Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 182.0 athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 8.0 tṛtīyāvasthasya guhā deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 10.0 deśagrahaṇaṃ tatrāvasthānamātreṇa guhāyā deśatvajñāpanārthaṃ na tu gurujanavat tadāyattatveneti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 11.0 caturthāvasthasya śmaśānadeśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 13.0 tasya ca na guhāvaddeśatvaṃ kiṃ tv ā dehapātāt tatraivānirgacchatā stheyam ityayaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 14.0 pañcamāvasthasya deśo rudraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 18.0 atha kimetaddeśāvasthitimātreṇaivaite lābhāḥ prāpyante kalpavṛkṣadeśāvasthitivat //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 21.0 kiṃ tarhi deśabhedavadupāyabhedo 'pyasti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 4.0 ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 38.0 tadanu mūrtidakṣiṇe deśe jānunī pātayitvā hṛdi cāñjaliṃ baddhvā mūrtisthaṃ sākṣādiva śivaṃ paśyan yadyanivṛttapratyāhārastadā gatamātra eva hasitaṃ kuryādityeke //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 51.0 athāyatanasaṃdhinaṃ deśaṃ divā parigṛhītasthāvarādidoṣavarjitatvena suparīkṣitaṃ saṃdhyāvasāne vastrāntādimṛdupavitreṇa vivecya bhasmanaiva śuciṃ kuryāt //