Occurrences

Āpastambaśrautasūtra
Aṣṭādhyāyī
Mahābhārata
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Śivasūtra
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Rasādhyāya
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Āpastambaśrautasūtra
ĀpŚS, 19, 12, 23.1 dhenūḥ kṛtvā yajamānaḥ saṃhāravihārābhyām upatiṣṭhate saṃvatsaro 'si parivatsaro 'sīti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 122.0 adhyāyanyāyodyāvasaṃhārādhārāvayāś ca //
Mahābhārata
MBh, 1, 1, 39.1 evam etad anādyantaṃ bhūtasaṃhārakārakam /
MBh, 1, 123, 6.20 sasaṃhāraprayogaṃ ca tvam adhīṣva vrataṃ cara /
MBh, 5, 96, 19.1 eṣa gāṇḍīmayaścāpo lokasaṃhārasaṃbhṛtaḥ /
MBh, 8, 57, 44.2 lebhe tataḥ pāśupataṃ sughoraṃ trailokyasaṃhārakaraṃ mahāstram //
MBh, 11, 8, 27.1 sa eṣa te suto rājaṃl lokasaṃhārakāraṇāt /
MBh, 12, 122, 33.1 kālaṃ sarveśam akarot saṃhāravinayātmakam /
MBh, 12, 249, 4.2 saṃhārārthaṃ mahādeva bhāreṇāpsu nimajjati //
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara /
MBh, 12, 249, 19.1 tvaṃ hi saṃhārabuddhyā me cintitā ruṣitena ca /
MBh, 12, 250, 9.2 mṛtyo saṃkalpitā me tvaṃ prajāsaṃhārahetunā /
MBh, 12, 271, 30.1 saṃhāravikṣepasahasrakoṭīs tiṣṭhanti jīvāḥ pracaranti cānye /
MBh, 12, 271, 40.1 sa tatra saṃhāravisargam eva svakarmajair bandhanaiḥ kliśyamānaḥ /
MBh, 12, 271, 40.2 tataḥ sa hāridram upaiti varṇaṃ saṃhāravikṣepaśate vyatīte //
MBh, 12, 271, 43.2 saṃhāravikṣepaśatāni cāṣṭau martyeṣu tiṣṭhann amṛtatvam eti //
MBh, 12, 271, 47.1 saṃhāravikṣepam aniṣṭam ekaṃ catvāri cānyāni vasatyanīśaḥ /
MBh, 12, 271, 48.1 saptottaraṃ teṣu vasatyanīśaḥ saṃhāravikṣepaśataṃ saśeṣam /
MBh, 12, 271, 49.2 sa saptakṛtvaśca paraiti lokān saṃhāravikṣepakṛtapravāsaḥ //
MBh, 12, 271, 51.1 saṃhārakāle paridagdhakāyā brahmāṇam āyānti sadā prajā hi /
MBh, 12, 290, 110.2 sa sargakāle ca karoti sargaṃ saṃhārakāle ca tad atti bhūyaḥ //
MBh, 12, 328, 16.2 krodhāviṣṭasya saṃjajñe rudraḥ saṃhārakārakaḥ //
MBh, 12, 328, 17.2 tadādeśitapanthānau sṛṣṭisaṃhārakārakau /
MBh, 12, 336, 82.2 saṃhārakārakaścaiva kāraṇaṃ ca viśāṃ pate //
MBh, 13, 16, 51.1 mṛtyur yamo hutāśaśca kālaḥ saṃhāravegavān /
Daśakumāracarita
DKCar, 2, 1, 53.1 sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasambaddhābhiḥ kathābhir amṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat //
Harivaṃśa
HV, 7, 47.3 prajābhis tapasā caiva saṃhārānte ca nityaśaḥ //
HV, 7, 50.1 manvantareṣu saṃhārāḥ saṃhārānteṣu saṃbhavāḥ /
Kirātārjunīya
Kir, 1, 46.1 vidhisamayaniyogād dīptisaṃhārajihmaṃ śithilabalam agādhe magnam āpatpayodhau /
Kūrmapurāṇa
KūPur, 1, 15, 51.2 samāruhyātmanaḥ śaktiṃ sarvasaṃhārakārikām /
KūPur, 1, 15, 220.1 yatra sā tāmasī viṣṇormūrtiḥ saṃhārakārikā /
KūPur, 1, 15, 228.1 samprāpya sannidhiṃ viṣṇoḥ sarvāḥ saṃhārakārikāḥ /
KūPur, 1, 15, 231.1 mamaiva mūrtiratulā sarvasaṃhārakārikā /
KūPur, 1, 16, 20.2 namaḥ kālarudrāya saṃhārakartre namo vāsudevāya tubhyaṃ namaste //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 2, 1, 34.2 jayānanta jagajjanmatrāṇasaṃhārakāraṇa //
KūPur, 2, 44, 24.1 evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
Liṅgapurāṇa
LiPur, 1, 1, 24.1 sargapratiṣṭhāsaṃhāralīlārthaṃ liṅgarūpiṇam /
LiPur, 1, 17, 19.2 bhāṣase vatsa vatseti sargasaṃhārakāraṇam //
LiPur, 1, 17, 87.2 sāmodbhavaṃ jagatyādyaṃ vṛddhisaṃhārakāraṇam //
LiPur, 1, 17, 91.2 brahmaṇo'dhipatiṃ sargasthitisaṃhārakāraṇam //
LiPur, 1, 85, 54.2 utpattisthitisaṃhārabhedatastrividhaḥ smṛtaḥ //
LiPur, 1, 95, 4.2 brahmaṇo 'dhipatiṃ sṛṣṭisthitisaṃhārakāraṇam //
LiPur, 1, 96, 1.2 kathaṃ devo mahādevo viśvasaṃhārakārakaḥ /
LiPur, 1, 96, 39.2 tena saṃhāradakṣeṇa kṣaṇātsaṃkṣayameṣyasi //
LiPur, 1, 96, 65.2 tataḥ saṃhārarūpeṇa suvyaktaḥ parameśvaraḥ //
LiPur, 1, 96, 113.1 jagatsaṃhārakāreṇa pravṛtto narakesarī /
LiPur, 2, 16, 19.1 tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
LiPur, 2, 19, 8.2 raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam //
Matsyapurāṇa
MPur, 53, 66.2 sasaṃhārapradānāṃ ca purāṇe pañcavarṇake //
MPur, 154, 7.3 sambhūtasyānantaraṃ sattvamūrte saṃhārecchoste namo rudramūrte //
MPur, 154, 14.1 bhāvābhāvavyaktisaṃhārahetustvaṃ so'nantastasya kartāsi cātman /
MPur, 154, 72.2 evaṃ kṛte tapastaptvā sṛṣṭisaṃhārakāriṇī //
MPur, 154, 247.2 rudrasya raudravapuṣo jagatsaṃhārabhairavam //
MPur, 165, 20.2 śarīranirvṛtiṃ dṛṣṭvā lokasaṃhārabuddhitaḥ //
Sūryasiddhānta
SūrSiddh, 1, 20.1 ittham yugasahasreṇa bhūtasaṃhārakārakaḥ /
Sūryaśataka
SūryaŚ, 1, 9.1 dattānandāḥ prajānāṃ samucitasamayākṛṣṭasṛṣṭaiḥ payobhiḥ pūrvāhṇe viprakīrṇā diśi diśi viramatyahni saṃhārabhājaḥ /
Viṣṇupurāṇa
ViPur, 5, 27, 9.1 ayaṃ samastajagataḥ sūtisaṃhārakarmaṇaḥ /
ViPur, 5, 30, 76.1 na cāpi sargasaṃhārasthitikartākhilasya yaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 53.2 jagato 'sya samagrasya sṛṣṭisaṃhārakāraka //
ViSmṛ, 20, 27.1 ye samarthā jagatyasmin sṛṣṭisaṃhārakāraṇe /
Śivasūtra
ŚSūtra, 3, 5.1 nāḍīsaṃhārabhūtajayabhūtakaivalyabhūtapṛthaktvāni //
Bhāratamañjarī
BhāMañj, 1, 994.2 krodhāccakāra trailokyasaṃhārābhimukhaṃ manaḥ //
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 5, 128.2 lokasaṃhāracakito naivaṃ tadabhibhāṣase //
BhāMañj, 5, 217.2 lokasaṃhārapiśunau tulyau sūryāvivodyatau //
BhāMañj, 5, 285.2 avadaṃllokasaṃhāracakilāḥ kamalādhavam //
BhāMañj, 6, 68.1 lokasaṃhāraśīlena kāmena krodhabandhunā /
BhāMañj, 6, 103.1 utpattisthitisaṃhārakāraṇaṃ māṃ vidurbudhāḥ /
BhāMañj, 6, 132.1 ko bhavānsarvasaṃhāraraudreṇa vapuṣāmunā /
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 6, 305.1 viśvasaṃhārasaṃkruddhaṃ taṃ kṛtāntamivotthitam /
BhāMañj, 6, 321.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 6, 322.2 daityāndhakārasaṃhārakāriṇe mohadāriṇe //
BhāMañj, 7, 209.2 taccakraṃ tilaśaścakruḥ śaraiḥ saṃhāraśaṅkitāḥ //
BhāMañj, 7, 678.2 avadatsarvasaṃhārasaṃtrāsāyāsakātaraḥ //
BhāMañj, 7, 728.2 tasmādavārayanghorāllokasaṃhāravaiśasāt //
BhāMañj, 7, 730.1 govindenārthito yatnāllokasaṃhāraśāntaye /
BhāMañj, 9, 9.1 asmin āyodhane ghore rājñāṃ saṃhāramaṇḍale /
BhāMañj, 11, 62.2 sarvapāñcālasaṃhārakathayā vavṛṣuḥ sudhām //
BhāMañj, 13, 234.1 tṛptāya siṃhavapuṣe daityasaṃhārakāriṇe /
BhāMañj, 13, 823.1 māyeyaṃ jagadutpattisthitisaṃhārakāriṇī /
BhāMañj, 13, 948.2 sā mṛtyuḥ sarvasaṃhārabhītā kāruṇyaśālinī //
BhāMañj, 13, 1371.1 namastubhyaṃ jagatsargasthitisaṃhārakāriṇe /
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
BhāMañj, 16, 20.1 saiva mṛtyorabhūd ghorasaṃhārāhāramaṇḍapaḥ /
Garuḍapurāṇa
GarPur, 1, 31, 16.2 pūjayitvā tato viṣṇuṃ sṛṣṭisaṃhārakāriṇam //
GarPur, 1, 32, 33.1 sṛṣṭisaṃhārakartre ca brahmaṇaḥ pataye namaḥ /
GarPur, 1, 92, 9.2 aṇimādiguṇair yuktaḥ sṛṣṭisaṃhārakārakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 3.0 athaveti anayoḥ sṛṣṭisaṃhārakālayor añjanaparipākavailakṣaṇyatas tatkṣaṇaṃ śivatvavyaktyā niradhikāramūrtibhājaḥ sādhikārāḥ patitvayogino vā ātmāno bhavantītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 5.0 atha sṛṣṭisaṃhārakālayor aśrutamapi kathamanugrāhyāṇāṃ śivatvaṃ labhyata iti cet labhyata eva malaparipākasya parameśvarānugrahasya cāniyatakālatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 2.2, 6.0 athaivaṃ sargasaṃhārasvāpakāleṣu anugṛhītānāṃ muktiviśeṣamuktvā sthitikālānugṛhītānāṃ tadviśeṣamāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 10.1, 1.0 bhaviṣyati sargārambhe saṃhāropānte vakṣyamāṇalakṣaṇāyāṃ tṛtīyasyāṃ ca bhūtasaṃhṛtau yānanugṛhṇāti te śivāḥ sampadyante svāpāvasthānugṛhītāṇuvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 6.0 atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 13.2, 1.0 prāguktābhir upapattibhir nityatvavyāpakatvādiguṇayuktaṃ yattu māyākhyaṃ kāraṇam upapāditaṃ tadāśrayāṇi tanukaraṇabhuvanādīni saṃhārakāle śaktirūpāṇyavatiṣṭhante //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 18.2, 1.0 saṃhārasamaye yadananteśanāthena viśrāmitaṃ tataḥ tasmād eva māyātattvāt puṃstattvam āvirabhūd ityarthaḥ //
Narmamālā
KṣNarm, 1, 7.2 utpattisthitisaṃhārakāriṇe purahāriṇe //
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
KṣNarm, 3, 19.1 athāmapakvasaṃhārakāriṇaḥ sarvahāriṇaḥ /
KṣNarm, 3, 51.1 manyate sa tṛṇaṃ sarvaṃ sarvasaṃhārapātakam /
Rasādhyāya
RAdhy, 1, 173.1 evaṃbhūtastu sūto 'yaṃ raudrasaṃhārakārakaḥ /
Skandapurāṇa
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 34.0 evaṃ ca svānubhavasiddhamevāsya tattvasya sṛṣṭisthitisaṃhāramelanāvabhāsino 'tidurghaṭakāriṇaḥ sarvadā sarvatrāniruddhatvam //
SpandaKārNir zu SpandaKār, 1, 2.2, 46.0 evaṃ cānena viśvottīrṇaṃ viśvamayaṃ viśvasargasaṃhārādikāri śāṃkaraṃ svasvabhāvātmakaṃ tattvam ityabhidadhatā sarveṣu pārameśvareṣu yadupāsyaṃ taditaḥ spandatattvān nādhikaṃ kevalametatsvātantryavaśenaiva tadupāsāvaicitryam ābhāsyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 12.0 viramatyahni yāti divase'stamanasamaye saṃhārabhājaḥ saṃhṛtimāśritāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 22.0 ahno'vasāne saṃhārabhājaḥ //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 7.0 evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ //
TantraS, 5, 18.0 tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti praveśatāratamyāt //
TantraS, 5, 32.0 asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayāpekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam //
TantraS, 6, 84.2 sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti //
TantraS, Trayodaśam āhnikam, 7.1 anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ //
TantraS, Trayodaśam āhnikam, 31.0 tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi //
TantraS, 19, 2.0 tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate //
Tantrāloka
TĀ, 1, 79.1 sṛṣṭisthititirodhānasaṃhārānugrahādi ca /
