Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rasārṇava
Skandapurāṇa
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 3, 86, 24.1 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 12, 20, 12.1 mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 13, 6, 4.1 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ /
MBh, 13, 14, 72.1 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
Rāmāyaṇa
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 9.2 tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ //
Kūrmapurāṇa
KūPur, 1, 2, 86.1 evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 30.1 evaṃprakāro bhagavān devadevo maheśvaraḥ /
KūPur, 1, 11, 1.2 evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 14, 86.2 sa devadevo bhagavān mahādevo na saṃśayaḥ //
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
KūPur, 1, 15, 232.2 tāmasī rājasī mūrtirdevadevaścaturmukhaḥ //
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 41, 1.2 evameṣa mahādevo devadevaḥ pitāmahaḥ /
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 2, 1, 38.1 ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 127.1 devadeva uvāca /
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 16, 22.2 tasya tadvacanaṃ śrutvā devadevo vṛṣadhvajaḥ //
LiPur, 1, 20, 82.1 tataś ca pratisaṃdhyātmā devadevo varaḥ prabhuḥ /
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 42, 11.1 śrīdevadeva uvāca /
LiPur, 1, 43, 46.1 svarṇodaketi tāmāha devadevastriyaṃbakaḥ /
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 65, 130.2 devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit //
LiPur, 1, 69, 47.1 sa eva paramātmāsau devadevo janārdanaḥ /
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 80, 54.2 tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 82, 40.2 īśāno vijayo bhīmo devadevo bhavodbhavaḥ //
LiPur, 1, 92, 37.2 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ /
LiPur, 1, 92, 112.2 sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ //
LiPur, 1, 94, 10.2 tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ //
LiPur, 1, 98, 32.2 jñānagamyo dṛḍhaprajño devadevastrilocanaḥ //
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 103, 45.3 bāḍham ityajam āhāsau devadevo janārdanaḥ //
LiPur, 1, 103, 46.1 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ /
LiPur, 1, 103, 57.1 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ /
LiPur, 2, 6, 32.2 devadevo mahādevo rudrastribhuvaneśvaraḥ //
LiPur, 2, 8, 10.1 bahumānena vai rudraṃ devadevo janārdanaḥ /
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 55, 1.2 kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
Matsyapurāṇa
MPur, 22, 13.2 tathā yajñavarāhastu devadevaśca śūlabhṛt //
MPur, 95, 16.1 prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk /
MPur, 119, 28.1 prāsāde tatra bhagavāndevadevo janārdanaḥ /
MPur, 131, 35.1 kupyate no dhruvaṃ rudro devadevastrilocanaḥ /
MPur, 133, 51.1 deveṣvāha devadevo lokanāthasya dhūrgatān /
Viṣṇupurāṇa
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 139.1 evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
ViPur, 5, 3, 12.3 prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
ViPur, 5, 38, 62.1 sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 7, 20.2 yatropagīyate nityaṃ devadevo janārdanaḥ //
Bhāratamañjarī
BhāMañj, 13, 1744.1 ananto bhagavānviṣṇurdevadevo jagatprabhuḥ /
Garuḍapurāṇa
GarPur, 1, 2, 33.2 hare kathaya deveśa devadevaḥ ka īśvaraḥ /
GarPur, 1, 83, 6.1 gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ /
Kathāsaritsāgara
KSS, 3, 6, 55.2 dṛṣṭaprabhāvo varado devadevo vināyakaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 20.2 sakṛd abhyarcito yena devadevo janārdanaḥ /
Rasārṇava
RArṇ, 16, 12.2 īśvarastasya vijñeyo devadevo jagadguruḥ //
Skandapurāṇa
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 11, 41.1 sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam /
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 13, 49.1 devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 13, 130.1 tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
Tantrāloka
TĀ, 3, 252.1 etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ /
TĀ, 8, 399.1 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
Haribhaktivilāsa
HBhVil, 4, 194.3 lakṣmyā sārdhaṃ samāsīno devadevo janārdanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 26, 51.1 nāradasya vacaḥ śrutvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 52.1 brahmaśāpābhibhūto 'sau devadevastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 18.2 tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 2.1 nihatair dānavair ghorair devadevo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 9.1 tatastutoṣa bhagavāndevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 32.1 taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 7.2 ādau kṛtayuge tāta devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 17.1 devadevo 'pi devānām avasthātritayaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 10.2 vārāhaṃ rūpamāsthāya devadevo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 9.1 tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 2.3 purā hatyāyutaḥ pārtha devadevas triśūladhṛk //
SkPur (Rkh), Revākhaṇḍa, 173, 7.2 paścime cottare pārtha devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 10.1 tato niṣkalmaṣo jāto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 13.2 suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt //
SkPur (Rkh), Revākhaṇḍa, 186, 7.2 tvayā sa katham ūhyeta devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
Sātvatatantra
SātT, 9, 4.1 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ /