Occurrences

Gokarṇapurāṇasāraḥ

Gokarṇapurāṇasāraḥ
GokPurS, 1, 13.1 upavāse jape home tīrthe devārcane ca yat /
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
GokPurS, 1, 41.2 uvāca rudraṃ bho deva kṣamyatāṃ brahmaṇā kṛtam //
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 1, 52.2 pūjayitvā mahādevaṃ prārthayāmāsur īhitam //
GokPurS, 1, 56.2 trailokyasyādhipatyāya devadānavayoḥ purā //
GokPurS, 1, 57.1 yuddho babhūva tumulo devās tatra parājitāḥ /
GokPurS, 1, 58.2 nirjitya dānavān devā alabhanta manorathān //
GokPurS, 1, 66.1 athātra devāḥ kailāsagirim etya maheśvaram /
GokPurS, 1, 67.1 sa tān uvāca bho devā liṅgaṃ sampādya rāvaṇaḥ /
GokPurS, 1, 70.2 saptakoṭīśvaraṃ jagmur devā nāradabodhitāḥ //
GokPurS, 1, 72.1 tatra devān nirīkṣyaiva śaṅkitaḥ krodhamūrchitaḥ /
GokPurS, 1, 82.2 tāvad devāḥ prāṇaliṅge trilokībhāram ādadhuḥ //
GokPurS, 1, 86.2 atha devagaṇā liṅge puṣpāṇi vavṛṣur mudā //
GokPurS, 2, 4.2 tatra devāś ca ṛṣayaḥ sthāpayāmāsur uttamam //
GokPurS, 2, 13.1 devāś ca gaṇḍakīkṣetrāc chālagrāmaśilāmayam /
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 2, 18.1 liṅgaratnam idaṃ devā ajaiṣīd rāvaṇaṃ balāt /
GokPurS, 2, 26.2 bho devāḥ kārtike māse liṅgam etat pratiṣṭhitam //
GokPurS, 2, 32.2 śivarātriś ceti devā durlabhaṃ hi catuṣṭayam //
GokPurS, 2, 35.1 devaṃ mahābalaṃ rājan pūjayanti surarṣayaḥ /
GokPurS, 2, 41.1 yatrendrabrahmaviṣṇvādidevānāṃ prītikāmyayā /
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 2, 44.2 pūrvadvāri niṣevante devadevaṃ mahābalam //
GokPurS, 2, 50.2 devaṃ mahābalaṃ bhaktyā uttaraṃ dvāram āśritāḥ //
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 52.2 sevante parayā bhaktyā devadevaṃ mahābalam //
GokPurS, 2, 53.1 evaṃ devāḥ sagandharvā ye sarve devayonayaḥ /
GokPurS, 2, 81.1 devān ṛṣīn pitṝṃś caiva tarpayitvā vidhānataḥ /
GokPurS, 3, 4.2 devagandharvasiddhādyaiḥ puṇyais tīrthaiḥ samanvitaḥ //
GokPurS, 3, 48.1 pāpakarmarato nityaṃ devabrahmasvahārakaḥ /
GokPurS, 3, 65.1 tatra gatvā koṭitīrthe snātvā devaṃ mahābalam /
GokPurS, 4, 11.3 baddhapadmāsano devaḥ saṃyatātmā jitendriyaḥ //
GokPurS, 4, 18.1 jñātvā sarvaṃ mahādevaḥ sasmāra ca pitāmaham /
GokPurS, 4, 18.2 brahmā devagaṇaiḥ sākam ājagāma tadāñjasā //
GokPurS, 4, 19.3 mahatā tapasā deva tvadarthe nirmitā śubhā //
GokPurS, 5, 8.2 sthānaṃ kutrāpi deveśa darśayān uttamaṃ mama //
GokPurS, 5, 11.2 deveṣu tat sthitaṃ liṅgam amṛtotthaṃ purātanam //
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
GokPurS, 5, 22.2 devān pitṝn samuddiśya brāhmaṇebhyo dhanādikam //
