Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śyainikaśāstra

Aṣṭasāhasrikā
ASāh, 7, 12.6 tataḥ sa tebhyo dharmavyasanasaṃvartanīyebhyaḥ karmabhyo vinivṛtya puṇyābhisaṃskārameva kuryāt jīvitahetor api saddharmaṃ na pratikṣepsyati mā bhūdasmākam api tādṛśair duḥkhaiḥ samavadhānamiti //
Buddhacarita
BCar, 6, 45.1 mahatyā tṛṣṇayā duḥkhairgarbheṇāsmi yayā dhṛtaḥ /
BCar, 11, 55.2 prāpnoti yaḥ śāntisukhaṃ na ceha paratra duḥkhaiḥ pratigṛhyate ca //
BCar, 14, 11.2 amī duḥkhairbahuvidhaiḥ pīḍyante kṛpaṇaṃ bata //
BCar, 14, 28.2 kṣuttarṣajanitair duḥkhaiḥ pīḍyante duḥkhabhāginaḥ //
Carakasaṃhitā
Ca, Sū., 25, 10.2 yojayedvyādhibhirduḥkhairduḥkhadveṣī kadācana //
Ca, Sū., 25, 24.2 prajāhitaiṣī satataṃ duḥkhair yuñjyād asādhuvat //
Mahābhārata
MBh, 1, 68, 49.1 dahyamānā manoduḥkhair vyādhibhiścāturā narāḥ /
MBh, 1, 150, 11.2 kaccin na duḥkhair buddhiste viplutā gatacetasaḥ //
MBh, 3, 2, 8.2 ta ime śokajair duḥkhair bhrātaro me vimohitāḥ //
MBh, 3, 2, 18.2 śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ //
MBh, 3, 200, 33.1 jātimṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ /
MBh, 3, 206, 16.2 mānuṣā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 4, 17, 29.1 evaṃ bahuvidhair duḥkhaiḥ pīḍyamānām anāthavat /
MBh, 5, 81, 45.1 na nūnaṃ mriyate duḥkhaiḥ sā cejjīvati keśava /
MBh, 6, BhaGī 14, 20.2 janmamṛtyujarāduḥkhairvimukto 'mṛtamaśnute //
MBh, 8, 5, 24.1 īdṛśair yady ahaṃ duḥkhair na vinaśyāmi saṃjaya /
MBh, 11, 2, 18.2 manuṣyā mānasair duḥkhair yujyante ye 'lpabuddhayaḥ //
MBh, 11, 3, 2.2 kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ //
MBh, 12, 29, 13.1 sukhaduḥkhair ahaṃ tvaṃ ca prajāḥ sarvāśca sṛñjaya /
MBh, 12, 149, 6.1 saṃpaśyata jagat sarvaṃ sukhaduḥkhair adhiṣṭhitam /
MBh, 12, 171, 35.2 dhane sukhakalā yā ca sāpi duḥkhair vidhīyate //
MBh, 12, 171, 39.1 pātālam iva duṣpūro māṃ duḥkhair yoktum icchasi /
MBh, 12, 183, 6.1 śārīrair mānasair duḥkhaiḥ sukhaiś cāpy asukhodayaiḥ /
MBh, 12, 183, 11.6 caṇḍavātātyuṣṇātiśītakṛtaiśca pratibhayaiḥ śārīrair duḥkhair upatapyante /
MBh, 12, 183, 12.1 yastvetaiḥ śārīrair mānasair duḥkhair na spṛśyate sa sukhaṃ veda /
MBh, 12, 208, 2.1 janmamṛtyujarāduḥkhair vyādhibhir manasaḥ klamaiḥ /
MBh, 12, 220, 85.2 punastānyeva kurvāṇo duḥkhaiḥ kālena yujyate //
MBh, 12, 308, 85.1 icchādveṣabhavair duḥkhaiḥ prakarṣo yatra jāyate /
MBh, 12, 308, 150.1 amukto mānasair duḥkhair icchādveṣapriyodbhavaiḥ /
MBh, 12, 316, 26.1 tatra mṛtyujarāduḥkhaiḥ satataṃ samabhidrutaḥ /
MBh, 12, 317, 4.2 manuṣyā mānasair duḥkhair yujyante alpabuddhayaḥ //
MBh, 15, 18, 7.2 duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava //
Rāmāyaṇa
Rām, Ār, 12, 3.1 eṣā hi sukumārī ca duḥkhaiś ca na vimānitā /
Rām, Ār, 64, 19.2 rāmaḥ subahubhir duḥkhair dīnaḥ saumitrim abravīt //
Rām, Su, 25, 29.2 sā duḥkhair bahubhir muktā priyaṃ prāpnotyanuttamam //
Saundarānanda
SaundĀ, 15, 49.1 lokasyābhyāhatasyāsya duḥkhaiḥ śārīramānasaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 7, 45.1 bhekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasaṃbhavaiḥ /
Bodhicaryāvatāra
BoCA, 4, 18.2 apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmy ahaṃ tadā //
BoCA, 6, 72.2 manuṣyaduḥkhairnarakānmuktaścetkim abhadrakam //
BoCA, 7, 23.1 sarve'pi vaidyāḥ kurvanti kriyāduḥkhair arogatām /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 58.2 uṣitā varjitā duḥkhair ahorātrasamāṃ samām //
BKŚS, 4, 107.2 ahaṃ tv ācaritāpuṇyā duḥkhair eva vibhāvitā //
Kūrmapurāṇa
KūPur, 1, 27, 54.2 vāṅmanaḥkāyajair duḥkhair nirvedo jāyate nṛṇām //
KūPur, 2, 39, 20.2 snātamātro narastatra sarvaduḥkhaiḥ pramucyate //
Liṅgapurāṇa
LiPur, 1, 39, 67.1 vāṅmanaḥkarmajair duḥkhairnirvedo jāyate tataḥ /
LiPur, 1, 41, 58.2 bhagavandevadeveśa duḥkhairākulito hyaham //
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 2, 9, 41.1 sukhaduḥkhair asaṃspṛśyaḥ kālatritayavartibhiḥ /
Matsyapurāṇa
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 144, 19.1 vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 38.1 codanopasadanasaṃskāravaśyādiduḥkhair abhibhūtatvāc cādivyā indrakauśikādyāḥ śiṣyā iti //
PABh zu PāśupSūtra, 2, 6, 17.0 taducyate utpādyānugrāhyatirobhāvyakalpakatvābhāvakatvenāpariṇāmitvam ātmano muktānāṃ ca punarduḥkhair asaṃyojanam ityeṣā kāraṇamaryādā //
Viṣṇupurāṇa
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 6, 5, 53.1 yāvaj jīvati tāvac ca duḥkhair nānāvidhaiḥ plutaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 5.1, 11.1 pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhācca duḥkham eva sarvaṃ vivekinaḥ iti //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 40.2 prākhyāhi duḥkhairmuhurarditātmanāṃ saṃkleśanirvāṇam uśanti nānyathā //
Bhāratamañjarī
BhāMañj, 13, 110.2 duḥkhairāyānti duḥkhāni dhanānīva dhanairnṝṇām //
BhāMañj, 13, 780.2 dāridryakleśaduḥkhaiśca jantūnāṃ śubhaduṣkṛte //
Garuḍapurāṇa
GarPur, 1, 156, 45.2 kekābhaḥ pīḍyate duḥkhaiḥ śoṇitakṣayasambhavaiḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 18.2 sukhaduḥkhaiḥ svakairvatsa puṇyāpuṇyātmakaṃ nṛṇām //