Occurrences

Maitrāyaṇīsaṃhitā
Mahābhārata
Amaruśataka
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Sātvatatantra

Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
Mahābhārata
MBh, 1, 92, 27.7 śroṇībhareṇa madhyena stanābhyām urasā dṛśā /
Amaruśataka
AmaruŚ, 1, 73.2 asahanasakhīśrotraprāptipramādasasaṃbhramaṃ vigalitadṛśā śūnye gehe samucchvasitaṃ punaḥ //
Daśakumāracarita
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 99.1 pratikitavastu nirdahanniva krodhatāmrayā dṛśā māmabhivīkṣya śikṣayasi re dyūtavartma hāsavyājena //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Kirātārjunīya
Kir, 6, 12.1 pratibodhajṛmbhaṇavibhīnamukhī puline saroruhadṛśā dadṛśe /
Laṅkāvatārasūtra
LAS, 2, 154.23 māyāsvapnopamādṛśā vijñaptyā mā vikalpayate //
Liṅgapurāṇa
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 96, 99.2 atha brahmādayaḥ sarve vīrabhadra tvayā dṛśā /
Viṣṇupurāṇa
ViPur, 5, 20, 91.1 māyāvimohitadṛśā tanayo mameti kaṃsādbhayaṃ kṛtamapāstabhayātitīvram /
Śatakatraya
ŚTr, 2, 97.1 āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 19.2 na lakṣyase mūḍhadṛśā naṭo nāṭyadharo yathā //
BhāgPur, 1, 15, 15.2 agrecaro mama vibho rathayūthapānām āyurmanāṃsi ca dṛśā saha oja ārchat //
BhāgPur, 3, 14, 47.2 sa svadṛg bhagavān yasya toṣyate 'nanyayā dṛśā //
BhāgPur, 3, 27, 29.1 prāpnotīhāñjasā dhīraḥ svadṛśā chinnasaṃśayaḥ /
BhāgPur, 4, 5, 12.1 bahv evam udvignadṛśocyamāne janena dakṣasya muhur mahātmanaḥ /
BhāgPur, 4, 7, 33.3 taṃ nas tvaṃ śavaśayanābhaśāntamedhaṃ yajñātman nalinarucā dṛśā punīhi //
BhāgPur, 4, 8, 16.2 vākyaṃ sapatnyāḥ smaratī sarojaśriyā dṛśā bāṣpakalām uvāha //
Bhāratamañjarī
BhāMañj, 1, 76.2 na bhrejire dṛśā yasyās tapovanamṛgāṅganāḥ //
BhāMañj, 1, 208.2 phullotpalavanānīva yaddṛśā kakubho babhuḥ //
BhāMañj, 1, 266.2 samarpyamāṇaṃ sudṛśā nāgrahīdbhrakuṭīmukhaḥ //
BhāMañj, 1, 341.1 ramamāṇastayā rājā gūḍhā bālā mṛgīdṛśā /
BhāMañj, 1, 762.1 dṛśā kapiśayan āśā vidyutpuñjapiśaṅgayā /
BhāMañj, 1, 944.1 tato rājā kṛtodvāhastayā bālamṛgīdṛśā /
BhāMañj, 1, 1002.2 dṛśaiva rājasaṃghānāṃ jahāra sahasā dṛśaḥ //
BhāMañj, 5, 408.2 vakṣo vilokya rādheyaṃ tiryaksaṃbhāvayandṛśā //
BhāMañj, 5, 428.2 sapakṣaṃ śāṇḍilī cakre taṃ dṛśā balavattaram //
BhāMañj, 7, 534.2 dṛśaiva kopāruṇayā tasya dāhamivākarot //
BhāMañj, 13, 244.2 sādaraṃ puṇḍarīkākṣo dṛśā nirvāpayanniva //
BhāMañj, 13, 656.2 prāpatuśceśvaradṛśā kuśalaṃ gṛdhrajambukau //
BhāMañj, 13, 1346.1 ityukto 'haṃ dayitayā tayā bālamṛgīdṛśā /
BhāMañj, 13, 1494.2 niṣādānavadatpaśyandṛśānugrahavāñchayā //
BhāMañj, 13, 1547.2 nāsiketābhidhaḥ prāṇāṃstatyājābhihato dṛśā //
BhāMañj, 13, 1727.2 dagdhaṃ vanaṃ mahatpaścāttenaivāpyāyitaṃ dṛśā //
BhāMañj, 13, 1732.2 smerapuṣpalatāvṛkṣaṃ dṛśā śītāṃśuśekharaḥ //
BhāMañj, 13, 1754.2 bhavādṛśā dṛśā yeṣāṃ bhavanti na bhavanti ca //
BhāMañj, 14, 133.2 dṛśā pīyūṣavarṣiṇyā vilokya śanakaiḥ śiśum //
Kathāsaritsāgara
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 1, 7, 62.1 baddhāviva tayānyonyaṃ māraśṛṅkhalayā dṛśā /
KSS, 3, 4, 90.2 kalayantamivonnamya kaṃdharāṃ dhīrayā dṛśā //
KSS, 3, 4, 328.2 nairāśyaduḥkhavidhuraṃ paśyantīṃ sāsrayā dṛśā //
