Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 1, 23.2 ramyāṃ kāṃcitkathāṃ brūhi devādya mama nūtanām //
KSS, 1, 1, 31.1 tato nārāyaṇo devaḥ sa varaṃ mām ayācata /
KSS, 1, 1, 47.1 ekāntasukhino devā manuṣyā nityaduḥkhitāḥ /
KSS, 1, 1, 63.2 deva mayā tau śaptau pramathavarau kutra bhuvi jātau //
KSS, 1, 2, 9.1 kapāleṣu śmaśāneṣu kasmāddeva ratistava /
KSS, 1, 2, 27.1 deva rudrāvatārastvaṃ ko 'nyo vetti kathāmimām /
KSS, 1, 3, 17.1 deva paśya śiśāv asminn etās tisro 'pi yoṣitaḥ /
KSS, 1, 3, 18.2 ityuktaḥ priyayā devo varadaḥ sa jagāda tām //
KSS, 1, 4, 73.2 maddhaste kiṃcid apy asyā deva nāstīty abhāṣata //
KSS, 1, 4, 74.1 upakośā tato 'vādītsanti me deva sākṣiṇaḥ /
KSS, 1, 4, 87.2 ārādhito mayā devo varadaḥ pārvatīpatiḥ //
KSS, 1, 4, 106.1 deva dīyata ityuktvā sa ca mantrītyacintayat /
KSS, 1, 5, 72.2 tatra dvādaśa varṣāṇi deśe devo na varṣati //
KSS, 1, 5, 94.1 mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ /
KSS, 1, 6, 69.1 ayaṃ deva bhuvi khyātaḥ sarvavidyāviśāradaḥ /
KSS, 1, 6, 75.1 sa divyamidamudyānaṃ sadevabhavanaṃ vyadhāt /
KSS, 1, 6, 114.2 abravīn modakair deva paritāḍaya māmiti //
KSS, 1, 6, 125.2 nedṛśo durmanāḥ pūrvaṃ dṛṣṭo devaḥ kadācana //
KSS, 1, 6, 135.2 akāraṇaṃ kathaṃ deva vartase vimanā iti //
KSS, 1, 6, 137.1 śrutaṃ mama syāt kvāpīti prāguktaṃ deva me tvayā /
KSS, 1, 6, 139.2 tava deva mukhaṃ sā ca praviṣṭā samanantaram //
KSS, 1, 6, 140.2 devasya vadane sākṣāt sampraviṣṭā na saṃśayaḥ //
KSS, 1, 6, 146.2 tadahaṃ māsaṣaṭkena deva tvāṃ śikṣayāmi tat //
KSS, 1, 6, 147.2 ṣaḍbhir māsais tvayā devaḥ śikṣitaś cet tato mayā //
KSS, 1, 6, 155.2 tvayi khinne tadā deva nirvedo me mahānabhūt //
KSS, 1, 7, 3.2 svayaṃ kathaya devena kathaṃ te 'nugrahaḥ kṛtaḥ //
KSS, 1, 7, 8.1 atha devasya nikaṭaṃ prāpya bhaktibharākulaḥ /
KSS, 1, 7, 12.1 athābravītsa devo māṃ nāvadiṣyaḥ svayaṃ yadi /
KSS, 1, 7, 14.2 sākṣādeva sa māṃ devaḥ punarevamabhāṣata //
KSS, 1, 7, 20.1 ityuktvāntarhite deve niragacchamahaṃ bahiḥ /
KSS, 1, 7, 20.2 taṇḍulā me pradattāśca tatra devopajīvibhiḥ //
KSS, 1, 7, 71.2 ekaiva devaṃ draṣṭuṃ ca garbhāgāramathāviśat //
KSS, 1, 7, 87.1 na vipro 'yamayaṃ ko'pi devo madvañcanāgataḥ /
KSS, 1, 7, 97.2 evaṃ māmapi ko 'pyeṣa devo jijñāsurāgataḥ //
KSS, 2, 1, 20.1 sa tatra nandane devān krīḍataḥ kāminīsakhān /
KSS, 2, 2, 4.1 atha saṃgatako 'vādīddeva kiṃ tapyase vṛthā /
KSS, 2, 2, 32.1 prāptaśca devamīśānaṃ sā pūjayitumāgatā /
KSS, 2, 3, 67.2 kṛtamaunaḥ pravavṛte devaṃ pūjayituṃ haram //
KSS, 2, 3, 81.2 deva na śakyo jetuṃ yathā tathā durgadeśasthaḥ //
KSS, 2, 4, 7.2 deva dṛṣṭo gajo 'smābhireko vindhyavane bhraman //
KSS, 2, 4, 72.1 mahān prasādo deveti sa covāca vasantakaḥ /
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 2, 4, 146.1 bhaktyā ca devasya harer mathurāvartinaḥ kṛte /
KSS, 2, 4, 155.2 uktā praṇamya vakti sma dayāṃ devaḥ karotviti //
