Occurrences

Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Jaiminīyaśrautasūtra
JaimŚS, 13, 23.0 sagaro 'si budhnya itītaraṃ prājahitam //
Kāṭhakasaṃhitā
KS, 9, 3, 38.0 salilas saligas sagaras te na ādityā juṣāṇā asya haviṣo vyantu svāhā //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 12, 1.13 sagaro 'si viśvavedāḥ /
MS, 1, 7, 1, 12.1 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā ketaḥ suketaḥ saketas te na ādityā haviṣo juṣāṇā vyantu svāhā devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhā //
MS, 1, 7, 5, 25.0 salilaḥ saligaḥ sagaras te na ādityā haviṣo juṣāṇā vyantu svāhā //
MS, 3, 16, 4, 4.2 indraḥ stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣatu //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
Āpastambaśrautasūtra
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.8 indra stomena pañcadaśena madhyam idaṃ vātena sagareṇa rakṣa /
Ṛgveda
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
Buddhacarita
BCar, 1, 44.2 velāṃ samudre sagaraśca dadhre nekṣvākavo yāṃ prathamaṃ babandhuḥ //
Mahābhārata
MBh, 1, 1, 176.1 dambhodbhavaḥ paro venaḥ sagaraḥ saṃkṛtir nimiḥ /
MBh, 1, 50, 6.3 nahuṣasya yajñaḥ sagarasya yajño dhundhostathā rantidevasya caiva //
MBh, 1, 114, 61.5 sagareṇāmbarīṣeṇa nahuṣeṇa yayātinā /
MBh, 1, 143, 25.1 sagarasya pradeśeṣu maṇihemaciteṣu ca /
MBh, 2, 8, 17.2 jāmadagnyo 'tha rāmo 'tra nābhāgasagarau tathā //
MBh, 3, 45, 26.2 darśanād eva nihatāḥ sagarasyātmajā vibho //
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 104, 6.2 ikṣvākūṇāṃ kule jātaḥ sagaro nāma pārthivaḥ /
MBh, 3, 104, 16.1 sa cāpi sagaro rājā jagāma svaṃ niveśanam /
MBh, 3, 105, 9.2 dīkṣitaḥ sagaro rājā hayamedhena vīryavān /
MBh, 3, 105, 18.1 pratigṛhya tu saṃdeśaṃ tatas te sagarātmajāḥ /
MBh, 3, 105, 19.2 samāsādya bilaṃ tacca khanantaḥ sagarātmajāḥ /
MBh, 3, 105, 24.2 vidārya pātālam atha saṃkruddhāḥ sagarātmajāḥ /
MBh, 3, 106, 4.2 sagarāntikam āgacchat tacca tasmai nyavedayat //
MBh, 3, 106, 9.2 kimarthaṃ rājaśārdūlaḥ sagaraḥ putram ātmajam /
MBh, 3, 106, 10.2 asamañjā iti khyātaḥ sagarasya suto hyabhūt /
MBh, 3, 106, 11.2 sagaraṃ cābhyayācanta sarve prāñjalayaḥ sthitāḥ //
MBh, 3, 106, 16.2 paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ //
MBh, 3, 106, 17.1 aṃśumāṃs tu maheṣvāso yad uktaḥ sagareṇa ha /
MBh, 3, 106, 18.1 sagara uvāca /
MBh, 3, 106, 20.2 aṃśumān evam uktastu sagareṇa mahātmanā /
MBh, 3, 106, 26.2 tvayā kṛtārthaḥ sagaraḥ putravāṃś ca tvayā pitā //
MBh, 3, 106, 28.2 yajñaḥ samāpyatāṃ tāta sagarasya mahātmanaḥ //
MBh, 3, 106, 30.1 so 'bhivādya tataḥ pādau sagarasya mahātmanaḥ /
MBh, 3, 106, 32.1 tacchrutvā sagaro rājā putrajaṃ duḥkham atyajat /
