Occurrences

Atharvaveda (Śaunaka)
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya

Atharvaveda (Śaunaka)
AVŚ, 10, 3, 16.1 tāṃs tvaṃ pra chinddhi varaṇa purā diṣṭāt purāyuṣaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 60.0 astināstidiṣṭaṃ matiḥ //
Mahābhārata
MBh, 1, 84, 6.2 tat tat prāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MBh, 1, 84, 7.2 tasmād diṣṭaṃ balavan manyamāno na saṃjvaren nāpi hṛṣyet kadācit //
MBh, 1, 84, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvaren nāpi hṛṣyet kadācit /
MBh, 1, 84, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MBh, 1, 111, 19.1 daivadiṣṭaṃ naravyāghra karmaṇehopapādaya /
MBh, 1, 116, 22.3 ātmā na vārito 'nena satyaṃ diṣṭaṃ cikīrṣuṇā /
MBh, 1, 190, 2.1 diṣṭasya granthir anivartanīyaḥ svakarmaṇā vihitaṃ neha kiṃcit /
MBh, 1, 194, 5.1 na ca te vyasanair yoktuṃ śakyā diṣṭakṛtā hi te /
MBh, 1, 219, 18.2 diṣṭaṃ cāpyanupaśyaitat khāṇḍavasya vināśanam //
MBh, 2, 45, 54.2 pravartatāṃ suhṛddyūtaṃ diṣṭam etanna saṃśayaḥ //
MBh, 2, 51, 25.3 dhātrā tu diṣṭasya vaśe kiledaṃ sarvaṃ jagacceṣṭati na svatantram //
MBh, 2, 52, 14.3 dhātrā tu diṣṭasya vaśe kiledaṃ nādevanaṃ kitavair adya tair me //
MBh, 2, 53, 13.3 vidhiśca balavān rājan diṣṭasyāsmi vaśe sthitaḥ //
MBh, 3, 33, 11.1 yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ /
MBh, 3, 33, 12.1 yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet /
MBh, 3, 33, 15.1 yaccāpi kiṃcit puruṣo diṣṭaṃ nāma labhatyuta /
MBh, 3, 33, 30.1 sarvam eva haṭhenaike diṣṭenaike vadantyuta /
MBh, 3, 33, 31.2 asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ /
MBh, 3, 33, 31.3 dṛśyate hi haṭhāccaiva diṣṭāccārthasya saṃtatiḥ //
MBh, 3, 169, 31.1 tata ukto bhagavatā diṣṭam atreti vāsavaḥ /
MBh, 5, 29, 18.1 te cet pitrye karmaṇi vartamānā āpadyeran diṣṭavaśena mṛtyum /
MBh, 5, 32, 18.2 dharmārthayor grathitayor bibharti nānyatra diṣṭasya vaśād upaiti //
MBh, 5, 39, 1.3 dhātrā tu diṣṭasya vaśe kilāyaṃ tasmād vada tvaṃ śravaṇe dhṛto 'ham //
MBh, 5, 40, 30.1 na diṣṭam abhyatikrāntuṃ śakyaṃ martyena kenacit /
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 50, 47.1 balīyaḥ sarvato diṣṭaṃ puruṣasya viśeṣataḥ /
MBh, 5, 81, 4.2 hitaṃ nādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 91, 18.2 na ced ādāsyate bālo diṣṭasya vaśam eṣyati //
MBh, 5, 119, 23.3 ime tvāṃ tārayiṣyanti diṣṭam etat purātanam //
MBh, 5, 154, 24.2 diṣṭam etad dhruvaṃ manye na śakyam ativartitum //
MBh, 5, 156, 4.1 diṣṭam eva paraṃ manye pauruṣaṃ cāpyanarthakam /
MBh, 5, 189, 8.1 punaḥ punar yācyamāno diṣṭam ityabravīcchivaḥ /
MBh, 5, 193, 52.1 diṣṭam etat purā manye na śakyam ativartitum /
MBh, 6, 2, 14.1 diṣṭam etat purā caiva nātra śocitum arhasi /
MBh, 6, 16, 6.2 diṣṭam etat purā nūnam evaṃbhāvi narādhipa //
MBh, 6, 49, 2.1 diṣṭam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 72, 19.2 yad ahanyata saṃgrāme diṣṭam etat purātanam //
