Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12461
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūṣā te granthiṃ viṣyatu / (1.1) Par.?
viṣṇoḥ stupo 'si / (1.2) Par.?
uru prathasvorṇamradaṃ svāsasthaṃ devebhyaḥ / (1.3) Par.?
gandharvo 'si viśvāvasur viśvasmād īṣamāṇo yajamānasya paridhir iḍa īḍitaḥ / (1.4) Par.?
indrasya bāhur asi dakṣiṇo yajamānasya paridhir iḍa īḍitaḥ / (1.5) Par.?
mitrāvaruṇau tvottarataḥ paridhattām / (1.6) Par.?
yajamānasya paridhir asīḍa īḍitaḥ // (1.7) Par.?
nityahotāraṃ tvā kave dyumantaḥ samidhīmahi // (2) Par.?
varṣiṣṭhe adhi nāke pṛthivyāḥ sūryas tvā raśmibhiḥ purastāt pātu kasyāścid abhiśastyāḥ / (3.1) Par.?
viśvajanasya vidhṛtī sthaḥ / (3.2) Par.?
vasūnāṃ rudrāṇām ādityānāṃ sado 'si srucāṃ yoniḥ / (3.3) Par.?
dyaur asi janmanā juhūr nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda / (3.4) Par.?
antarikṣam asi janmanopabhṛn nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda / (3.5) Par.?
pṛthivy asi janmanā dhruvā nāma priyā devānāṃ priyeṇa nāmnā dhruve sadasi sīda / (3.6) Par.?
ṛṣabho 'si śākvaro vaṣaṭkārasya tvā mātrāyāṃ sādayāmi // (3.7) Par.?
dhruvā asadann ṛtasya yonau sukṛtasya loke tā viṣṇo pāhi // (4) Par.?
pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñanyam // (5) Par.?
viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyāni // (6) Par.?
Duration=0.086400985717773 secs.