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 4, 164.2 tathā devasya vijñaptiṃ kuruṣvānugṛhāṇa mām //
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
KSS, 2, 4, 179.2 māthurā devamāśritya tasthuḥ svastyayanādṛtāḥ //
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 4, 181.1 adyāpi nāgato devo na ca svargamahaṃ gatā /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 192.1 dadau ca tatra devāya śaṅkhacakrādyupāyanam /
KSS, 2, 5, 15.1 devapūjāpadeśena dattvā madyaṃ madānvitam /
KSS, 2, 5, 48.1 deva caṇḍamahāsenaḥ prīto jāmātari tvayi /
KSS, 2, 5, 49.2 pracchannaḥ satvaraṃ devaṃ vijñāpayitumāgataḥ //
KSS, 2, 5, 77.2 upāyamiha devo me nirdiśatviti cintayan //
KSS, 2, 5, 79.1 dve ca raktāmbuje dattvā sa devastāvabhāṣata /
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 67.2 devāsti kanyāratnaṃ me gṛhyatāmupayogi cet //
KSS, 3, 1, 82.1 rāvaṇocchittaye devaiḥ kṛtvā yuktiṃ viyojitaḥ /
KSS, 3, 1, 83.2 te hi rāmādayo devāsteṣāṃ sarvaṃsahaṃ manaḥ //
KSS, 3, 1, 123.2 deva lāvāṇake 'smākaṃ gatānāṃ vartate śivam //
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 3, 9.1 devarṣe nandanodyānavartī rājā purūravāḥ /
KSS, 3, 3, 48.1 tena deva bhavadbhaktisoḍhāsahyaviyogayā /
KSS, 3, 3, 134.1 devadvijasaparyā hi kāmadhenurmatā satām /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 3, 161.2 magadheśena nirdiṣṭamidaṃ devasya sāṃpratam //
KSS, 3, 3, 166.1 deva caṇḍamahāsenabhūpatiḥ kāryatattvavit /
KSS, 3, 4, 31.1 deva gopālakā bhūtvā krīḍāmo vijane vayam /
KSS, 3, 4, 52.2 yat prāptaṃ tatsamāruhya devālaṃkriyatāmiti //
KSS, 3, 4, 56.2 sādhu deva kuru prācyāṃ tarhi pūrvaṃ jayodyamam //
KSS, 3, 4, 75.2 nānyatra dātuṃ śakyā ca devo hi prabhur īdṛśaḥ //
KSS, 3, 4, 99.1 devastvaṃ na prabhudrohaṃ tvādṛśaḥ kartumarhati /
KSS, 3, 4, 111.2 pracchannaḥ ko'pi devo 'yamiti dadhyau vidūṣakaḥ //
KSS, 3, 4, 275.1 tarhi puṇyairmayāyātaḥ ko'pi devo bhavāniha /
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 6, 49.2 devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm //
KSS, 3, 6, 75.2 matvā palāyya devebhyaḥ praviveśa jalāntaram //
KSS, 3, 6, 78.1 tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam /
KSS, 3, 6, 79.2 pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ //
KSS, 3, 6, 80.2 śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat //
KSS, 3, 6, 90.1 devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ /
KSS, 3, 6, 99.2 nananduḥ siddhakāryāś ca devā gaurī ca putriṇī //
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 111.2 bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam //
KSS, 3, 6, 113.2 gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam //
KSS, 3, 6, 132.1 na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim /
KSS, 3, 6, 133.2 buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ //
KSS, 3, 6, 170.2 tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā //
KSS, 3, 6, 175.1 ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ /
KSS, 3, 6, 187.1 bhavantyevaṃvidhā deva ḍākinīmantrasiddhayaḥ /
KSS, 4, 1, 39.2 dvāri sthitā mahārāja devadarśanakāṅkṣiṇī //
KSS, 4, 1, 43.2 tad deva nāsti me stanyam etayor bhojanaṃ vinā //
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 4, 1, 65.2 devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ //
KSS, 4, 2, 20.2 tad aputrāya me dehi deva putraṃ guṇānvitam //
KSS, 4, 2, 32.1 deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ /
KSS, 4, 2, 114.2 madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ //
KSS, 4, 2, 117.2 samādiśyata tenaivaṃ svapne devena tuṣyatā //
KSS, 4, 2, 189.1 tataḥ parākramaprīto devastatra svayaṃ hariḥ /
KSS, 4, 3, 13.1 āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā /
KSS, 4, 3, 19.2 deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī //
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 23.1 tathāpi sākṣivacanāt kāryaṃ deva yathocitam /
KSS, 4, 3, 30.1 kiṃca deva virodho vā sneho vāpīha dehinām /
KSS, 5, 1, 7.1 tad viditvā ca devena rakṣārthaṃ śaśimaulinā /
KSS, 5, 1, 49.1 śrutāpi naiva sāsmābhir darśane deva kā kathā /
KSS, 5, 1, 96.1 tato devāgrato gatvā kuśakūrcakaro japan /
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
KSS, 5, 1, 152.1 kṛtadāro gṛhe kurvan devapitratithikriyāḥ /
KSS, 5, 1, 185.2 racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat //
KSS, 5, 2, 108.1 kapālasphoṭa bho deva na hantavyaḥ pitā tava /
KSS, 5, 2, 121.1 ekadā devayātrāyāṃ tatra mallasamāgame /
KSS, 5, 2, 128.2 supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam //
KSS, 5, 2, 131.2 tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam //
KSS, 5, 2, 133.1 ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā /
KSS, 5, 2, 175.1 te tannirūpya jagadur nedṛśo deva śakyate /
KSS, 5, 2, 233.2 āneṣyāmyaham ambhojaṃ dvitīyam api deva te //
KSS, 5, 3, 10.1 tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ /
KSS, 5, 3, 66.2 devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ //
KSS, 6, 1, 42.1 dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ /
KSS, 6, 1, 49.2 yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam //
KSS, 6, 1, 63.2 karotyavinayaṃ cānyo devabhūmau praviśya yat //
KSS, 6, 1, 76.2 tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ //
KSS, 6, 1, 82.1 tato mayyatibālāyāṃ deva sā jananī mama /
KSS, 6, 1, 84.2 iti hyāhurato deva mayyatīva viṣāditā //
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
KSS, 6, 1, 118.1 iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat /
KSS, 6, 1, 141.1 deva dordaṇḍadarpeṇa śastravidyāmadena ca /
KSS, 6, 1, 143.2 devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ //
KSS, 6, 1, 202.1 ato nivāse sarvatra deva śaṅkāmahe vayam /
KSS, 6, 1, 203.2 āvāṃ mantrayamāṇau hyo dṛṣṭau devena dūrataḥ //
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /