkorakāḥ śaṅkhastriphalā madhukaṃ balā /
AHS, Utt., 16, 24.1 saindhavaṃ triphalā vyoṣaṃ śaṅkhanābhiḥ samudrajaḥ /
AHS, Utt., 24, 42.2 ayorajo bhṛṅgarajastriphalā kṛṣṇamṛttikā //
AHS, Utt., 28, 40.1 guggulupañcapalaṃ palikāṃśā māgadhikā triphalā ca pṛthak syāt /
AHS, Utt., 34, 6.1 kapāle triphalā dagdhā saghṛtā ropaṇaṃ param /
AHS, Utt., 34, 55.2 kāsīsaṃ triphalā kāṅkṣī sāmrajambvasthi dhātakī //
AHS, Utt., 39, 43.2 triphalā sarvarogaghnī medhāyuḥsmṛtibuddhidā //
AHS, Utt., 39, 46.2 triphalā kaṭukatrayaṃ haridre sapaṭolaṃ lavaṇaṃ ca taiḥ supiṣṭaiḥ //
AHS, Utt., 40, 50.1 akṣyāmayeṣu triphalā guḍūcī vātāsraroge mathitaṃ grahaṇyām /
AHS, Utt., 40, 56.2 vayasaḥ sthāpane dhātrī triphalā guggulur vraṇe //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 44.1 iyaṃ rasāyanavarā triphalākṣyāmayāpahā /
Suśrutasaṃhitā
Su, Sū., 37, 27.1 kaṅgukā triphalā rodhraṃ kāsīsaṃ śravaṇāhvayā /
Su, Sū., 38, 20.1 muṣkakapalāśadhavacitrakamadanavṛkṣakaśiṃśapāvajravṛkṣas triphalā ceti //
Su, Sū., 38, 43.1 parūṣakadrākṣākaṭphaladāḍimarājādanakatakaphalaśākaphalāni triphalā ceti //
Su, Sū., 38, 56.1 harītakyāmalakabibhītakāni triphalā //
Su, Sū., 38, 57.1 triphalā kaphapittaghnī mehakuṣṭhavināśanī /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 44, 27.1 cavyendrabījaṃ triphalā sarpirmāṃsarasāmbubhiḥ /
Su, Sū., 44, 71.2 triphalā sarvarogaghnī tribhāgaghṛtamūrchitā //
Su, Cik., 2, 40.1 hareṇavo mṛṇālaṃ ca triphalā padmakotpale /
Su, Cik., 8, 43.1 rajanī triphalā tutthaṃ hitaṃ syādvraṇaśodhanam /
Su, Cik., 8, 48.2 viḍaṅgasāraṃ triphalā snuhyarkapayasī madhu //
Su, Cik., 19, 47.2 mārkavastriphalā dantī tāmracūrṇam ayorajaḥ //
Su, Cik., 22, 12.1 priyaṅgavaśca mustaṃ ca triphalā ca pralepanam /
Su, Utt., 11, 7.2 trīṇyūṣaṇāni triphalā haridrā viḍaṅgasāraśca samāni ca syuḥ //
Su, Utt., 39, 191.1 mustaṃ vṛkṣakabījāni triphalā kaṭurohiṇī /
Su, Utt., 39, 200.2 rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha //
Su, Utt., 39, 205.2 haridrā bhadramustaṃ ca triphalā kaṭurohiṇī //
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 49.2 varottamā ca triphalā śreṣṭhā cāpi phalatrayam //
AṣṭNigh, 1, 341.1 phalatrayaṃ tu triphalā varā śreṣṭhā tathottamā /
Garuḍapurāṇa
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
GarPur, 1, 167, 58.1 savyoṣā triphalā vāpi sarvarogapramardinī /
GarPur, 1, 167, 60.2 bhāvitā triphalā saptavāram ekam athāpi vā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 32.2 triphalaitattrayeṇa syādvarā śreṣṭhā phalottamā //
MPālNigh, Abhayādivarga, 33.1 triphalā kuṣṭhamehāsrakaphapittavināśinī /
Rasahṛdayatantra
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
Rasamañjarī
RMañj, 1, 24.2 cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //
RMañj, 5, 50.1 triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RMañj, 6, 217.2 śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam //
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
Rasaprakāśasudhākara
RPSudh, 1, 31.2 trikaṭu triphalā caiva citrakeṇa samanvitā //
RPSudh, 5, 58.2 kākamācī rājaśamī triphalā gṛhadhūmakaḥ //
RPSudh, 5, 125.1 śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ /
RPSudh, 6, 42.1 triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ /
