Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasārṇava
Tantrāloka
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 17, 53.1 kulasya vā bhaved rājyaṃ kulasaṃgho hi durjayaḥ /
Carakasaṃhitā
Ca, Sū., 18, 27.2 jvarānte durjayo 'ntāya śothastasyopajāyate //
Mahābhārata
MBh, 1, 128, 4.15 yajñasenaḥ śarān ghorān vavarṣa yudhi durjayaḥ /
MBh, 1, 128, 4.33 so 'tividdho maheṣvāsaḥ pārṣato yudhi durjayaḥ /
MBh, 1, 179, 14.11 tataḥ paścān mahātejāḥ pāṇḍavo raṇadurjayaḥ //
MBh, 2, 22, 14.2 abhyāsaghātī saṃdṛśyo durjayaḥ sarvarājabhiḥ //
MBh, 2, 22, 15.2 śuśubhe rathavaryo 'sau durjayaḥ sarvadhanvibhiḥ //
MBh, 3, 195, 31.1 dadyāṃ vittaṃ dvijāgryebhyaḥ śatrūṇāṃ cāpi durjayaḥ /
MBh, 5, 30, 18.2 yo durjayo devitavyena saṃkhye sa citrasenaḥ kuśalaṃ tāta vācyaḥ //
MBh, 5, 56, 32.1 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ /
MBh, 6, 77, 3.2 trigartarājaśca balī māgadhaśca sudurjayaḥ //
MBh, 6, 84, 14.2 aparājitaḥ paṇḍitako viśālākṣaḥ sudurjayaḥ //
MBh, 6, 93, 1.3 duḥśāsanaśca putraste sūtaputraśca durjayaḥ //
MBh, 7, 9, 27.2 śatrūṇāṃ kadanaṃ kurvañ jetāsau durjayo yudhi //
MBh, 7, 22, 16.2 kāmbojaiḥ śabalair aśvair abhyavartata durjayaḥ //
MBh, 7, 53, 26.1 karṇo bhūriśravā drauṇir vṛṣasenaśca durjayaḥ /
MBh, 7, 57, 6.1 mā viṣāde manaḥ pārtha kṛthāḥ kālo hi durjayaḥ /
MBh, 7, 61, 38.2 uttamaujāśca pāñcālyo yudhāmanyuśca durjayaḥ //
MBh, 7, 70, 50.2 kṛpaśca vṛṣasenaśca śalaḥ śalyaśca durjayaḥ //
MBh, 7, 124, 23.1 tava krodhahataḥ pūrvaṃ devair api sudurjayaḥ /
MBh, 7, 129, 7.1 tathaiva nakulo dhīmān sahadevaśca durjayaḥ /
MBh, 8, 50, 60.1 ayoratnir mahābāhur vyūḍhoraskaḥ sudurjayaḥ /
MBh, 8, 62, 47.1 rathī dvipasthena hato 'pataccharaiḥ krāthādhipaḥ parvatajena durjayaḥ /
MBh, 12, 315, 32.2 teṣām apyabhavat putraḥ samāno nāma durjayaḥ //
MBh, 13, 2, 11.1 suvīrasya tu putro 'bhūt sarvasaṃgrāmadurjayaḥ /
MBh, 14, 4, 17.2 indrād anavaraḥ śrīmān devair api sudurjayaḥ //
Rāmāyaṇa
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Su, 42, 2.2 mahān vivṛttanayanaścaṇḍaḥ samaradurjayaḥ //
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 21, 20.1 atharkṣarajasaḥ putro yudhi rājan sudurjayaḥ /
Rām, Yu, 38, 19.1 na kālasyātibhāro 'sti kṛtāntaśca sudurjayaḥ /
Rām, Yu, 50, 2.1 rākṣasānāṃ sahasraiśca vṛtaḥ paramadurjayaḥ /
Rām, Yu, 55, 92.1 sa vānaragaṇaistaistu vṛtaḥ paramadurjayaḥ /
Rām, Utt, 15, 2.1 tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ /
Rām, Utt, 18, 16.1 saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ /
Rām, Utt, 27, 14.2 hantuṃ yudhi samāsādya varadānena durjayaḥ //
Rām, Utt, 33, 15.2 so 'yam adya tvayā baddhaḥ pautro me 'tīvadurjayaḥ //
Bodhicaryāvatāra
BoCA, 7, 53.2 vyutthitaś ceṣṭamānastu mahatāmapi durjayaḥ //
Harivaṃśa
HV, 21, 2.1 brahmavādī parākrāntaḥ śatrubhir yudhi durjayaḥ /
Kūrmapurāṇa
KūPur, 1, 22, 23.1 vijitya samare mālāṃ gṛhītvā durjayo dvijāḥ /
Liṅgapurāṇa
LiPur, 1, 98, 132.2 śucismitaḥ prasannātmā durjayo duratikramaḥ //
Matsyapurāṇa
MPur, 136, 8.2 svāmī caiṣāṃ tu devānāṃ durjayaḥ sa maheśvaraḥ //
MPur, 137, 8.1 aho hi kālasya balamaho kālo hi durjayaḥ /
MPur, 148, 49.2 śatenāpi ca siṃhānāṃ ratho jambhasya durjayaḥ //
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 205.2 daityendraṃ mūrdhni cikṣepa bhrāmya vegena durjayaḥ //
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 159, 21.2 balavāndurjayo duṣṭo durācāro'tikopanaḥ /
MPur, 160, 8.1 duṣprekṣyo bhāskaro bālastathāhaṃ durjayaḥ śiśuḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 140.2 hiraṇyakaśipuś caiva hiraṇyākṣaś ca durjayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
Bhāratamañjarī
BhāMañj, 5, 634.1 durjayo yudhi gāṅgeyaḥ kiṃ karomi nṛpātmaje /
BhāMañj, 7, 37.2 yudhiṣṭhiraṃ grahīṣyāmi durjayo hi dhanaṃjayaḥ //
BhāMañj, 7, 196.2 vidhīyatāmatra nītirdurjayo 'yamupekṣitaḥ //
BhāMañj, 7, 311.2 bhaviṣyasi raṇe yena devānāmapi durjayaḥ //
BhāMañj, 7, 720.1 sarvātmanā yudhyamāno durjayaḥ sāyudho guruḥ /
BhāMañj, 7, 794.1 sa eṣa durjayaḥ kṛṣṇaḥ svayaṃ liṅgārcanavrataḥ /
BhāMañj, 8, 85.2 ityetacchidramekaṃ me durjayo 'hamato 'nyathā //
BhāMañj, 10, 79.1 anyathā durjayo rājā trayodaśasamāvyadhāt /
BhāMañj, 13, 1777.2 mā gamaḥ putraśokārtyā mohaṃ kālo hi durjayaḥ //
Kathāsaritsāgara
KSS, 1, 5, 6.1 durjayo yoganando 'yaṃ sthite vararucāvataḥ /
Rasārṇava
RArṇ, 14, 40.1 vajrabaddho bhavet siddho devadānavadurjayaḥ /
Tantrāloka
TĀ, 8, 135.2 viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ //
Ānandakanda
ĀK, 1, 23, 630.2 vajrabandho bhavetsiddho devadānavadurjayaḥ //
Rasārṇavakalpa
RAK, 1, 55.2 tacchūto yena saṃtuṣṭas tridaśairapi durjayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 139.2 ekākinā hato vālī plavagaḥ śatrudurjayaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 3.2 tatra tīrthe punaḥ snātvā rāvaṇo durjayo hataḥ //