Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1934
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ // (1) Par.?
atha sakrama eva sarvabhāvānāṃ nāśaḥ natu yugapatsarvasaṃhāra ityucyate // (2) Par.?
tad ayuktaṃ śrutismṛtītihāsapurāṇādisadāgamagīyamānasya saṃhārasyāpahnotum aśakyatvāt // (3) Par.?
tadapahnave ca prathamasṛṣṭir api neṣṭā // (4) Par.?
tataś ca sṛṣṭisaṃhārau jagato na sambhavata iti bruvāṇaḥ sarvajñatām eva jahyāt // (5) Par.?
atha kathaṃ saṃhārābhāvam abhidadhato mithyāvāditvam ityāha // (6) Par.?
Duration=0.016436100006104 secs.