Rasaratnasamuccaya
RRS, 5, 127.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRS, 5, 151.1 gomūtraistriphalā kvāthyā tatkvāthe secayecchanaiḥ /
RRS, 10, 91.1 kadalī kāravellī ca triphalā nīlikā nalaḥ /
RRS, 11, 34.1 gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /
RRS, 13, 41.1 trikaṭu triphalā cailā jātīphalalavaṃgakam /
Rasaratnākara
RRĀ, R.kh., 9, 9.1 raktamālā haṃsapādo gojihvā triphalāmṛtā /
RRĀ, R.kh., 9, 27.1 gomūtraistriphalā kvāthyā tatkaṣāyeṇa bhāvayet /
RRĀ, Ras.kh., 1, 6.2 śyāmāvahniviḍaṅgāni tryūṣaṇaṃ triphalā vṛṣaḥ //
RRĀ, Ras.kh., 2, 107.1 trikaṭu triphalā cailā cūrṇayen navakaṃ samam /
RRĀ, Ras.kh., 4, 20.1 mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
RRĀ, Ras.kh., 4, 90.2 taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā //
RRĀ, Ras.kh., 4, 111.1 nīlakoraṇṭapattrāṇi triphalā ca samaṃ samam /
RRĀ, Ras.kh., 4, 113.2 triphalā vākucībījaṃ pippalī cāśvagandhikā /
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 33.1 āmrāsthi triphalā bhṛṅgī priyaṅgurmātuluṅgakam /
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 7, 50.2 yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam //
RRĀ, V.kh., 11, 6.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
RRĀ, V.kh., 11, 8.1 tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /
RRĀ, V.kh., 11, 12.2 rājikā triphalā kanyā citrakaṃ bṛhatī kaṇā //
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 11, 26.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 11, 28.1 triphalā rājikā śigrustryūṣaṃ lavaṇacitrakam /
RRĀ, V.kh., 13, 6.1 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavā /
RRĀ, V.kh., 19, 79.1 triphalā bhṛṅgakoraṇṭabhallātakaravīrakam /
Rasendracintāmaṇi
RCint, 3, 17.1 triphalā girikarṇī ca haṃsapādī ca citrakaḥ /
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 8, 105.2 lauhāttriguṇā triphalā grāhyā ṣaḍbhiḥ palairadhikā //
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
Rasendracūḍāmaṇi
RCūM, 9, 26.1 kadalī krūravallī ca triphalā nīlikā nalaḥ /
Rasendrasārasaṃgraha
RSS, 1, 26.1 cāñcalyaṃ kṛṣṇadhustūraṃ triphalā viṣanāśinī /
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 319.1 triphalā trivṛtā dantī kaṭukī tālamūlikā /
Rasādhyāya
RAdhy, 1, 114.1 triphalā citramūlaṃ ca saurāṣṭrī navasādaram /
Rasārṇava
RArṇ, 7, 138.1 triphalā ca trikaṭukaṃ trikṣāraṃ paṭupañcakam /
RArṇ, 10, 39.2 uragā triphalā kāntā laghuparṇī śatāvarī //
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 3.2 triphalā triphalī caiva phalatrayaphalatrike //
RājNigh, Miśrakādivarga, 3.2 triphalā triphalī caiva phalatrayaphalatrike //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 43.2, 1.0 madhukena samā tulyā yuktā triphalā tathā samaiḥ sarvaiḥ yuktā upayuktā rasāyanaṃ sarvarogaghnī medhādidā ca syāt //
Ānandakanda
ĀK, 1, 7, 108.1 triphalā ṣoḍaśapalā taccaturguṇamambu ca /
ĀK, 1, 7, 122.2 yāvatsyāttriphalā tasmād bhavedvāri caturguṇam //
ĀK, 1, 7, 170.1 triphalā vajravallī ca śāṅgerī maricaṃ tathā /
ĀK, 1, 10, 102.2 triphalā musalī muṇḍī bhṛṅgarājaśca vākucī //
ĀK, 1, 12, 174.1 karṣamātraṃ tu taccūrṇaṃ bhakṣayettriphalā samam /
ĀK, 1, 15, 165.2 saṃyuktā triphalā līḍhā jarāmaraṇanāśinī //
ĀK, 1, 15, 373.1 vārāhī triphalā citramaśvagandhā krameṇa ca /
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 21.2 ratnamālā haṃsapādī gojihvā triphalāmṛtā //
ĀK, 2, 5, 53.2 gomūtrais triphalā kvāthyā tatkaṣāyeṇa bhāvayet //
ĀK, 2, 5, 61.2 toyāṣṭabhāgaśeṣeṇa triphalā palapañcakam //
ĀK, 2, 7, 40.2 bhūlatā triphalā vahniḥ kṣīrakandaṃ punarnavam //
ĀK, 2, 7, 101.2 gomūtre triphalā kvāthyā tatkvāthe secayecchanaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 163.1 rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /
ŚdhSaṃh, 2, 12, 181.1 triphalā ca mahānimbaścitrakaśca śilājatu /
ŚdhSaṃh, 2, 12, 208.1 catuḥsūtasya gandhāṣṭau rajanī triphalā śivā /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 55.2, 4.0 triphalāmbubhiriti triphalā harītakyādikaṃ tasyāḥ kvāthenetyarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 10.2 trikaṭukaṃ prasiddham triphalā harītakyādikam elā bṛhadelā jātīphalaṃ pratītam lavaṅgamapi vikhyātam etacca nava dravyaṃ pūrvarasasāmyaṃ saṃcūrṇya niṣkadvayaṃ ṭaṅkadvayaṃ kṣaudraiḥ sahāvalehyamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 9.0 tatra vyoṣaṃ trikaṭukam triphalā harītakyādikaṃ kaṅkolabījaṃ prasiddhaṃ kapitthaṃ kapitthaphalaṃ rajanī haridrā bhṛṅgarājo mārkavaśabdavācyaḥ etat sakalaṃ dravyaṃ samamānaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 4.0 rajanī haridrā triphalā harītakyādikaṃ śivā harītakī anena harītakīdviruktena bhāgāt saiva dviguṇā kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 93.1 caturyāmalakāny eva triphalā sā prakīrtitā //
ACint, 1, 94.2 caitre cāmalakī grāhyā triphalā saphalā bhavet //
ACint, 2, 8.1 cāñcalyaṃ kṛṣṇadhustūras triphalā viṣanāśinī /
Bhāvaprakāśa
BhPr, 6, 2, 43.2 phalatrikaṃ ca triphalā sā varā ca prakīrtitā //
BhPr, 6, 2, 44.1 triphalā kaphapittaghnī mehakuṣṭhaharā sarā /
BhPr, 7, 3, 148.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
BhPr, 7, 3, 150.1 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 17.2 triphalātriguṇaistoyais triphalā ṣoḍaśaṃ palam /
ŚGDīp zu ŚdhSaṃh, 2, 12, 207.2, 2.0 tāpyaṃ śilā manaḥśilā vyoṣaṃ trikaṭu triphalā kolabījaṃ kapittham //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 10.0 uragā triphalā krāntā laghuparṇī śatāvarī //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 16.2 catvāryāmalakānyeva triphaleyaṃ prakīrtitā /
Rasakāmadhenu
RKDh, 1, 2, 45.2 lohāt triguṇā triphalā grāhyā ṣaḍbhiḥ palair adhikā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 8.1 triphalā girikarṇī ca haṃsapādī ca citrakam /
Rasasaṃketakalikā
RSK, 5, 16.1 triphalā viḍaṅgasomābhallātakavahniviśvānām /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.7 triphalā 5 māṣāḥ nimba 1 māṣa kadamba 2 māṣa nīpa 3 māṣa tirāitā 4 māṣa karañja 5 māṣa bhṛṅgarāja 6 māṣa mayūraśikhā 7 māṣāḥ etāni samabhāgāni sūkṣmacūrṇāni kārayet /
Yogaratnākara
YRā, Dh., 55.1 kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 205.2 triphalā viṣanāśāya kanyakā sapta kañcukān //
YRā, Dh., 213.1 tryūṣaṇaṃ triphalā vandhyākandakṣudrādvayānvitam /
YRā, Dh., 268.2 triphalā śarkarāsārdhaṃ pittamehaharā smṛtā //
YRā, Dh., 270.2 tryūṣaṇaṃ triphalā vāsā kāmalāpāṇḍumāndyahṛt //