Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Śāṅkhāyanāraṇyaka
Garuḍapurāṇa

Atharvaveda (Paippalāda)
AVP, 4, 13, 1.2 ugrā hi kaṇvajambhanī tāṃ tvāhārṣaṃ sahasvatīm //
AVP, 5, 20, 7.1 dṛṣṭā tvam asi gandhenauṣadhir ghuṇajambhanī /
AVP, 12, 21, 1.2 darbhaṃ sapatnajambhanaṃ dviṣatas tapanaṃ hṛdaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 1.2 ugrā hi kaṇvajambhanī tām abhakṣi sahasvatīm //
AVŚ, 4, 9, 3.1 utāsi paripāṇam yātujambhanam āñjana /
AVŚ, 5, 29, 14.1 etās te agne samidhaḥ piśācajambhanīḥ /
AVŚ, 7, 56, 2.2 sā vihrutasya bheṣajy atho maśakajambhanī //
AVŚ, 10, 4, 15.2 sa vai svajasya jambhana ubhayor vṛścikasya ca //
Āpastambaśrautasūtra
ĀpŚS, 6, 20, 2.4 viśām īśāno maghavendro mā yaśasā nayad iti japitvātharvyuṣṭā devajūtā vīḍu chapathajambhanīḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 4.2 taṃ tvā sapatnakṣayaṇaṃ vedātha viṣṭambhajambhanam //
Garuḍapurāṇa
GarPur, 1, 41, 3.3 oṃ namaḥ sarvatoyantrāṇyetadyathā jambhani mohani sarvaśatruvidāriṇi rakṣa rakṣa māmamukaṃ sarvabhayopadravebhyaḥ svāhā /