MBh, 3, 106, 33.1 samāptayajñaḥ sagaro devaiḥ sarvaiḥ sabhājitaḥ /
MBh, 3, 107, 19.1 svargaṃ naya mahābhāge matpitṝn sagarātmajān /
MBh, 3, 195, 25.3 sagarasyātmajān kruddhas tad adbhutam ivābhavat //
MBh, 4, 51, 10.1 manuḥ kṣupo raghur bhānuḥ kṛśāśvaḥ sagaraḥ śalaḥ /
MBh, 5, 107, 17.2 vidur yaṃ kapilaṃ devaṃ yenāttāḥ sagarātmajāḥ //
MBh, 12, 29, 122.1 sagaraṃ ca mahātmānaṃ mṛtaṃ śuśruma sṛñjaya /
MBh, 12, 57, 8.1 bāhoḥ putreṇa rājñā ca sagareṇeha dhīmatā /
MBh, 12, 277, 2.3 ariṣṭaneminā proktaṃ sagarāyānupṛcchate //
MBh, 12, 277, 3.1 sagara uvāca /
MBh, 13, 27, 79.2 yat putrān sagarasyaiṣā bhasmākhyān anayad divam //
MBh, 13, 116, 69.2 ikṣvākuṇā śaṃbhunā ca śvetena sagareṇa ca //
MBh, 13, 151, 41.2 dhundhumāro dilīpaśca sagaraśca pratāpavān //
MBh, 14, 89, 19.1 ye vyatītā mahātmāno rājānaḥ sagarādayaḥ /
Rāmāyaṇa
Rām, Bā, 5, 2.1 yeṣāṃ sa sagaro nāma sāgaro yena khānitaḥ /
Rām, Bā, 37, 2.2 sagaro nāma dharmātmā prajākāmaḥ sa cāprajaḥ //
Rām, Bā, 37, 3.2 jyeṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī //
Rām, Bā, 37, 4.2 dvitīyā sagarasyāsīt patnī sumatisaṃjñitā //
Rām, Bā, 37, 6.2 sagarāya varaṃ prādād bhṛguḥ satyavatāṃ varaḥ //
Rām, Bā, 37, 16.2 asamañja iti khyātaṃ keśinī sagarātmajam //
Rām, Bā, 37, 19.2 ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṃs tadā //
Rām, Bā, 37, 20.1 sa ca jyeṣṭho naraśreṣṭha sagarasyātmasambhavaḥ /
Rām, Bā, 37, 23.2 sagarasya naraśreṣṭha yajeyam iti niścitā //
Rām, Bā, 38, 3.2 śrūyatāṃ vistaro rāma sagarasya mahātmanaḥ //
Rām, Bā, 38, 6.2 aṃśumān akarot tāta sagarasya mate sthitaḥ //
Rām, Bā, 38, 24.2 bhagavan pṛthivī sarvā khanyate sagarātmajaiḥ //
Rām, Bā, 38, 26.1 iti te sarvabhūtāni nighnanti sagarātmajāḥ //
Rām, Bā, 39, 3.2 sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām //
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 39, 6.2 sahitāḥ sagarāḥ sarve pitaraṃ vākyam abruvan //
Rām, Bā, 39, 9.2 samanyur abravīd vākyaṃ sagaro raghunandana //
Rām, Bā, 39, 11.1 pitur vacanam āsthāya sagarasya mahātmanaḥ /
Rām, Bā, 39, 18.1 tataḥ pradakṣiṇaṃ kṛtvā sagarasya mahātmanaḥ /
Rām, Bā, 39, 23.2 roṣād abhyakhanan sarve pṛthivīṃ sagarātmajāḥ //
Rām, Bā, 39, 26.2 durmedhas tvaṃ hi samprāptān viddhi naḥ sagarātmajān //
Rām, Bā, 39, 28.2 bhasmarāśīkṛtāḥ sarve kākutstha sagarātmajāḥ //
Rām, Bā, 40, 1.1 putrāṃś ciragatāñ jñātvā sagaro raghunandana /
Rām, Bā, 40, 5.1 evam ukto 'ṃśumān samyak sagareṇa mahātmanā /
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Bā, 41, 17.2 sagarasyātmajāḥ sarve mattaḥ salilam āpnuyuḥ //
Rām, Bā, 43, 3.2 ṣaṣṭiḥ putrasahasrāṇi sagarasya mahātmanaḥ //
Rām, Bā, 43, 4.2 sagarasyātmajās tāvat svarge sthāsyanti devavat //
