Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1145
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
janakena samādiṣṭā dūtās te klāntavāhanāḥ / (1.1) Par.?
trirātram uṣitvā mārge te 'yodhyāṃ prāviśan purīm // (1.2) Par.?
te rājavacanād dūtā rājaveśmapraveśitāḥ / (2.1) Par.?
dadṛśur devasaṃkāśaṃ vṛddhaṃ daśarathaṃ nṛpam // (2.2) Par.?
baddhāñjalipuṭāḥ sarve dūtā vigatasādhvasāḥ / (3.1) Par.?
rājānaṃ prayatā vākyam abruvan madhurākṣaram // (3.2) Par.?
maithilo janako rājā sāgnihotrapuraskṛtaḥ / (4.1) Par.?
kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam // (4.2) Par.?
muhur muhur madhurayā snehasaṃyuktayā girā / (5.1) Par.?
janakas tvāṃ mahārāja pṛcchate sapuraḥsaram // (5.2) Par.?
pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ / (6.1) Par.?
kauśikānumate vākyaṃ bhavantam idam abravīt // (6.2) Par.?
pūrvaṃ pratijñā viditā vīryaśulkā mamātmajā / (7.1) Par.?
rājānaś ca kṛtāmarṣā nirvīryā vimukhīkṛtāḥ // (7.2) Par.?
seyaṃ mama sutā rājan viśvāmitrapuraḥsaraiḥ / (8.1) Par.?
yadṛcchayāgatair vīrair nirjitā tava putrakaiḥ // (8.2) Par.?
tac ca rājan dhanur divyaṃ madhye bhagnaṃ mahātmanā / (9.1) Par.?
rāmeṇa hi mahārāja mahatyāṃ janasaṃsadi // (9.2) Par.?
asmai deyā mayā sītā vīryaśulkā mahātmane / (10.1) Par.?
pratijñāṃ tartum icchāmi tad anujñātum arhasi // (10.2) Par.?
sopādhyāyo mahārāja purohitapuraskṛtaḥ / (11.1) Par.?
śīghram āgaccha bhadraṃ te draṣṭum arhasi rāghavau // (11.2) Par.?
prītiṃ ca mama rājendra nirvartayitum arhasi / (12.1) Par.?
putrayor ubhayor eva prītiṃ tvam api lapsyase // (12.2) Par.?
evaṃ videhādhipatir madhuraṃ vākyam abravīt / (13.1) Par.?
viśvāmitrābhyanujñātaḥ śatānandamate sthitaḥ // (13.2) Par.?
dūtavākyaṃ tu tac chrutvā rājā paramaharṣitaḥ / (14.1) Par.?
vasiṣṭhaṃ vāmadevaṃ ca mantriṇo 'nyāṃś ca so 'bravīt // (14.2) Par.?
guptaḥ kuśikaputreṇa kausalyānandavardhanaḥ / (15.1) Par.?
lakṣmaṇena saha bhrātrā videheṣu vasaty asau // (15.2) Par.?
dṛṣṭavīryas tu kākutstho janakena mahātmanā / (16.1) Par.?
sampradānaṃ sutāyās tu rāghave kartum icchati // (16.2) Par.?
yadi vo rocate vṛttaṃ janakasya mahātmanaḥ / (17.1) Par.?
purīṃ gacchāmahe śīghraṃ mā bhūt kālasya paryayaḥ // (17.2) Par.?
mantriṇo bāḍham ity āhuḥ saha sarvair maharṣibhiḥ / (18.1) Par.?
suprītaś cābravīd rājā śvo yātreti sa mantriṇaḥ // (18.2) Par.?
mantriṇas tu narendrasya rātriṃ paramasatkṛtāḥ / (19.1) Par.?
ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ // (19.2) Par.?
Duration=0.12227892875671 secs.