Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 35.2 kaulīnahetuśrutaye cittaṃ devāvadhīyatām //
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 1, 61.2 naravāhanadevena jāmātrā cakravartinā //
BKŚS, 2, 48.1 śrūyatāṃ deva yad vṛttaṃ vṛddhasya jagatīpateḥ /
BKŚS, 2, 56.2 ahitādi hitāntaṃ ca śrūyatāṃ deva mā kupaḥ //
BKŚS, 2, 62.2 deva nonmattavākyāni gṛhyante paṭubuddhibhiḥ //
BKŚS, 2, 67.1 devo 'pi divasān etān vidbhiḥ brāhmaṇaiḥ saha /
BKŚS, 2, 81.2 devo 'pi divasān kāṃścid vanavāsī bhavatv iti //
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 4, 22.1 devāvayoḥ pitā yātaḥ sabhayaṃ makarālayam /
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 4, 31.1 devādeśe tu kathite tayoktaṃ paṭulajjayā /
BKŚS, 4, 42.1 vardhatāṃ naś ciraṃ devo diṣṭyā prakṛtisaṃpadā /
BKŚS, 4, 70.1 svāmibhaktā vayaṃ deva svāmivṛttānuvartinaḥ /
BKŚS, 4, 74.2 tataḥ piṅgalikaiveyaṃ devam ārādhayed iti //
BKŚS, 4, 76.2 putravān bhava deveti brāhmaṇī tam avardhayat //
BKŚS, 4, 82.1 athāvocad asau deva yathāttha na tad anyathā /
BKŚS, 4, 100.1 devaṃ mādhavam arcantī kamalendīvarādibhiḥ /
BKŚS, 4, 102.2 rātrau ca baddhaparyaṅkā devaṃ mādhavam asmarat //
BKŚS, 4, 104.1 sātha vyajñāpayat prahvā devaṃ viracitāñjaliḥ /
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 4, 114.1 ity uktvāntarhite deve pratibuddhā dadarśa sā /
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 116.1 yā sā piṅgalikā deva devam ārādhya keśavam /
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 5, 2.2 brahmacaryeṣṭisaṃtānair ṛṣidevasvadhābhujām //
BKŚS, 5, 9.1 asmābhiḥ sa ca devena tathaiva saphalīkṛtaḥ /
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
BKŚS, 5, 28.1 bhavanānīva devānāṃ ṣaḍ atikramya saptame /
BKŚS, 5, 56.1 deve saniyame jāte cedivatsaniveśinaḥ /
BKŚS, 5, 56.2 devasyāpatyalābhāya sarve saniyamāḥ sthitāḥ //
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 158.1 rājā tu drutam āgatya dṛṣṭvā devasamaṃ sutam /
BKŚS, 5, 158.2 deva evāyam ity uktvā praṇāmaṃ kartum udyataḥ //
BKŚS, 5, 167.1 māṃ ca dṛṣṭvā ciraṃ dṛṣṭvā devadṛṣṭiviceṣṭayā /
BKŚS, 5, 191.2 devasya dāsabhāryāṇām ayam eva manorathaḥ //
BKŚS, 5, 286.2 devo vidyādharo vāpi bhoḥ ko 'yam iti cābravīt //
BKŚS, 5, 304.1 devadānavagandharvapiśācoragarākṣasām /
BKŚS, 9, 22.1 na spṛśanti bhuvaṃ devāḥ sthūlatvād yakṣarakṣasām /
BKŚS, 9, 71.1 asmākam aryaputro 'pi devo vidyādharo 'pi vā /
BKŚS, 10, 221.1 ahaṃ rājakulaṃ yātā devenāhūya sādaram /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 14, 2.1 grahītavyāni nāmāni gurudevadvijanmanām /
BKŚS, 15, 11.2 idānīm eva devībhyāṃ devo vijñāpito yathā //
BKŚS, 15, 14.1 devena tu vihasyoktam evam astu kim āsyate /
BKŚS, 15, 46.2 devenānugṛhītāsmi prasādaiḥ phalitair iti //
BKŚS, 15, 72.1 devādīnām ayaṃ sparśo lakṣaṇair na hi vidyate /
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 16, 11.2 krīḍanti tena devena svayaṃ vijñāyatām iti //
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
BKŚS, 16, 66.2 kṛtvā devapraṇāmaṃ ca prāyaṃ bhojanamaṇḍapam //
BKŚS, 17, 3.1 agāndharveṇa sā draṣṭuṃ devenāpi na śakyate /
BKŚS, 17, 139.2 kiṃ tat satyaṃ mṛṣety etad devair vijñāyatām iti //
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 18, 251.1 atha devadvijagurūn arcitvā maṅgalojjvale /
BKŚS, 18, 277.2 yā prakṛṣṭe 'pi saubhāgye patiṃ devam ivārcati //
BKŚS, 18, 313.2 devam ātmabhuvaṃ dhyāntau jātau svaḥ kāmayoginau //
BKŚS, 18, 507.2 snātas tarpitadevaś ca paścād amṛtam āharam //
BKŚS, 18, 616.1 devadvijagurūṃs tatra sadurgatavanīpakān /
BKŚS, 19, 42.1 mama tv āsīd yathā devaḥ prācīṃ kamalinīpriyaḥ /
BKŚS, 19, 44.2 tam evānugamiṣyāmi na devacaritaṃ caret //
BKŚS, 19, 91.1 tenoktam ambudhes tīre devena vasatā satā /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 19, 126.1 śrutvedaṃ rājaputrasya devaputrasya yādṛśī /
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 19, 151.1 adyārabhya mayā devaḥ sevitavyo dhaneśvaraḥ /
BKŚS, 19, 201.2 na hi caṇḍālakanyāsu rajyante devasūnavaḥ //
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 20, 129.2 tvām etadviparītāriṃ pāntu devagurudvijāḥ //
BKŚS, 20, 136.2 nikṛṣṭasyāpi devasya vimānaṃ yojanāyatam //
BKŚS, 20, 144.2 jyogbhartar jaya deveti sa mām uktvedam abravīt //
BKŚS, 20, 244.2 devas te gṛham āyātaḥ sa bhaktyārādhyatām iti //
BKŚS, 20, 304.1 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ /
BKŚS, 20, 304.1 atha vyajñāpayaṃ devaṃ deva prājñaptikauśikiḥ /
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
BKŚS, 20, 339.2 devaḥ saṃcintya tāvatyā paścād ūhitavān idam //
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 402.2 mīmāṃsitvā ciraṃ devāḥ sāmyam eṣām akalpayan //
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 20, 436.2 yathā gurur yathā devo yathā rājā yathāvvaraḥ //
BKŚS, 22, 32.2 kanyā ced vāmaśīlena devena muṣitā vayam //
BKŚS, 23, 66.2 tathā pūjitavān devaṃ haraṃ dattavaraṃ yathā //
BKŚS, 23, 72.1 manye saty api devatve bhavadbhiḥ krīḍayāhṛtaiḥ /
BKŚS, 24, 36.1 sā tu vanditadevādiḥ sādaraṃ mām avandata /
BKŚS, 27, 34.1 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat /
BKŚS, 27, 34.1 devāhaṃ kāliyaḥ śreṣṭhī devena svaśarīravat /
BKŚS, 27, 42.1 anenāpi vihasyoktaṃ yad yad devāya rocate /
BKŚS, 27, 117.2 prajñādhikkṛtadevadānavagurur yeṣāṃ suhṛd gomukhaḥ te yat piṣṭapasaptakāptivimukhās tatkarmaṇāṃ jṛmbhitam //