Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 9, 2.1 aśraddhādarśanaṃ bhrāntirduḥkhaṃ ca trividhaṃ tataḥ /
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 20, 72.2 yaḥ kaḥ sa iti duḥkhārtairdṛśyate yatibhiḥ śivaḥ //
LiPur, 1, 20, 89.1 alpabhūtaṃ sukhaṃ svarge duḥkhāni narake tathā /
LiPur, 1, 22, 18.1 tato dīrgheṇa kālena duḥkhātkrodho hyajāyata /
LiPur, 1, 28, 31.2 nindakā eva duḥkhārtā bhaviṣyantyalpacetasaḥ //
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 36, 69.1 kṣupo duḥkhāturo bhūtvā sampūjya ca munīśvaram /
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 39, 67.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
LiPur, 1, 40, 38.1 duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā /
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 1, 40, 72.1 jarāvyādhikṣudhāviṣṭā duḥkhānnirvedamānasāḥ /
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 39.2 tato dīrgheṇa kālena duḥkhātkrodho vyajāyata //
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
LiPur, 1, 42, 27.1 putro'si jagatāṃ yasmāttrātā duḥkhāddhi kiṃ punaḥ /
LiPur, 1, 43, 4.1 vilalāpātiduḥkhārtaḥ svajanaiś ca samāvṛtaḥ /
LiPur, 1, 43, 11.1 samāliṅgya ca duḥkhārto rurodātīva visvaram /
LiPur, 1, 43, 22.2 saṃsārasya svabhāvo'yaṃ sukhaṃ duḥkhaṃ punaḥ punaḥ //
LiPur, 1, 43, 26.2 ajaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ //
LiPur, 1, 64, 26.1 svaputraṃ ca smaran duḥkhātpunarehyehi putraka /
LiPur, 1, 64, 36.1 priyaduḥkhamahaṃ prāptā hyasatī nātra saṃśayaḥ /
LiPur, 1, 64, 36.2 mune duḥkhādahaṃ dagdhā yataḥ putrī mune tava //
LiPur, 1, 64, 37.1 aho'dbhutaṃ mayā dṛṣṭaṃ duḥkhapātrī hyahaṃ vibho /
LiPur, 1, 64, 37.2 duḥkhatrātā bhava brahmanbrahmasūno jagadguro //
LiPur, 1, 64, 48.2 śaktistyaktvā tadā duḥkhaṃ pitṝṇāṃ samatāṃ yayau //
LiPur, 1, 64, 54.1 sukhaṃ ca duḥkhamabhavadadṛśyantyāstathā dvijāḥ /
LiPur, 1, 64, 83.2 duḥkhāt saṃklinnasarvāṅgam asrākulavilocanam //
LiPur, 1, 66, 74.2 tataḥ sa duḥkhasaṃtapto na lebhe saṃvidaṃ kvacit //
LiPur, 1, 70, 143.1 yasmātteṣāṃ vṛtā buddhirduḥkhāni karaṇāni ca /
LiPur, 1, 70, 154.2 tasmātte duḥkhabahulā bhūyobhūyaś ca kāriṇaḥ //
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 70, 264.2 tataḥ sa tena duḥkhena duḥkhaṃ cakre jagatpatiḥ //
LiPur, 1, 70, 301.2 vedanāyāḥ sutaścāpi duḥkhaṃ jajñe ca rauravaḥ //
LiPur, 1, 70, 302.2 duḥkhottarāḥ sutā hyete sarve cādharmalakṣaṇāḥ //
LiPur, 1, 72, 178.1 yayuś ca duḥkhavarjitāḥ svavāhanairdivaṃ tataḥ /
LiPur, 1, 73, 24.1 bhavasaṃsmaraṇodyuktā na te duḥkhasya bhājanam /
LiPur, 1, 75, 17.1 nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ /
LiPur, 1, 75, 28.2 duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ //
LiPur, 1, 86, 22.1 garbhe duḥkhānyanekāni yonimārge ca bhūtale /
LiPur, 1, 86, 23.1 vicārataḥ satāṃ duḥkhaṃ strīsaṃsargādibhir dvijāḥ /
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
LiPur, 1, 86, 26.1 paiśāce rākṣase duḥkhaṃ yākṣe caiva vicārataḥ /
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 1, 86, 30.2 catuḥṣaṣṭividhaṃ caiva duḥkhameva vivekinaḥ //
LiPur, 1, 86, 32.2 duḥkhameva na saṃdeho yogināṃ brahmavādinām //
LiPur, 1, 86, 33.1 gauṇaṃ gaṇeśvarāṇāṃ ca duḥkhameva vicārataḥ /
LiPur, 1, 86, 34.1 vartamānāni duḥkhāni bhaviṣyāṇi yathātatham /
LiPur, 1, 86, 34.2 doṣaduṣṭeṣu deśeṣu duḥkhāni vividhāni ca //
LiPur, 1, 86, 37.1 duḥkhameva na saṃdeho na jānanti hyapaṇḍitāḥ /
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 39.2 duḥkhābhilāṣaniṣṭhānāṃ duḥkhabhogādisaṃpadām //
LiPur, 1, 86, 40.1 asmāttu patatāṃ duḥkhaṃ kaṣṭaṃ svargāddivaukasām /
LiPur, 1, 86, 40.2 narake duḥkhamevātra narakāṇāṃ niṣevaṇāt //
LiPur, 1, 86, 44.1 vaimānikānāmapyevaṃ duḥkhaṃ kalpādhikāriṇām /
LiPur, 1, 86, 45.2 duḥkhameva nṛpāṇāṃ ca rākṣasānāṃ jagattraye //
LiPur, 1, 86, 50.1 pañcārthayogasampanno duḥkhāntaṃ vrajate sudhīḥ /
LiPur, 1, 86, 114.1 sa eva muktaḥ saṃsārādduḥkhatrayavivarjitaḥ /
LiPur, 1, 88, 20.2 trailokye sarvabhūtānāṃ sukhaduḥkhaṃ pravartate //
LiPur, 1, 88, 61.2 prāpnuyuḥ karmabhiḥ śeṣairduḥkhaṃ vā yadi vetarat //
LiPur, 1, 89, 113.1 pumiti narakasyākhyā duḥkhaṃ ca narakaṃ viduḥ /
LiPur, 1, 91, 40.2 kāmaṃ vitarkaṃ prītiṃ ca sukhaduḥkhe ubhe tathā //
LiPur, 1, 92, 108.1 dṛṣṭvā na jāyate martyaḥ saṃsāre duḥkhasāgare /
LiPur, 1, 96, 21.2 yadā yadā hi lokasya duḥkhaṃ kiṃcit prajāyate //
LiPur, 1, 96, 117.2 paṭhitvā śṛṇute caiva sarvaduḥkhavināśanam //
LiPur, 1, 98, 172.1 śāntaṃ raṇājire viṣṇo devānāṃ duḥkhasādhanam /
LiPur, 1, 107, 9.2 āliṅgyādāya duḥkhārtā pradadau kṛtrimaṃ payaḥ //
LiPur, 1, 107, 14.2 anyadeveṣu niratā duḥkhārtā vibhramanti ca //
LiPur, 2, 3, 17.2 tenāhamatiduḥkhārtastapastaptumihāgataḥ //
LiPur, 2, 5, 44.1 ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā /
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
LiPur, 2, 49, 4.2 ghṛtasaktumadhūnāṃ ca sarvaduḥkhapramārjanam //
LiPur, 2, 49, 6.1 sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
LiPur, 2, 50, 38.1 sarvaduḥkhasamopetāḥ prayānti yamasādanam /