Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Daśakumāracarita
Kūrmapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 2, 19.1 śrūyatāṃ cābhidhāsyāmi janakena yathā purā /
MBh, 3, 134, 36.3 anujñāto janakenātha rājñā viveśa toyaṃ sāgarasyota bandī //
MBh, 3, 198, 5.2 tato jagāma mithilāṃ janakena surakṣitām //
MBh, 12, 17, 17.1 api gāthām imāṃ gītāṃ janakena vadantyuta /
MBh, 12, 171, 55.2 gītaṃ videharājena janakena praśāmyatā //
MBh, 12, 312, 19.2 rakṣitān dharmarājena janakena mahātmanā //
MBh, 13, 116, 68.2 virūpāśvena niminā janakena ca dhīmatā //
Rāmāyaṇa
Rām, Bā, 65, 4.1 evam uktaḥ sa dharmātmā janakena mahātmanā /
Rām, Bā, 66, 3.1 janakena samādiṣṭāḥ sacivāḥ prāviśan purīm /
Rām, Bā, 67, 1.1 janakena samādiṣṭā dūtās te klāntavāhanāḥ /
Rām, Bā, 67, 16.1 dṛṣṭavīryas tu kākutstho janakena mahātmanā /
Rām, Bā, 68, 17.2 uvāsa paramaprīto janakena supūjitaḥ //
Rām, Bā, 72, 16.1 tadvākyaṃ janakenoktaṃ śrutvā daśarathas tadā /
Agnipurāṇa
AgniPur, 5, 14.1 kanye dve upayemāte janakena supūjitaḥ /
Daśakumāracarita
DKCar, 1, 4, 9.1 kathaṃ nivasati mahīvallabho rājahaṃsaḥ iti janakena pṛṣṭo 'haṃ tasya rājyacyutiṃ tvadīyajananaṃ sakalakumārāvāptiṃ tava digvijayārambhaṃ bhavataḥ mātaṅgānuyānamasmākaṃ yuṣmadanveṣaṇakāraṇaṃ sakalamabhyadhām /
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
Kūrmapurāṇa
KūPur, 1, 20, 20.1 tapasā toṣitā devī janakena girīndrajā /
Bhāratamañjarī
BhāMañj, 13, 112.1 janakena purā pṛṣṭo jagāda brāhmaṇo 'śmakaḥ /
BhāMañj, 13, 1130.1 gurorvyāsasya tanayo janakena sa pūjitaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /