Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5447
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛṣaya ūcuḥ / (1.1) Par.?
niṣkalo nirmalo nityaḥ sakalatvaṃ kathaṃ gataḥ / (1.2) Par.?
vaktumarhasi cāsmākaṃ yathā pūrvaṃ yathā śrutam // (1.3) Par.?
sūta uvāca / (2.1) Par.?
paramārthavidaḥ kecidūcuḥ praṇavarūpiṇam / (2.2) Par.?
vijñānamiti viprendrāḥ śrutvā śrutiśirasyajam // (2.3) Par.?
śabdādiviṣayaṃ jñānaṃ jñānamityabhidhīyate / (3.1) Par.?
tajjñānaṃ bhrāntirahitamityanye neti cāpare // (3.2) Par.?
yajjñānaṃ nirmalaṃ śuddhaṃ nirvikalpaṃ nirāśrayam / (4.1) Par.?
guruprakāśakaṃ jñānamityanye munayo dvijāḥ // (4.2) Par.?
jñānenaiva bhavenmuktiḥ prasādo jñānasiddhaye / (5.1) Par.?
ubhābhyāṃ mucyate yogī tatrānandamayo bhavet // (5.2) Par.?
vadanti munayaḥ kecitkarmaṇā tasya saṃgatim / (6.1) Par.?
kalpanākalpitaṃ rūpaṃ saṃhṛtya svecchayaiva hi // (6.2) Par.?
dyaurmūrdhā tu vibhostasya khaṃ nābhiḥ parameṣṭhinaḥ / (7.1) Par.?
somasūryāgnayo netre diśaḥ śrotraṃ mahātmanaḥ // (7.2) Par.?
caraṇau caiva pātālaṃ samudrastasya cāṃbaram / (8.1) Par.?
devāstasya bhujāḥ sarve nakṣatrāṇi ca bhūṣaṇam // (8.2) Par.?
prakṛtistasya patnī ca puruṣo liṅgamucyate / (9.1) Par.?
vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ // (9.2) Par.?
indropendrau bhujābhyāṃ tu kṣatriyāś ca mahātmanaḥ / (10.1) Par.?
vaiśyāścorupradeśāttu śūdrāḥ pādātpinākinaḥ // (10.2) Par.?
puṣkarāvartakādyāstu keśāstasya prakīrtitāḥ / (11.1) Par.?
vāyavo ghrāṇajāstasya gatiḥ śrautaṃ smṛtis tathā // (11.2) Par.?
athānenaiva karmātmā prakṛtestu pravartakaḥ / (12.1) Par.?
puṃsāṃ tu puruṣaḥ śrīmān jñānagamyo na cānyathā // (12.2) Par.?
karmayajñasahasrebhyastapoyajño viśiṣyate / (13.1) Par.?
tapoyajñasahasrebhyo japayajño viśiṣyate // (13.2) Par.?
japayajñasahasrebhyo dhyānayajño viśiṣyate / (14.1) Par.?
dhyānayajñātparo nāsti dhyānaṃ jñānasya sādhanam // (14.2) Par.?
yadā samarase niṣṭho yogī dhyānena paśyati / (15.1) Par.?
dhyānayajñaratasyāsya tadā saṃnihitaḥ śivaḥ // (15.2) Par.?
nāsti vijñānināṃ śaucaṃ prāyaścittādi codanā / (16.1) Par.?
viśuddhā vidyayā sarve brahmavidyāvido janāḥ // (16.2) Par.?
nāsti kriyā ca lokeṣu sukhaṃ duḥkhaṃ vicārataḥ / (17.1) Par.?
dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā // (17.2) Par.?
parānandātmakaṃ liṅgaṃ viśuddhaṃ śivamakṣaram / (18.1) Par.?
niṣkalaṃ sarvagaṃ jñeyaṃ yogināṃ hṛdi saṃsthitam // (18.2) Par.?
liṅgaṃ tu dvividhaṃ prāhurbāhyamābhyantaraṃ dvijāḥ / (19.1) Par.?
bāhyaṃ sthūlaṃ muniśreṣṭhāḥ sūkṣmamābhyantaraṃ dvijāḥ // (19.2) Par.?
karmayajñaratāḥ sthūlāḥ sthūlaliṅgārcane ratāḥ / (20.1) Par.?
asatāṃ bhāvanārthāya nānyathā sthūlavigrahaḥ // (20.2) Par.?
ādhyātmikaṃ ca yalliṅgaṃ pratyakṣaṃ yasya no bhavet / (21.1) Par.?
asau mūḍho bahiḥ sarvaṃ kalpayitvaiva nānyathā // (21.2) Par.?
jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam / (22.1) Par.?
yathā sthūlamayuktānāṃ mṛtkāṣṭhādyaiḥ prakalpitam // (22.2) Par.?
artho vicārato nāstītyanye tattvārthavedinaḥ / (23.1) Par.?
niṣkalaḥ sakalaśceti sarvaṃ śivamayaṃ tataḥ // (23.2) Par.?
vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ / (24.1) Par.?
pṛthaktvaṃ cāpṛthaktvaṃ ca śaṅkarasyeti cāpare // (24.2) Par.?
pratyayārthaṃ hi jagatām ekastho'pi divākaraḥ / (25.1) Par.?
eko'pi bahudhā dṛṣṭo jalādhāreṣu suvratāḥ // (25.2) Par.?
jantavo divi bhūmau ca sarve vai pāñcabhautikāḥ / (26.1) Par.?
tathāpi bahulā dṛṣṭā jātivyaktivibhedataḥ // (26.2) Par.?
dṛśyate śrūyate yadyattattadviddhi śivātmakam / (27.1) Par.?
bhedo janānāṃ loke'smin pratibhāso vicārataḥ // (27.2) Par.?
svapne ca vipulān bhogān bhuktvā martyaḥ sukhī bhavet / (28.1) Par.?
duḥkhī ca bhogaṃ duḥkhaṃ ca nānubhūtaṃ vicārataḥ // (28.2) Par.?
evamāhustathānye ca sarve vedārthatattvagāḥ / (29.1) Par.?
hṛdi saṃsāriṇāṃ sākṣātsakalaḥ parameśvaraḥ // (29.2) Par.?
yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ / (30.1) Par.?
trividhaṃ parameśasya vapurloke praśasyate // (30.2) Par.?
niṣkalaṃ prathamaṃ caikaṃ tataḥ sakalaniṣkalam / (31.1) Par.?
tṛtīyaṃ sakalaṃ caiva nānyatheti dvijottamāḥ // (31.2) Par.?
arcayanti muhuḥ kecitsadā sakalaniṣkalam / (32.1) Par.?
sarvajñaṃ hṛdaye kecicchivaliṅge vibhāvasau // (32.2) Par.?
sakalaṃ munayaḥ kecitsadā saṃsāravartinaḥ / (33.1) Par.?
evamabhyarcayantyeva sadārāḥ sasutā narāḥ // (33.2) Par.?
yathā śivas tathā devī yathā devī tathā śivaḥ / (34.1) Par.?
tasmādabhedabuddhyaiva saptaviṃśatprabhedataḥ // (34.2) Par.?
yajanti dehe bāhye ca catuṣkoṇe ṣaḍasrake / (35.1) Par.?
daśāre dvādaśāre ca ṣoḍaśāre trirasrake // (35.2) Par.?
sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ / (36.1) Par.?
saṃtāraṇārthaṃ ca śivaḥ sadasadvyaktivarjitaḥ // (36.2) Par.?
tamekamāhurdviguṇaṃ ca kecitkecittamāhustriguṇātmakaṃ ca / (37.1) Par.?
ūcus tathā taṃ ca śivaṃ tathānye saṃsāriṇaṃ vedavido vadanti // (37.2) Par.?
bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ / (38.1) Par.?
yajanti yogeśam aśeṣamūrtiṃ ṣaḍasramadhye bhagavantameva // (38.2) Par.?
ye tatra paśyanti śivaṃ trirasre tritattvamadhye triguṇaṃ triyakṣam / (39.1) Par.?
te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam // (39.2) Par.?
iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ // (40.1) Par.?
Duration=0.13002800941467 secs.