Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Rāmāyaṇa
Saundarānanda
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 4.0 nidhāya vā eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
Atharvaprāyaścittāni
AVPr, 1, 4, 2.0 mā no medhāṃ mā no dīkṣāṃ mā no hiṃsiṣṭaṃ yat tapaḥ śivā naḥ saṃsvaṃta āyuṣe śivā bhavantu mātaraḥ //
Atharvaveda (Paippalāda)
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
Atharvaveda (Śaunaka)
AVŚ, 9, 6, 4.1 yad abhivadati dīkṣām upaiti yad udakaṃ yācaty apaḥ pra ṇayati //
AVŚ, 14, 2, 52.2 ava dīkṣām asṛkṣata svāhā //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 32.2 undatīr balaṃ dhattaujo dhatta balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭeti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 17.1 kanyalā pitṛbhyo yatī patilokam ava dīkṣām adāstha svāhā //
BaudhGS, 3, 4, 27.1 atha yady enam abhivarṣati undatīr balaṃ dhatta mā me dīkṣāṃ mā tapo nirvadhiṣṭa ity eva tatra japati //
Gopathabrāhmaṇa
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
GB, 2, 2, 3, 26.0 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 10.1 kanyalā pitṛbhyaḥ patilokaṃ yatīyam ava dīkṣām ayakṣata svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
Jaiminīyabrāhmaṇa
JB, 1, 287, 19.0 saikākṣarā punar āgacchad dīkṣāṃ ca paśūṃś cāharantī //
JB, 2, 64, 26.0 tava dīkṣām anudīkṣa iti //
Kauṣītakibrāhmaṇa
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 7, 7.1 anu ma idaṃ vrataṃ vratapatir manyatām anu dīkṣāṃ dīkṣāpatiḥ /
MS, 3, 6, 9, 19.0 atho āpo me dīkṣāṃ net pramuṣṇān iti //
Taittirīyasaṃhitā
TS, 6, 2, 2, 40.0 anu me dīkṣāṃ dīkṣāpatir manyatām ity āha //
Taittirīyāraṇyaka
TĀ, 2, 8, 4.0 yāvad eno dīkṣām upaiti dīkṣita etaiḥ satati juhoti //
Vaitānasūtra
VaitS, 3, 3, 18.2 anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 6.2 saha nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ //
VSM, 5, 40.2 yathāyathaṃ nau vratapate vratāny anu me dīkṣāṃ dīkṣāpatir amaṃstānu tapas tapaspatiḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
Āpastambaśrautasūtra
ĀpŚS, 20, 11, 5.0 pṛthivyai svāhāntarikṣāya svāhety ekaviṃśinīṃ dīkṣām //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.4 viśvair devair yajñiyaiḥ saṃvidānau dīkṣām asmai yajamānāya dhattam iti //
Śatapathabrāhmaṇa
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 1.1 bhadraṃ paśyanta upasedur āgan tato dīkṣām ṛṣayaḥ svarvidaḥ /
Mahābhārata
MBh, 1, 13, 10.6 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 41, 2.1 caran dīkṣāṃ mahātejā duścarām akṛtātmabhiḥ /
MBh, 1, 201, 6.1 kṛtvā dīkṣāṃ gatau vindhyaṃ tatrograṃ tepatustapaḥ /
MBh, 9, 59, 25.1 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca /
MBh, 12, 26, 32.1 dīkṣāṃ yajñe pālanaṃ yuddham āhur yogaṃ rāṣṭre daṇḍanītyā ca samyak /
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 13, 7, 19.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 10, 65.1 tasmānmaunāni munayo dīkṣāṃ kurvanti cādṛtāḥ /
MBh, 13, 19, 24.1 tapasvinīṃ mahābhāgāṃ vṛddhāṃ dīkṣām anuṣṭhitām /
MBh, 13, 57, 24.1 upavāsaṃ ca dīkṣāṃ ca abhiṣekaṃ ca pārthiva /
MBh, 13, 70, 3.1 ṛṣir uddālakir dīkṣām upagamya tataḥ sutam /
MBh, 13, 130, 39.2 dīkṣāṃ carati dharmātmā sa nāgaiḥ saha modate //
MBh, 13, 130, 45.2 praviśya ca mudā yukto dīkṣāṃ dvādaśavārṣikīm //
MBh, 13, 130, 48.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 49.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 50.2 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 13, 130, 51.1 ātmānam upajīvan yo dīkṣāṃ dvādaśavārṣikīm /
MBh, 13, 130, 53.1 cīrtvā dvādaśa varṣāṇi dīkṣām ekāṃ manogatām /
MBh, 14, 82, 30.1 viditaṃ te mahābāho yathā dīkṣāṃ carāmyaham /
MBh, 14, 90, 17.2 dīkṣāṃ viveśa dharmātmā vājimedhāptaye tadā /
MBh, 14, 95, 5.1 purāgastyo mahātejā dīkṣāṃ dvādaśavārṣikīm /
MBh, 15, 25, 12.1 sa dīkṣāṃ tatra samprāpya rājā kauravanandanaḥ /
Rāmāyaṇa
Rām, Bā, 28, 18.1 adyaiva dīkṣāṃ praviśa bhadraṃ te munipuṃgava /
Rām, Bā, 28, 19.2 praviveśa tadā dīkṣāṃ niyato niyatendriyaḥ //
Rām, Bā, 29, 4.2 dīkṣāṃ gato hy eṣa munir maunitvaṃ ca gamiṣyati //
Rām, Bā, 61, 21.2 nivartayasva rājendra dīkṣāṃ ca samupāhara //
Saundarānanda
SaundĀ, 2, 6.2 rājyaṃ dīkṣāmiva vahan vṛttenānvagamat pitṝn //
Harivaṃśa
HV, 5, 9.1 vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaragaṇān bahūn /
HV, 10, 3.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm /
HV, 10, 11.1 tena tv idānīṃ vahatā dīkṣāṃ tāṃ durvahāṃ bhuvi /
HV, 10, 13.1 sa tu dvādaśa varṣāṇi dīkṣām tām udvahan balī /
Kūrmapurāṇa
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 31, 18.2 uvāsa tatra yogātmā kṛtvā dīkṣāṃ tu naiṣṭhikīm //
Liṅgapurāṇa
LiPur, 2, 21, 76.2 vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret //
LiPur, 2, 27, 61.1 dīkṣāṃ dīkṣāyikāṃ caiva caṇḍāṃ caṇḍāṃśunāyikām /
Garuḍapurāṇa
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 22, 13.1 dīkṣāṃ vakṣye pañcatattve sthitāṃ bhūmyādikāṃ pare /
GarPur, 1, 22, 16.1 homayedastrabījena evaṃ dīkṣāṃ samāpayet /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 2.0 yāni svayaṃkṛṣṭe kṣetre phalitāni dhānyāni yāni dāsaiḥ karṣite kṣetre svayam arjitāni dhānyāni taiḥ sarvaiḥ smārttān pañcamahāyajñān śrautīm agniṣṭomādikratudīkṣāṃ ca kuryāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 5.0 yiyakṣubhyo dhānyaṃ dattvā taiḥ kratudīkṣāṃ ca kārayet //
Rasārṇava
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
Tantrasāra
TantraS, 11, 11.0 evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ //
TantraS, 11, 12.0 abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, 15, 7.0 sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
Tantrāloka
TĀ, 4, 27.2 māyāpāśena baddhatvācchivadīkṣāṃ na vindate //
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 195.2 vidyeśāvaraṇe dīkṣāṃ yāvatīṃ kurute nṛṇām //
TĀ, 16, 88.1 evamālocya yenaiṣo 'dhvanā dīkṣāṃ cikīrṣati /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 245.1 jananādiviyuktāṃ tu yadā dīkṣāṃ cikīrṣati /
TĀ, 16, 249.1 yadā vijñānadīkṣāṃ tu kuryācchiṣyaṃ tadā bhṛśam /
TĀ, 16, 291.1 na cādhikāritā dīkṣāṃ vinā yoge 'sti śāṅkare /
TĀ, 16, 295.1 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
TĀ, 16, 304.2 tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ //
TĀ, 19, 2.2 āsādya śāṃkarīṃ dīkṣāṃ tasmāddīkṣākṣaṇātparam //
TĀ, 19, 5.2 pūrvaṃ vā samayī naiva parāṃ dīkṣāmavāptavān //
TĀ, 19, 14.2 samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate //
TĀ, 20, 1.1 atha dīkṣāṃ bruve mūḍhajanāśvāsapradāyinīm //
TĀ, 20, 8.2 jñātvā dīkṣāṃ carettasya dīkṣā sapratyayā smṛtā //
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /
TĀ, 21, 11.1 gururdīkṣāṃ mṛtoddhārīṃ kurvīta śivadāyinīm /
TĀ, 21, 58.2 kṛtvā vidhimimāṃ cāpi dīkṣāṃ kuryādaśaṅkitaḥ //
Ānandakanda
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 4.2 anugṛhṇīṣva me dīkṣāmiti vijñāpayedgurum //
ĀK, 1, 3, 5.1 dīkṣāṃ ca vidhivatprāpya śiṣyaḥ sarvārthadṛgbhavet /
ĀK, 1, 3, 10.2 śubhagrahe siddhayoge dadyāddīkṣāṃ gurūttamaḥ //
ĀK, 1, 3, 62.1 gaurīputraṃ bhāvayitvā tasya dīkṣāṃ prakalpayet /
ĀK, 1, 3, 83.1 ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
Haribhaktivilāsa
HBhVil, 1, 79.3 abdatrayaṃ kamalanābhadhiyātidhīras tuṣṭe vivakṣatu gurāv atha mantradīkṣām //
HBhVil, 1, 90.2 dīkṣāṃ vyākhyāṃ prabhutvaṃ ca guror agre vivarjayet //
HBhVil, 1, 150.1 vinaiva dīkṣāṃ viprendra puraścaryāṃ vinaiva hi /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 20.3 tasmāt sarvaprayatnena dīkṣāṃ kurvīta kārttike //
HBhVil, 2, 28.3 mantradīkṣāṃ prakurvīta māsarkṣādi na śodhayet //
Janmamaraṇavicāra
JanMVic, 1, 181.1 mṛtoddharaṇasaṃjñāṃ ca dīkṣāṃ sarvādhvavartinīm /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 1.1 athāto dīkṣāṃ vyākhyāsyāmaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 6.2 nirvapet pañca yajñāṃś ca kratudīkṣāṃ ca kārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 195, 22.1 dīkṣāmavāpya vidhivadvaiṣṇavīṃ pāpanāśinīm /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 4, 4.0 mano dīkṣām upaimīty āhavanīyam //
ŚāṅkhŚS, 5, 4, 5.0 vācaṃ dīkṣām upaimīti gārhapatyam //
ŚāṅkhŚS, 5, 4, 6.0 prāṇaṃ dīkṣām upaimīti dakṣiṇāgnim //