GokPurS, 5, 49.1 sadā devāś ca pitaraḥ pitṛsthālyāṃ vasanti hi /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 26.1 janmāyutaṃ devadeva tvām ārādhitavān purā /
GokPurS, 6, 33.2 dharmo 'pi bhagavān devaḥ svāṃ yoniṃ samacintayat //
GokPurS, 6, 40.1 tasya tuṣṭās tadā devā brahmaviṣṇumaheśvarāḥ /
GokPurS, 6, 40.2 devā ūcuḥ /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 7, 5.1 evaṃ kariṣye deveśety uktvā sāntaradhīyata /
GokPurS, 7, 10.2 śarīraṃ prārthaye deva tvatprasādāj jagadguro /
GokPurS, 7, 17.2 snātvā tu vidhinā devaṃ sarpasūktena cārcayet //
GokPurS, 8, 14.1 tato devāḥ puṣpavṛṣṭiṃ vavṛṣus tatra pārthiva /
GokPurS, 8, 23.3 ity uktvāliṅgya tāṃ devo naranārīśvaro 'bhavat //
GokPurS, 8, 24.1 tasminn eva pure devāv ekamūrtidharau smṛtau /
GokPurS, 8, 25.1 tasmin dānāni dattāni devabhogyāni sattama /
GokPurS, 8, 28.1 devayoḥ purato yat tu maṇḍapaṃ jñānadaṃ viduḥ /
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 8, 38.2 vaitaraṇyā samaṃ devau pātālād ūrdhvam āgatau //
GokPurS, 8, 57.2 devaiḥ samaṃ prārthayitvā viṣṇur gokarṇaṃ āgamat //
GokPurS, 8, 60.2 ity uktvā bhagavān viṣṇur devaiḥ sārdhaṃ tirodadhe //
GokPurS, 8, 61.3 jitvā devāsurān yuddhe sudhām āhṛtavān purā //
GokPurS, 8, 80.2 sarvadevamayaḥ sākṣāc chiṃśumāraḥ prajāpatiḥ //
GokPurS, 9, 7.1 tato brahmā samāgamya devaiś ca ṛṣibhiḥ saha /
GokPurS, 9, 10.1 devair brahmādibhiḥ sākam etya tal liṅgam ācchinat /
GokPurS, 9, 11.2 tatas tu viṣṇunā sārdhaṃ devā gokarṇasaṃsthitam //
GokPurS, 9, 49.2 devānāṃ vacanāt pūrvaṃ tvayi droham akāriṣam /
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
GokPurS, 10, 22.2 brahmahatyā tv iyaṃ deva bādhate māṃ divāniśam //
GokPurS, 10, 38.1 devair brahmādibhiḥ sārdhaṃ varaṃ brūhīty abhāṣata /
GokPurS, 10, 40.1 tato devāḥ svāyudhāni dadus tasmai mudānvitāḥ /
GokPurS, 10, 81.2 yudhyamānasya me deva jayo bhavatu sarvadā /
GokPurS, 10, 89.1 devānāṃ vacanāc chambhus teṣāṃ pratyakṣatāṃ gataḥ /
GokPurS, 12, 5.1 sarvadevātmakaṃ matvā gokarṇaṃ te kurūdvaha /
GokPurS, 12, 28.2 candradeva uvāca /
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
GokPurS, 12, 62.1 alijaṅgha iti khyāto hy āsīd devavivarjitaḥ /
GokPurS, 12, 64.2 devabrāhmaṇavidveṣī pitṛbhaktivivarjitaḥ //
GokPurS, 12, 72.1 dadṛśur mārgamadhye taṃ sadevadravyakaṃ dvijam /
GokPurS, 12, 81.1 devalokāt tato dūtāḥ pākaśāsanaśāsanāt /
GokPurS, 12, 83.1 devaiḥ sākaṃ devapure bhuktvā bhogān anekaśaḥ /
GokPurS, 12, 87.2 putrān utpādayāmāsa trīn devasadṛśān nṛpa //
GokPurS, 12, 93.3 duryonitvān muktim āsādya bhūyo gatvā puṇyaṃ devalokaṃ yatheṣṭam //
GokPurS, 12, 94.1 bhogān bhuktvā devavat tatra labhyān kṣīṇe puṇye martyalokaṃ prapadya /