Rām, Bā, 69, 25.1 saha tena gareṇaiva jātaḥ sa sagaro 'bhavat /
Rām, Bā, 69, 25.2 sagarasyāsamañjas tu asamañjād athāṃśumān //
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 32, 12.2 tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat /
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 58, 36.1 yāṃ gatiṃ sagaraḥ śaibyo dilīpo janamejayaḥ /
Rām, Ay, 102, 18.2 gareṇa saha tenaiva jātaḥ sa sagaro 'bhavat //
Rām, Ay, 102, 19.1 sa rājā sagaro nāma yaḥ samudram akhānayat /
Rām, Ay, 102, 20.1 asamañjas tu putro 'bhūt sagarasyeti naḥ śrutam /
Rām, Su, 1, 77.1 aham ikṣvākunāthena sagareṇa vivardhitaḥ /
Rām, Yu, 13, 14.1 khānitaḥ sagareṇāyam aprameyo mahodadhiḥ /
Saundarānanda
SaundĀ, 1, 25.2 munirūrdhvaṃ kumārasya sagarasyeva bhārgavaḥ //
Saṅghabhedavastu
SBhedaV, 1, 157.0 iti hi gautamā mahāsaṃmatasya rājño rocaḥ putraḥ rocasya kalyāṇaḥ kalyāṇasya varakalyāṇaḥ varakalyāṇasya upoṣadhaḥ upoṣadhasya māndhātā māndhātuś cāruḥ cāror upacāruḥ upacāroś cārumān cārumata upacārumān ruciḥ suruciḥ mucir mucilinda aṅga aṅgīratho bhṛṅgo bhagīrathaḥ sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ praṇayo mahāpraṇayaḥ praṇādo mahāpraṇādaḥ prabhaṅkaraḥ pratāpavān merur merumān merumantaḥ arcir arciṣmān arciṣmantaḥ arciṣmantasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā potalake nagare ekaśatarājaśatam abhūt teṣām apaścimakaḥ arindamo nāma rājābhūd arīn damayatīty arindamaḥ arindama iti saṃjñā udapādi arindamasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā ayodhyāyāṃ catuḥpañcāśad rājasahasrāṇy abhūvan teṣām apaścimakaḥ ajitañjayo nāma rājābhūd ajitaṃ jayatīty ajitaṃjayaḥ ajitaṃjaya iti saṃjñā udapādi //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 51.1 so 'bravīd eṣa sagaraḥ kīrtilaṅghitasāgaraḥ /
Daśakumāracarita
DKCar, 2, 2, 331.1 asti kaścittaskaraḥ khananakarmaṇi sagarasutānāmivānyatamaḥ sa cellabdhaḥ kṣaṇenaitatkarma sādhayiṣyatīti //
Harivaṃśa
HV, 10, 25.1 sagaras tu suto bāhor jajñe saha gareṇa vai /
HV, 10, 26.1 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ /
HV, 10, 28.2 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ /
HV, 10, 35.2 vyajāyata mahābāhuṃ sagaraṃ nāma pārthivam //
HV, 10, 39.1 te vadhyamānā vīreṇa sagareṇa mahātmanā /
HV, 10, 40.2 sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tadā //
HV, 10, 41.1 sagaraḥ svāṃ pratijñāṃ ca guror vākyaṃ niśamya ca /
HV, 10, 45.2 vasiṣṭhavacanād rājan sagareṇa mahātmanā //
HV, 10, 54.2 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ /
HV, 10, 55.2 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe /
HV, 10, 61.2 kumārās te yathākālaṃ sagaraprītivardhanāḥ //
Kūrmapurāṇa
KūPur, 1, 20, 5.2 sagarastasya putro 'bhūd rājā paramadhārmikaḥ //
KūPur, 1, 20, 6.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
Liṅgapurāṇa
LiPur, 1, 66, 14.2 sagarastasya putro'bhūd rājā paramadhārmikaḥ //
LiPur, 1, 66, 15.1 dve bhārye sagarasyāpi prabhā bhānumatī tathā /
Matsyapurāṇa
MPur, 12, 39.1 sagarastasya putro'bhūd rājā paramadhārmikaḥ /
MPur, 12, 39.2 dve bhārye sagarasyāpi prabhā bhānumatī tathā //
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Viṣṇupurāṇa
ViPur, 2, 8, 115.2 plāvayitvā divaṃ ninye yā pāpānsagarātmajān //
ViPur, 3, 8, 3.2 yatpṛcchati bhavānetatsagareṇa mahātmanā /
ViPur, 3, 8, 4.1 sagaraḥ praṇipatyedamaurvaṃ papraccha bhārgavam /
ViPur, 3, 8, 20.1 sagara uvāca /
ViPur, 3, 10, 1.1 sagara uvāca /
ViPur, 3, 11, 1.1 sagara uvāca /
ViPur, 3, 17, 1.2 ityāha bhagavānaurvaḥ sagarāya mahātmane /
ViPur, 4, 3, 36.1 tasyaurvo jātakarmādikriyā niṣpādya sagara iti nāma cakāra //
ViPur, 4, 3, 43.1 athainān vasiṣṭho jīvanmṛtakān kṛtvā sagaram āha //
ViPur, 4, 3, 49.1 sagaro 'pi svam adhiṣṭhānam āgamya askhalitacakraḥ saptadvīpavatīm imām urvīṃ praśaśāsa //
ViPur, 4, 4, 1.2 kāśyapaduhitā sumatir vidarbharājatanayā keśinī ca dve bhārye sagarasyāstām //
ViPur, 4, 4, 13.1 bhagavann ebhiḥ sagaratanayair asamañjasacaritam anugamyate //
ViPur, 4, 4, 16.1 atrāntare ca sagaro hayamedham ārabhata //
ViPur, 4, 4, 23.1 sagaro 'pyavagamyāśvānusāri tat putrabalam aśeṣaṃ paramarṣiṇā kapilena tejasā dagdhaṃ tato 'ṃśumantam asamañjasaputram aśvānayanāya yuyoja //
ViPur, 4, 4, 24.1 sa tu sagaratanayakhātamārgeṇa kapilam upagamya bhaktinamras tadā tuṣṭāva //
ViPur, 4, 4, 32.1 sagaro 'py aśvam āsādya taṃ yajñaṃ samāpayāmāsa //
ViPur, 4, 24, 139.3 ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn //
ViPur, 4, 24, 148.1 bhagīrathādyāḥ sagaraḥ kakutstho daśānano rāghavalakṣmaṇau ca /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 44.1 ikṣvākurailamucukundavidehagādhiraghvambarīṣasagarā gayanāhuṣādyāḥ /
Bhāratamañjarī
BhāMañj, 1, 656.1 prekṣakotsāhavacanairmāninau sagarodyatau /
BhāMañj, 5, 445.1 kālena tāvatā teṣāṃ kasmiṃścidrājasagare /
BhāMañj, 13, 148.1 atītaḥ sa ca bhūpālaḥ sagaro yena sāgarāḥ /
BhāMañj, 13, 1040.2 ariṣṭanemiḥ sagaraṃ yadbabhāṣe vimuktaye //
BhāMañj, 18, 32.1 atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ /
Garuḍapurāṇa
GarPur, 1, 138, 30.1 vṛkādbāhurnṛpo 'bhūcca bāhostu sagaraḥ smṛtaḥ /
GarPur, 1, 138, 30.2 ṣaṣṭiḥ putrasahasrāṇi sumatyāṃ sagarāddhara //
Hitopadeśa
Hitop, 4, 86.1 sukṛtāny api karmāṇi rājabhiḥ sagarādibhiḥ /
Kālikāpurāṇa
KālPur, 52, 6.1 sagara uvāca /
Haribhaktivilāsa
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 175, 6.2 vināśaṃ cāgrataḥ prāptāḥ kṣaṇena sagarātmajāḥ //