Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Rasamañjarī
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 63, 13.2 bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam //
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 141, 25.1 kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam /
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 12, 44, 12.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 48, 3.1 te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam /
MBh, 12, 145, 9.1 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam /
Rāmāyaṇa
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 5, 40.1 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam /
Rām, Su, 5, 42.1 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam /
Saundarānanda
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
BKŚS, 10, 77.2 yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam //
BKŚS, 25, 95.2 anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Suśrutasaṃhitā
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Viṣṇupurāṇa
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
Bhāratamañjarī
BhāMañj, 1, 843.2 yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
Hitopadeśa
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Rasamañjarī
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
Vetālapañcaviṃśatikā
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //