Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 19, 10.1 candravṛddhikṣayavaśād udvṛttormidurāsadam /
MBh, 1, 32, 1.2 jātā vai bhujagāstāta vīryavanto durāsadāḥ /
MBh, 1, 68, 13.15 śataghnīśatayantraiśca guptām anyair durāsadām /
MBh, 1, 111, 8.2 santi kecin mahāvarṣā durgāḥ kecid durāsadāḥ //
MBh, 1, 157, 16.31 taruṇā darśanīyāśca balavanto durāsadāḥ /
MBh, 2, 13, 50.2 tathaiva durgasaṃskāraṃ devair api durāsadam //
MBh, 2, 15, 5.2 pratihanti mano me 'dya rājasūyo durāsadaḥ //
MBh, 2, 24, 21.2 mahatā parimardena vaśe cakre durāsadān //
MBh, 2, 66, 22.2 sāravad vipulaṃ sainyaṃ satkṛtya ca durāsadam //
MBh, 3, 18, 23.2 mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān //
MBh, 3, 163, 52.2 durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ //
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 3, 170, 52.1 tad asahyaṃ kṛtaṃ karma devair api durāsadam /
MBh, 3, 193, 5.2 sarve vidyāsu niṣṇātā balavanto durāsadāḥ //
MBh, 3, 193, 25.3 tejas taṃ vaiṣṇavam iti pravekṣyati durāsadam //
MBh, 3, 219, 30.2 atyarthaṃ śiśumāṃsena samprahṛṣṭā durāsadā //
MBh, 3, 221, 68.2 śeṣā daityagaṇā ghorā bhītās trastā durāsadaiḥ /
MBh, 3, 255, 37.2 yasyāpacārāt prāpto 'yam asmān kleśo durāsadaḥ /
MBh, 3, 256, 28.2 ṛte 'rjunaṃ mahābāhuṃ devair api durāsadam //
MBh, 3, 268, 24.2 dakṣiṇaṃ nagaradvāram avāmṛdnād durāsadam //
MBh, 4, 6, 2.2 mahānubhāvo nararājasatkṛto durāsadastīkṣṇaviṣo yathoragaḥ //
MBh, 4, 36, 9.2 bahupravīram atyugraṃ devair api durāsadam /
MBh, 4, 36, 45.1 praviśyaitad rathānīkam apradhṛṣyaṃ durāsadam /
MBh, 4, 53, 25.1 visphārya sumahaccāpaṃ hemapṛṣṭhaṃ durāsadam /
MBh, 4, 53, 56.1 pramāthinaṃ mahāvīryaṃ dṛḍhamuṣṭiṃ durāsadam /
MBh, 4, 59, 38.2 ubhau sadṛśakarmāṇāvubhau yudhi durāsadau //
MBh, 4, 61, 11.2 utsṛjya cāpāni durāsadāni sarve tadā śāntiparā babhūvuḥ //
MBh, 5, 3, 16.2 māṃ cāpi viṣahet ko nu kaśca bhīmaṃ durāsadam //
MBh, 5, 17, 14.1 yaccāpi tvam ṛṣīnmūḍha brahmakalpān durāsadān /
MBh, 5, 59, 12.1 durāsadaṃ yasya divyaṃ gāṇḍīvaṃ dhanur uttamam /
MBh, 5, 128, 20.1 imaṃ puruṣaśārdūlam apradhṛṣyaṃ durāsadam /
MBh, 5, 128, 36.1 tvam imaṃ puṇḍarīkākṣam apradhṛṣyaṃ durāsadam /
MBh, 5, 135, 6.2 yathāham evaṃ jānāmi balavantaṃ durāsadam /
MBh, 5, 149, 46.1 sāravad balam asmākaṃ duṣpradharṣaṃ durāsadam /
MBh, 5, 150, 6.2 yuyudhānaśca vikrānto devair api durāsadaḥ //
MBh, 5, 173, 3.1 kiṃ nu garhāmyathātmānam atha bhīṣmaṃ durāsadam /
MBh, 6, 14, 9.1 śaradaṃṣṭro dhanurvaktraḥ khaḍgajihvo durāsadaḥ /
MBh, 6, 15, 9.2 cāpavyāttānanaṃ ghoram asijihvaṃ durāsadam //
MBh, 6, 15, 26.1 iṣvastrasāgaraṃ ghoraṃ bāṇagrāhaṃ durāsadam /
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 15, 67.1 prāviśan kitavā mandāḥ sabhāṃ yudhi durāsadām /
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 14.1 anīkamadhye tiṣṭhantaṃ rājaputraṃ durāsadam /
MBh, 6, BhaGī 3, 43.2 jahi śatruṃ mahābāho kāmarūpaṃ durāsadam //
MBh, 6, 48, 66.1 tathaiva pāṇḍavaṃ yuddhe devair api durāsadam /
MBh, 6, 68, 23.1 tām āpatantīṃ sahasā rukmadaṇḍāṃ durāsadām /
MBh, 6, 69, 35.1 tām āpatantīṃ sahasā ghorarūpāṃ durāsadām /
MBh, 6, 77, 20.3 sarvataḥ śuśubhe rājan raṇe 'rīṇāṃ durāsadaḥ //
MBh, 6, 80, 41.2 saṃvṛtaṃ samare bhīṣmaṃ devair api durāsadam //
MBh, 6, 86, 58.3 cicheda sarvamarmajñaḥ kāmarūpo durāsadaḥ //
MBh, 6, 87, 21.1 tataḥ punar ameyātmā śaravarṣaṃ durāsadam /