KSS, 4, 3, 71.1 tato harṣabharāpūrapīḍanotphullayā dṛśā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 34.2 sṛṣṭyanantaram eveśaḥ śivān sṛṣṭvā dṛśātmajān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 17.2, 4.0 ityanayā dṛśā tasmāj jñānād abhinnatvāt kartṛtvamapi tathaivopacārādānantyaṃ pratipadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 9.0 tathāhi bhoktuḥ puṃsaḥ āmrādisaurabhānubhavatas tadanveṣaṇodyamaḥ tataścāmrāḥ santīti śravaṇāt tatra pravartanaṃ dṛśā taddarśanaṃ rasanena cāsvādanam ityekaviniyogitvam indriyāṇām anumānam api bhavatpakṣe na yuktam abhyupagantum ānarthakyabhayāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 12.2, 10.0 tataśca bhinnārthameva śrotradṛgādi pāṇipādādi ca yuṣmaddṛśā bhavatu puṃbhogakāryahetutve nābhinnaviṣayamapi bhinnaphalam astvityarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 130.0 sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 4.0 ta ādayo yeṣāṃ kalādīnāṃ kṣityantānāṃ spandānāṃ viśeṣaprasarāṇāṃ teṣāṃ ye niḥṣyandāstanukaraṇabhuvanaprasarāḥ nīlasukhādisaṃvidaś ca tathā yogyapekṣayā bindunādādayas te satataṃ jñasya suprabuddhasya kasyacid evāpaścimajanmano 'paripanthinaḥ svasvabhāvācchādakā na bhavantīti niścayaḥ yatas te sāmānyaspandamuktarūpam āśritya yatra sthitam ityatra nirṇītadṛśā labdhātmalābhās tata evotpannās tanmayāś cetyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Tantrasāra
TantraS, 8, 14.0 tatra nijatantradṛśā taṃ kalpitaṃ darśayāmaḥ //
TantraS, 8, 32.0 sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, Trayodaśam āhnikam, 11.0 evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati //
Tantrāloka
TĀ, 1, 286.1 kiṃ citramaṇavo 'pyasya dṛśā bhairavatāmiyuḥ /
TĀ, 3, 11.2 vibhāti varado bimbapratibimbadṛśākhile //
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
TĀ, 16, 257.1 śrīmanmataṅgādidṛśā tanmayo hi guruḥ śivaḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 5.0 itthaṃ mahānayoktadṛśā sarvaśāstraprapañcottīrṇatvād avācyaṃ kim api mahopadeśasākṣātkāram ubhayapaṭṭakākārasadasadrūpadvayanivāraṇena nistaraṅgaparavyomasamāveśasarvāveśavivarjitam āsūtritamahāśūnyatāsamāveśam āvedya idānīṃ yugmopasaṃhārāt kaivalyaphalaṃ tanmayatayā upavarṇyate //
VNSūtraV zu VNSūtra, 8.1, 1.0 rasatrayaṃ gurumukhoditadṛśā manāg īṣat prakāśyate //
VNSūtraV zu VNSūtra, 10.1, 4.0 ity akaraṇasiddhaṃ sadaiva nirāvaraṇapadasamāveśaṃ dvādaśavāhodayadṛśā prakāśya idānīṃ caryāpañcakasampradāyaṃ nirūpayanti //
VNSūtraV zu VNSūtra, 13.1, 17.0 iha punaḥ pūjyapūjakapūjanasambandhaparihāreṇa śrīmadvātūlanāthādisiddhapravaravaktrāmnāyadṛśā satatasiddhamahāmarīcivikāsa eva sarvottīrṇakharūpāvibhinnaḥ sarvadaiva sarvatra virājate ity akathanakathābalaṃ tena mahāvismayaprāptir bhavatīti sambandhaḥ //
Ānandakanda
ĀK, 1, 20, 91.2 viparītāṃ bhruvormadhye paśyenniścalayā dṛśā //
Āryāsaptaśatī
Āsapt, 2, 216.1 gehinyā cikuragrahasamayasaśītkāramīlitadṛśāpi /
Gheraṇḍasaṃhitā
GherS, 2, 7.3 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antare /
Gorakṣaśataka
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Dvitīya upadeśaḥ, 31.2 nirīkṣen niścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ //
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /