Occurrences

Vārāhaśrautasūtra
Carakasaṃhitā
Mahābhārata
Saṅghabhedavastu
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 2, 2, 3, 2.4 devendras tvendrajyeṣṭhā varuṇarājāno 'dhastāc copariṣṭāc ca pāntu /
Carakasaṃhitā
Ca, Cik., 1, 4, 40.2 aśvināv iva devendraḥ pūjayed atiśaktitaḥ //
Mahābhārata
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 135, 24.2 saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam //
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 4, 36, 32.1 amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ /
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 18, 5.2 atharvavedamantraiśca devendraṃ samapūjayat //
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 12, 31, 25.2 bubudhe tacca devendro varadānaṃ mahātmanoḥ //
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 218, 19.2 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat /
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 40, 39.1 yathā ruciṃ nāvalihed devendro bhṛgusattama /
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //
Saṅghabhedavastu
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Kūrmapurāṇa
KūPur, 1, 13, 11.2 niyogād brahmaṇaḥ sārdhaṃ devendreṇa mahaujasā //
KūPur, 1, 49, 7.2 vipaścinnāma devendro babhūvāsurasūdanaḥ //
KūPur, 1, 49, 10.2 suśāntistatra devendro babhūvāmitrakarṣaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 155.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
LiPur, 1, 98, 113.2 sahasramūrdhā devendraḥ sarvaśastraprabhañjanaḥ //
LiPur, 2, 51, 15.2 so 'pi saṃnahya devendro devaiḥ sārdhaṃ mahābhujaḥ //
Matsyapurāṇa
MPur, 24, 14.2 viṣṇoḥ prasādāddevendro dadāv ardhāsanaṃ tadā //
MPur, 24, 22.1 ahanyahani devendraṃ draṣṭuṃ yāti sa rājarāṭ /
MPur, 37, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MPur, 61, 10.2 adharma eṣa devendra sāgarasya vināśanam //
MPur, 120, 44.1 svapnamevaṃ sa rājarṣir dṛṣṭvā devendravikramaḥ /
MPur, 142, 57.2 viśvasṛḍbhis tathā sārdhaṃ devendreṇa mahaujasā /
MPur, 146, 49.2 muñcainaṃ putra devendraṃ kimanena prayojanam //
MPur, 147, 27.1 bahu mene na devendravijayaṃ tu tadeva sā /
MPur, 153, 80.2 tatastu śarajālena devendro dānaveśvaram //
Viṣṇupurāṇa
ViPur, 5, 12, 20.2 na tāvadarjunaṃ kaściddevendra yudhi jeṣyati //
ViPur, 5, 30, 63.1 tataḥ śarasahasreṇa devendramadhusūdanau /
ViPur, 5, 30, 68.1 praṇaṣṭavajraṃ devendraṃ garuḍakṣatavāhanam /
Ānandakanda
ĀK, 1, 21, 75.1 tadbhittibāhye devendramukhā dikpatayaḥ kramāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 34.1 devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 136, 12.1 tataḥ śaśāpa devendraṃ gautamaḥ krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 13.1 evamuktastu devendrastatkṣaṇādeva bhārata /
SkPur (Rkh), Revākhaṇḍa, 192, 83.1 bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 49.1 kṛtvā pradarśayāmāsa devendrāya yaśasvine /