Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 126.20 aṣṭāvakrasya viprarṣer janakasyādhvare 'bhavat /
MBh, 1, 5, 6.25 jamadagniḥ sutastasya jajñe janakasaṃnibhaḥ /
MBh, 1, 51, 5.4 āste viṣadharo nāgo nihantā janakasya te //
MBh, 1, 151, 25.58 yathā tajjanakaḥ śoced aurasasya vināśane /
MBh, 2, 8, 18.1 bhūridyumno mahāśvaśca pṛthvaśvo janakastathā /
MBh, 2, 27, 12.2 vaidehakaṃ ca rājānaṃ janakaṃ jagatīpatim /
MBh, 3, 2, 19.1 śrūyatāṃ cābhidhāsyāmi janakena yathā purā /
MBh, 3, 82, 95.1 janakasya tu rājarṣeḥ kūpas tridaśapūjitaḥ /
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 19.1 gacchāva yajñaṃ janakasya rājño bahvāścaryaḥ śrūyate tasya yajñaḥ /
MBh, 3, 132, 20.1 tau jagmatur mātulabhāgineyau yajñaṃ samṛddhaṃ janakasya rājñaḥ /
MBh, 3, 133, 4.1 aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū /
MBh, 3, 133, 16.2 bho bho rājañjanakānāṃ variṣṭha sabhājyas tvaṃ tvayi sarvaṃ samṛddham /
MBh, 3, 134, 21.1 tasmiṃs tathā saṃkule vartamāne sphīte yajñe janakasyātha rājñaḥ /
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 3, 134, 27.2 hastīva tvaṃ janaka vitudyamāno na māmikāṃ vācam imāṃ śṛṇoṣi //
MBh, 3, 134, 28.1 janaka uvāca /
MBh, 3, 134, 31.3 udatiṣṭhanta te sarve janakasya samīpataḥ //
MBh, 3, 134, 32.2 ityartham icchanti sutāñjanā janaka karmaṇā /
MBh, 3, 134, 33.2 uta vāviduṣo vidvān putro janaka jāyate //
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 3, 198, 28.1 sa eṣa janako rājā durvṛttam api cet sutam /
MBh, 3, 198, 36.1 sa eṣa rājā janakaḥ sarvaṃ dharmeṇa paśyati /
MBh, 3, 258, 9.1 videharājo janakaḥ sītā tasyātmajā vibho /
MBh, 3, 275, 36.2 abhivādaye tvāṃ rājendra yadi tvaṃ janako mama /
MBh, 3, 292, 16.1 dhanyas te putra janako devo bhānur vibhāvasuḥ /
MBh, 3, 298, 6.2 ahaṃ te janakas tāta dharmo mṛduparākrama /
MBh, 4, 20, 9.1 duhitā janakasyāpi vaidehī yadi te śrutā /
MBh, 5, 174, 20.2 mā gāḥ pitṛgṛhaṃ bhadre mātuste janako hyaham //
MBh, 6, BhaGī 3, 20.1 karmaṇaiva hi saṃsiddhimāsthitā janakādayaḥ /
MBh, 12, 17, 17.1 api gāthām imāṃ gītāṃ janakena vadantyuta /
MBh, 12, 18, 4.2 panthānaṃ pāvanaṃ hitvā janako mauṇḍyam āsthitaḥ //
MBh, 12, 18, 36.1 tattvajño janako rājā loke 'sminn iti gīyate /
MBh, 12, 28, 3.1 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ /
MBh, 12, 28, 4.1 janaka uvāca /
MBh, 12, 100, 2.1 yajñopavītī saṃgrāme janako maithilo yathā /
MBh, 12, 100, 3.1 janako maithilo rājā mahātmā sarvatattvavit /
MBh, 12, 153, 13.1 janako yuvanāśvaśca vṛṣādarbhiḥ prasenajit /
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 171, 55.2 gītaṃ videharājena janakena praśāmyatā //
MBh, 12, 211, 1.2 kena vṛttena vṛttajño janako mithilādhipaḥ /
MBh, 12, 211, 3.1 janako janadevas tu mithilāyāṃ janādhipaḥ /
MBh, 12, 211, 18.1 janakas tv abhisaṃraktaḥ kāpileyānudarśanāt /
MBh, 12, 212, 1.2 janako janadevastu jñāpitaḥ paramarṣiṇā /
MBh, 12, 279, 3.3 parāśaraṃ mahātmānaṃ papraccha janako nṛpaḥ //
MBh, 12, 285, 1.1 janaka uvāca /
MBh, 12, 285, 10.1 janaka uvāca /
MBh, 12, 285, 19.1 janaka uvāca /
MBh, 12, 285, 31.1 janaka uvāca /
MBh, 12, 285, 35.1 janaka uvāca /
MBh, 12, 287, 1.2 punar eva tu papraccha janako mithilādhipaḥ /
MBh, 12, 287, 45.2 ityukto janako rājan yathātathyaṃ manīṣiṇā /
MBh, 12, 291, 8.2 papraccha janako rājā jñānaṃ naiḥśreyasaṃ param //
MBh, 12, 297, 1.2 mṛgayāṃ vicaran kaścid vijane janakātmajaḥ /
MBh, 12, 298, 3.3 yājñavalkyasya saṃvādaṃ janakasya ca bhārata //
MBh, 12, 298, 4.2 papraccha janako rājā praśnaṃ praśnavidāṃ varaḥ //
MBh, 12, 302, 13.1 janaka uvāca /
MBh, 12, 306, 105.1 etanmayāptaṃ janakāt purastāt tenāpi cāptaṃ nṛpa yājñavalkyāt /
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 12, 307, 3.3 bhikṣoḥ pañcaśikhasyeha saṃvādaṃ janakasya ca //
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 308, 3.3 janakasya ca saṃvādaṃ sulabhāyāśca bhārata //
MBh, 12, 308, 4.2 maithilo janako nāma dharmadhvaja iti śrutaḥ //
MBh, 12, 308, 9.2 darśane jātasaṃkalpā janakasya babhūva ha //
MBh, 12, 308, 18.1 janako 'pyutsmayan rājā bhāvam asyā viśeṣayan /
MBh, 12, 308, 147.2 nigrahānugrahau kurvaṃstulyo janaka rājabhiḥ //
MBh, 12, 312, 6.1 uvāca gaccheti tadā janakaṃ mithileśvaram /
MBh, 12, 312, 7.1 pitur niyogād agamanmaithilaṃ janakaṃ nṛpam /
MBh, 12, 312, 19.2 rakṣitān dharmarājena janakena mahātmanā //
MBh, 12, 313, 1.2 tataḥ sa rājā janako mantribhiḥ saha bhārata /
MBh, 12, 313, 6.1 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ /
MBh, 12, 313, 10.3 videharājo yājyo me janako nāma viśrutaḥ //
MBh, 12, 313, 14.1 janaka uvāca /
MBh, 12, 313, 22.1 janaka uvāca /
MBh, 12, 314, 29.2 śuko janakarājena saṃvādaṃ prītamānasaḥ //
MBh, 12, 353, 3.1 bhārgaveṇāpi rājendra janakasya niveśane /
MBh, 13, 45, 7.2 naptā videharājasya janakasya mahātmanaḥ //
MBh, 13, 116, 68.2 virūpāśvena niminā janakena ca dhīmatā //
MBh, 13, 151, 43.1 yavano janakaścaiva tathā dṛḍharatho nṛpaḥ /
MBh, 14, 32, 1.3 brāhmaṇasya ca saṃvādaṃ janakasya ca bhāmini //
MBh, 14, 32, 2.1 brāhmaṇaṃ janako rājā sannaṃ kasmiṃścid āgame /
MBh, 14, 32, 14.1 janaka uvāca /
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 67, 22.1 kṛtaghno 'yaṃ nṛśaṃso 'yaṃ yathāsya janakastathā /
MBh, 14, 94, 32.2 viśvāmitro 'sitaścaiva janakaśca mahīpatiḥ /