Occurrences

Kātyāyanaśrautasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Śāṅkhāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 7, 17.0 svaruś ca saṃsthāvacanāt //
Vaitānasūtra
VaitS, 6, 5, 23.1 sarvatra saṃsthāstomastotriyaṃ sāmavedapratyayaṃ sāmavedapratyayam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 12.0 atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ //
Arthaśāstra
ArthaŚ, 4, 2, 1.1 saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
ArthaŚ, 4, 7, 16.1 sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam //
Carakasaṃhitā
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Lalitavistara
LalVis, 12, 1.2 iti hi bhikṣavaḥ saṃvṛddhe kumāre rājā śuddhodano 'pareṇa samayena śākyagaṇena sārdhaṃ saṃsthāgāre niṣaṇṇo 'bhūt /
LalVis, 12, 29.3 tatra sarvadārikābhiḥ saṃsthāgāre saṃnipatitavyamiti //
LalVis, 12, 30.1 iti hi bhikṣavaḥ saptame divase bodhisattvaḥ saṃsthāgāramupasaṃkramya bhadrāsane nyaṣīdat /
LalVis, 12, 31.1 iti hi bhikṣavo yāvantyaḥ kapilavastuni mahānagare dārikāstāḥ sarvā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāman bodhisattvasya darśanāya aśokabhāṇḍakāni ca pratigṛhītum //
LalVis, 12, 33.1 atha daṇḍapāṇeḥ śākyasya duhitā gopā nāma śākyakanyā sā dāsīgaṇaparivṛtā puraskṛtā yena saṃsthāgāro yena ca bodhisattvastenopasaṃkrāmat /
Mahābhārata
MBh, 12, 123, 3.2 yadā te syuḥ sumanaso lokasaṃsthārthaniścaye /
MBh, 12, 258, 42.2 vimṛśya tena kālena patnyāḥ saṃsthāvyatikramam //
Saṅghabhedavastu
SBhedaV, 1, 2.1 atha sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
SBhedaV, 1, 12.1 ihāsmākam bhadanta sambahulānāṃ kāpilavāstavānāṃ śākyānāṃ saṃsthāgāre saṃniṣaṇṇānāṃ saṃnipatitānām ayam evaṃrūpo 'bhūd antarākathāsamudāhāraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 148.1 huṃhuṃkārādibhiḥ stutvā saṃsthātrayaparaṃ dhruvam /
Liṅgapurāṇa
LiPur, 1, 92, 59.2 mama bhakto bhaviṣyaś ca vedasaṃsthāpravartakaḥ //
Viṣṇupurāṇa
ViPur, 3, 8, 29.2 prāpnotyabhimatāṃllokānvarṇasaṃsthākaro nṛpaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 3, 10, 9.1 etāvāñ jīvalokasya saṃsthābhedaḥ samāhṛtaḥ /
BhāgPur, 3, 13, 39.1 somas tu retaḥ savanāny avasthitiḥ saṃsthāvibhedās tava deva dhātavaḥ /
BhāgPur, 3, 26, 39.1 dravyākṛtitvaṃ guṇatā vyaktisaṃsthātvam eva ca /
Garuḍapurāṇa
GarPur, 1, 67, 2.2 vāyusaṃsthāsthito rāhurdakṣarandhrāvabhāsakaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 4.0 daśarātraḥ saṃsthāvikṛtaḥ //