Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Āyurvedadīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 17, 3.0 sa hovācājīgartaḥ sauyavasis tvaṃ vehi vihvayāvahā iti sa hovācājīgartaḥ sauyavasir āṅgiraso janmanāsy ājīgartiḥ śrutaḥ kaviḥ ṛṣe paitāmahāt tantor māpagāḥ punar ehi mām iti sa hovāca śunaḥśepo 'darśus tvā śāsahastaṃ na yac chūdreṣv alapsata gavāṃ trīṇi śatāni tvam avṛṇīthā mad aṅgira iti //
Atharvaveda (Śaunaka)
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 12, 3.4 dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.5 antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 1, 1, 12, 3.6 pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda /
MS, 2, 13, 15, 1.0 pṛthivy asi janmanā vaśā //
MS, 2, 13, 15, 4.0 antarikṣam asi janmanā vaśā //
MS, 2, 13, 15, 7.0 dyaur asi janmanā vaśā //
MS, 2, 13, 15, 10.0 nakṣatrāṇyasi janmanā vaśā //
MS, 2, 13, 15, 13.0 ṛg asi janmanā vaśā //
MS, 2, 13, 15, 16.0 viḍ asi janmanā vaśā //
MS, 2, 13, 15, 19.0 vāg asi janmanā vaśā //
MS, 2, 13, 15, 22.0 āpo 'si janmanā vaśā //
MS, 3, 11, 6, 5.2 garbho jarāyuṇāvṛtā ulbaṃ jahāti janmanā //
Vasiṣṭhadharmasūtra
VasDhS, 15, 21.1 sarva evābhiṣiktasya pratyuddhāraḥ putrajanmanā vyākhyāto vyākhyāta iti //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 9.1 pṛthivy asi janmaneti pañcabhir anuvākair ekonasaptatiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
Ṛgveda
ṚV, 1, 87, 5.1 pituḥ pratnasya janmanā vadāmasi somasya jihvā pra jigāti cakṣasā /
ṚV, 2, 26, 3.1 sa ij janena sa viśā sa janmanā sa putrair vājam bharate dhanā nṛbhiḥ /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 7, 1, 12.2 svajanmanā śeṣasā vāvṛdhānam //
ṚV, 9, 3, 9.1 eṣa pratnena janmanā devo devebhyaḥ sutaḥ /
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
Buddhacarita
BCar, 1, 88.1 bhavanamatha vigāhya śākyarājo bhava iva ṣaṇmukhajanmanā pratītaḥ /
Carakasaṃhitā
Ca, Cik., 1, 4, 52.2 aśnute vaidyaśabdaṃ hi na vaidyaḥ pūrvajanmanā //
Mahābhārata
MBh, 1, 2, 233.38 yatra kṛṣṇasya karmāṇi śrūyante janmanā saha /
MBh, 1, 84, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa pūjyo bhavati dvijānām //
MBh, 5, 130, 25.1 etad dharmam adharmaṃ vā janmanaivābhyajāyathāḥ /
MBh, 12, 76, 25.2 dharmam etam adharmaṃ vā janmanaivābhyajāyithāḥ //
MBh, 12, 223, 8.2 janmanā tapasā vṛddhastasmāt sarvatra pūjitaḥ //
MBh, 12, 285, 12.2 rājannaitad bhaved grāhyam apakṛṣṭena janmanā /
MBh, 13, 35, 1.2 janmanaiva mahābhāgo brāhmaṇo nāma jāyate /
MBh, 13, 59, 1.2 yau tu syātāṃ caraṇenopapannau yau vidyayā sadṛśau janmanā ca /
MBh, 13, 67, 8.1 sa hi tādṛgguṇastena tulyo 'dhyayanajanmanā /
MBh, 13, 107, 3.2 janmanā yadi vācārāt tanme brūhi pitāmaha //
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
Rāmāyaṇa
Rām, Ay, 98, 59.1 śrutena bālaḥ sthānena janmanā bhavato hy aham /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 74.2 balābalena doṣāṇām annaceṣṭādijanmanā //
AHS, Nidānasthāna, 12, 46.1 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 244.1 bhartṛkopanimittena tanayādoṣajanmanā /
Harṣacarita
Harṣacarita, 1, 142.1 tatkathaya katamo vaṃśaḥ spṛhaṇīyatāṃ janmanā nītaḥ //
Kūrmapurāṇa
KūPur, 1, 29, 53.2 prāpyate tat paraṃ sthānaṃ sahasreṇaiva janmanā //
KūPur, 1, 29, 54.2 te vindanti paraṃ mokṣamekenaiva tu janmanā //
KūPur, 1, 29, 55.1 yatra yogastathā jñānaṃ muktirekena janmanā /
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 30, 22.2 ekena janmanā mokṣaḥ kṛttivāse tu labhyate //
KūPur, 2, 11, 93.2 ekena janmanā teṣāṃ dadāmi paramaiśvaram //
KūPur, 2, 11, 103.2 tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam //
KūPur, 2, 42, 18.2 nānyatra labhyate muktiryogināpyekajanmanā //
Liṅgapurāṇa
LiPur, 1, 92, 121.1 yairyairyogā ihābhyastās teṣām ekena janmanā /
LiPur, 1, 103, 75.1 pāpināṃ yatra muktiḥ syānmṛtānām ekajanmanā /
Matsyapurāṇa
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
Saṃvitsiddhi
SaṃSi, 1, 48.2 asataḥ kārakaiḥ sattvaṃ janmanetyatidurghaṭam //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
Viṣṇupurāṇa
ViPur, 5, 35, 20.1 mattaḥ kopena cāghūrṇastato 'dhikṣepajanmanā /
ViPur, 6, 1, 50.1 kiṃ devaiḥ kiṃ dvijair vedaiḥ kiṃ śaucenāmbujanmanā /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 1.1, 1.1 dehāntaritā janmanā siddhiḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 170.1 vedaiḥ śāstraiḥ savijñānair janmanā maraṇena ca /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 26.2 yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati //
BhāgPur, 3, 27, 27.1 yadaivam adhyātmarataḥ kālena bahujanmanā /
BhāgPur, 4, 9, 28.3 labdhvāpy asiddhārtham ivaikajanmanā kathaṃ svam ātmānam amanyatārthavit //
BhāgPur, 4, 13, 7.1 sa janmanopaśāntātmā niḥsaṅgaḥ samadarśanaḥ /
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 11, 5, 5.2 śrautena janmanāthāpi muhyanty āmnāyavādinaḥ //
Garuḍapurāṇa
GarPur, 1, 107, 13.1 janmanā ca vipattau ca bhavetteṣāṃ ca sūtakam /
GarPur, 1, 161, 45.2 janmanaivodaraṃ sarvaṃ prāyaḥ kṛcchratamaṃ matam //
Kathāsaritsāgara
KSS, 6, 1, 8.1 ārohadguṇanamreṇa reje sadvaṃśajanmanā /
KSS, 6, 2, 47.1 rājan kiṃ kanyakāratnajanmanā paritapyase /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 54.2, 2.0 tena vidyāyogād vaidyatvaṃ tathā vidyāsamāptilakṣaṇajanmanā dvijatvaṃ bhavatītyuktaṃ bhavati //
Kokilasaṃdeśa
KokSam, 1, 50.2 dhūtārāmaṃ mukuṭataṭinīmārutaistatra śambhoḥ sampadgrāmaṃ yadi na bhajase janmanā kiṃ bhṛtena //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 4.0 punaḥ kiṃviśiṣṭaḥ śītāṃśuvaṃśasaṃbhavahaihayakulajanmajanitaguṇamahimā śītāṃśuvaṃśe candravaṃśe saṃbhava utpattiryasya tat evaṃvidhaṃ yat haihayakulaṃ tatra kule janmanā udbhavena janito guṇānāṃ mahimā yena sa tathoktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 12.1 yataḥ suvarṇatilako janmanā saha bhārata /