TĀ, 1, 254.2 prasarānantarodbhūtasaṃhārodayabhāgapi //
TĀ, 1, 270.1 tatpṛṣṭhapātibhūyo'ṃśasṛṣṭisaṃhāraviśramāḥ /
TĀ, 1, 293.1 saṃhāracitratā varṇodayaḥ kālādhvakalpane /
TĀ, 3, 3.2 iyataḥ sṛṣṭisaṃhārāḍambarasya pradarśakaḥ //
TĀ, 3, 141.1 visargamātraṃ nāthasya sṛṣṭisaṃhāravibhramāḥ /
TĀ, 4, 151.1 tato 'pi saṃhārarase pūrṇe vighnakarīṃ svayam /
TĀ, 4, 191.1 vedanātmakatāmetya saṃhārātmani līyate /
TĀ, 4, 191.2 idaṃ saṃhārahṛdayaṃ prācyaṃ sṛṣṭau ca hṛnmatam //
TĀ, 5, 78.2 saṃhārabījaviśrānto yogī paramayo bhavet //
TĀ, 5, 132.2 sṛṣṭisaṃhārabījaṃ ca tasya mukhyaṃ vapurviduḥ //
TĀ, 5, 146.1 saṃhārabījaṃ khaṃ hṛtsthamoṣṭhyaṃ phullaṃ svamūrdhani /
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
TĀ, 6, 184.1 samādhau viśvasaṃhārasṛṣṭikramavivecane /
TĀ, 8, 157.1 rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani /
TĀ, 17, 32.2 puṭitaṃ haṃsarūpākhyaṃ tatra saṃhāramudrayā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 14.2 mahārudreti vikhyātaṃ jagatsaṃhārakārakam //
ToḍalT, Prathamaḥ paṭalaḥ, 19.1 rephaḥ saṃhārarūpatvānnāradaḥ parikīrtitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
ToḍalT, Prathamaḥ paṭalaḥ, 22.1 ata eva mahākālo jagatsaṃhārakārakaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 22.2 saṃhārarūpiṇī kālī yadā vyaktasvarūpiṇī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 12.2 rephaḥ saṃhārarūpatvācchivarūpo na cānyathā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 46.1 rephaḥ saṃhārarūpatvācchivaḥ sākṣānna saṃśayaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 7.0 etat trayodbhūtaṃ rasarūpaṃ tattadanubhavacamatkārasāmarasyam āsvādya svātmani akṛtakakhamudrānupraveśāt vimṛśya turyasvabhāvo mahāsaṃhārākhyo 'navarataṃ paramādvayatayā vibhātīti rahasyārthaḥ //
Ānandakanda
ĀK, 1, 2, 258.2 saṃhāramudrāṃ kṛtvātha vahennadyāṃ raseśvaram //
ĀK, 1, 3, 103.2 ucchvāsaniśvāsabhavaṃ saṃhārasthitikāraṇam //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 18.0 śakticakrānusaṃdhānād viśvasaṃhārakāraṇāt //
ŚSūtraV zu ŚSūtra, 2, 10.1, 3.0 tadutthasya krameṇāñcadvidyāsaṃhārajanmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 6.0 evaṃ dhyānābhidhāno yaḥ saṃhāropāya īritaḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 9.0 mahāghoreśvarī caṇḍā sṛṣṭisaṃhārakārikā //
Haribhaktivilāsa
HBhVil, 2, 110.1 saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 55.1 yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ /
HYP, Caturthopadeśaḥ, 77.2 sṛṣṭisaṃhārakartāsau yogīśvarasamo bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 6.2 sṛṣṭisaṃhārarakṣārthaṃ bhavedevaṃ maheśvara //
SkPur (Rkh), Revākhaṇḍa, 14, 38.1 vyavardhata mahāraudrā jagatsaṃhārakāriṇī /
SkPur (Rkh), Revākhaṇḍa, 14, 46.2 caṇḍaśīlābhavaccaṇḍī jagatsaṃhārakarmaṇi //
SkPur (Rkh), Revākhaṇḍa, 14, 54.2 vyavardhanta mahāraudrā jagatsaṃhārakāriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 97, 82.1 sṛṣṭisaṃhārakartāram achedyaṃ varadaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 103, 104.2 sṛṣṭisaṃhārakartā ca svayaṃ sākṣānmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 3.2 pratyakṣo dṛśyate loke sṛṣṭisaṃhārakārakaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 15.1 saṃhāralakṣaṇaṃ tadvad oṅkārasya ca sambhavaḥ /