MBh, 6, 98, 16.2 vimuktāṃ bahubhiḥ śūraiḥ śastravṛṣṭiṃ durāsadām //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 6, 114, 57.1 brahmadaṇḍasamasparśā vajravegā durāsadāḥ /
MBh, 6, 117, 16.1 tathā ca balavān rājā jarāsaṃdho durāsadaḥ /
MBh, 7, 10, 14.1 saubhaṃ daityapuraṃ svasthaṃ śālvaguptaṃ durāsadam /
MBh, 7, 20, 32.2 gajavājimahāgrāhām asimīnāṃ durāsadām //
MBh, 7, 31, 38.1 te tvāryadharmasaṃrabdhā durnivāryā durāsadāḥ /
MBh, 7, 33, 1.3 sakṛṣṇāḥ pāṇḍavāḥ pañca devair api durāsadāḥ //
MBh, 7, 34, 24.2 aham etat pravekṣyāmi droṇānīkaṃ durāsadam /
MBh, 7, 39, 22.1 tataḥ karṇaḥ śaraistīkṣṇair abhimanyuṃ durāsadam /
MBh, 7, 40, 2.1 so 'vidhyad daśabhir bāṇair abhimanyuṃ durāsadam /
MBh, 7, 43, 2.1 praviśya tvārjuniḥ senāṃ satyasaṃdho durāsadām /
MBh, 7, 52, 15.2 bhūriśravāḥ śalaḥ śalyo vṛṣaseno durāsadaḥ //
MBh, 7, 85, 75.2 paśyaitad dhārtarāṣṭrāṇām anīkaṃ sudurāsadam //
MBh, 7, 87, 51.1 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ /
MBh, 7, 92, 16.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 96, 11.1 anye ca bahavaḥ śūrāḥ śastravanto durāsadāḥ /
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 103, 8.1 sa tān vidrāvya kaunteyaḥ saṃkhye 'mitrān durāsadaḥ /
MBh, 7, 105, 16.2 akṣān saṃmanyamānaḥ sa prākśarāste durāsadāḥ //
MBh, 7, 107, 17.1 tato visphārya sumahaddhemapṛṣṭhaṃ durāsadam /
MBh, 7, 108, 26.1 karṇo 'pyanyad dhanur gṛhya hemapṛṣṭhaṃ durāsadam /
MBh, 7, 121, 24.1 so 'yaṃ tapyati tejasvī tapo ghoraṃ durāsadam /
MBh, 7, 140, 36.1 tomaraṃ tu tato gṛhya svarṇadaṇḍaṃ durāsadam /
MBh, 8, 10, 20.1 tataḥ śaktiṃ mahārāja hemadaṇḍāṃ durāsadām /
MBh, 8, 11, 38.2 ājaghnāte samāsādya vajravegau durāsadau //
MBh, 8, 17, 59.1 athānyad dhanur ādāya hemapṛṣṭhaṃ durāsadam /
MBh, 8, 18, 61.1 śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam /
MBh, 8, 20, 19.2 ājaghānorasi kruddho vajravego durāsadaḥ //
MBh, 8, 34, 29.1 bhīmaseno 'tha saṃkruddhas tava sainyaṃ durāsadam /
MBh, 9, 3, 17.2 kṛṣṇanetro mahābāhur devair api durāsadaḥ //
MBh, 9, 3, 38.2 durāsadaṃ tathā guptaṃ gūḍhaṃ gāṇḍīvadhanvanā //
MBh, 9, 16, 68.1 tam āyāntaṃ maheṣvāsam aprasahyaṃ durāsadam /
MBh, 9, 20, 5.2 yad eko vārayāmāsa pāṇḍusenāṃ durāsadām //
MBh, 9, 22, 26.1 asmāṃstu punar āsādya labdhalakṣā durāsadāḥ /
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 54, 43.1 tau tathā tu mahārāja gadāhastau durāsadau /
MBh, 10, 15, 16.1 visṛṣṭaṃ hi mayā divyam etad astraṃ durāsadam /
MBh, 12, 27, 10.1 yena cogrāyudho rājā cakravartī durāsadaḥ /
MBh, 12, 82, 8.1 anye hi sumahābhāgā balavanto durāsadāḥ /
MBh, 12, 83, 39.2 durāsadāṃ duṣpraveśāṃ guhāṃ haimavatīm iva //
MBh, 12, 102, 10.2 śūrāścapalacittāśca te bhavanti durāsadāḥ //
MBh, 12, 102, 15.2 vāraṇā iva saṃmattāste bhavanti durāsadāḥ //
MBh, 12, 121, 19.1 asir viśasano dharmastīkṣṇavartmā durāsadaḥ /
MBh, 12, 160, 82.1 asir viśasanaḥ khaḍgastīkṣṇavartmā durāsadaḥ /
MBh, 12, 242, 15.2 ātmajanmodbhavāṃ tāta jihvāvartāṃ durāsadām //
MBh, 12, 272, 39.2 bhagavaṃstvatprasādena ditijaṃ sudurāsadam /
MBh, 13, 35, 13.2 durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ //
MBh, 13, 105, 62.3 divam ācakrame vajrī sadbhiḥ saha durāsadam //
MBh, 13, 106, 6.2 kathaṃ bhagīrathāgāstvam imaṃ deśaṃ durāsadam //
MBh, 14, 93, 69.2 svargārgalaṃ lobhabījaṃ rāgaguptaṃ durāsadam //
MBh, 15, 4, 8.1 imau tau parighaprakhyau bhujau mama durāsadau /
MBh, 18, 5, 11.2 dhṛtarāṣṭro dhaneśasya lokān prāpa durāsadān //