MBh, 6, 79, 3.2 vadase saṃyuge sūta diṣṭam etad asaṃśayam //
MBh, 6, 103, 92.1 diṣṭam etat purā devair bhaviṣyatyavaśasya te /
MBh, 7, 8, 6.1 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ /
MBh, 7, 23, 2.1 samprayuktaḥ kilaivāyaṃ diṣṭair bhavati pūruṣaḥ /
MBh, 7, 62, 3.2 mā śuco bharataśreṣṭha diṣṭam etat purātanam //
MBh, 8, 1, 9.1 tataḥ prabhāte vimale sthitā diṣṭasya śāsane /
MBh, 8, 1, 49.3 diṣṭam etat purā manye kathayasva yathecchakam //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 8, 68, 12.2 tan mā śuco bhārata diṣṭam etat paryāyasiddhir na sadāsti siddhiḥ //
MBh, 9, 58, 22.2 nihatā jñātayaścānye diṣṭaṃ manye duratyayam //
MBh, 9, 62, 46.1 kim anyat kālayogāddhi diṣṭam eva parāyaṇam /
MBh, 10, 1, 9.1 na diṣṭam abhyatikrāntuṃ śakyaṃ gāvalgaṇe naraiḥ /
MBh, 10, 5, 4.2 diṣṭam utsṛjya kalyāṇaṃ karoti bahupāpakam //
MBh, 12, 16, 16.1 smartum arhasi kauravya diṣṭaṃ tu balavattaram /
MBh, 12, 22, 15.2 diṣṭaṃ hi rājaśārdūla na śakyam ativartitum //
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 32, 17.1 na hi kaścit kvacid rājan diṣṭāt pratinivartate /
MBh, 12, 105, 22.2 diṣṭaṃ balīya iti manyamānās te paṇḍitāstat satāṃ sthānam āhuḥ //
MBh, 13, 1, 58.2 vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 14, 12, 6.2 smartum icchasi kaunteya diṣṭaṃ hi balavattaram //
MBh, 14, 52, 16.2 na diṣṭam abhyatikrāntuṃ śakyaṃ buddhyā balena vā /
MBh, 15, 44, 8.1 mā sma śoke manaḥ kārṣīr diṣṭena vyathate budhaḥ /
MBh, 16, 9, 26.1 bhavitavyaṃ tathā taddhi diṣṭam etan mahātmanām /
Rāmāyaṇa
Rām, Ki, 41, 48.1 śrotavyaṃ sarvam etasya bhavadbhir diṣṭakāribhiḥ /
Amarakośa
AKośa, 1, 154.2 daivaṃ diṣṭaṃ bhāgadheyaṃ bhāgyaṃ strī niyatirvidhiḥ //
Daśakumāracarita
DKCar, 2, 3, 19.1 sa ca rājā diṣṭadoṣājjyeṣṭhaputraiściraṃ vigṛhya punarasahiṣṇutayātimātraṃ ciraṃ prayudhya baddhaḥ //
Matsyapurāṇa
MPur, 38, 6.2 tattatprāpya na vihanyeta dhīro diṣṭaṃ balīya iti matvātmabuddhyā //
MPur, 38, 7.2 tasmāddiṣṭaṃ balavanmanyamāno na saṃjvarennāpi hṛṣyetkadācit //
MPur, 38, 8.2 diṣṭaṃ balīya iti manyamāno na saṃjvarennāpi hṛṣyet kadācit //
MPur, 38, 10.2 tathāśmānastṛṇakāṣṭhaṃ ca sarvaṃ diṣṭakṣaye svāṃ prakṛtiṃ bhajante //
MPur, 47, 213.2 na śakyamanyathā kartuṃ diṣṭaṃ hi balavattaram //
Bhāgavatapurāṇa
BhāgPur, 3, 14, 31.2 natvā diṣṭāya rahasi tayāthopaviveśa hi //
BhāgPur, 4, 21, 23.2 lokāḥ syuḥ kāmasaṃdohā yasya tuṣyati diṣṭadṛk //
Bhāratamañjarī
BhāMañj, 1, 96.1 atha kālena sa prāpa vidhidiṣṭādayācakaḥ /
BhāMañj, 10, 31.2 sarvakṣayabhayodvignairdaivairdiṣṭaṃ tadā yayau //
BhāMañj, 13, 588.2 samprāpto daivadiṣṭādvā dhiyā varteta saṃkaṭe //
Garuḍapurāṇa
GarPur, 1, 159, 39.2 sakrāmate pittakṛtāstu yāpyāḥ sādhyo 'sti meho yadi nāsti diṣṭam //
Kathāsaritsāgara
KSS, 2, 5, 144.2 ahaṃprathamikādiṣṭād ādāyaikamathāyayau //
Rasaratnasamuccaya
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //