Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Saṃvitsiddhi
Suśrutasaṃhitā
Aṣṭāvakragīta
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Mahācīnatantra
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracintāmaṇi
Rājanighaṇṭu
Kokilasaṃdeśa
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 84.2 grāmyānūpaudakapiśitāni ca madhutilaguḍapayomāṣamūlakabisair virūḍhadhānyairvā naikadhyamadyāt tanmūlaṃ hi bādhiryāndhyavepathujāḍyakalamūkatāmaiṇmiṇyam athavā maraṇamāpnoti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 64.2 jāḍyaglānibhramāpaktitandrā rogāś ca vātajāḥ //
AHS, Sū., 20, 2.2 virecanaṃ śiraḥśūlajāḍyasyandagalāmaye //
AHS, Sū., 23, 22.2 doṣam asrāvayet stabdhaṃ kaṇḍūjāḍyādikāri tat //
AHS, Nidānasthāna, 2, 25.2 śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam //
AHS, Nidānasthāna, 2, 67.1 līnatvāt kārśyavaivarṇyajāḍyādīn ādadhāti saḥ /
AHS, Nidānasthāna, 7, 40.2 mehakṛcchraśirojāḍyaśiśirajvarakāriṇaḥ //
AHS, Cikitsitasthāna, 1, 13.1 nidrājāḍyāruciharaṃ prāṇānām avalambanam /
AHS, Cikitsitasthāna, 6, 43.1 śeṣeṣu stambhajāḍyāmasaṃyukte 'pi ca vātike /
AHS, Utt., 17, 8.1 paryāyād uṣṇaśītecchaṃ jāyate śrutijāḍyavat /
Kāmasūtra
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
Saṃvitsiddhi
SaṃSi, 1, 167.1 jāḍyaduḥkhādyapohena yady ekatraiva vartitā /
Suśrutasaṃhitā
Su, Cik., 24, 14.1 mukhavairasyadaurgandhyaśophajāḍyaharaṃ sukham /
Su, Cik., 36, 22.1 snigdho 'tijāḍyakṛdrūkṣaḥ stambhādhmānakṛducyate /
Su, Cik., 40, 66.1 hīne jāḍyakaphotkleśāv arasajñānam eva ca /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 21.1 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 179.2 śoṣahṛt tarpaṇī balyā jāḍyahā mūtrarodhanut //
DhanvNigh, Candanādivarga, 36.2 mukhajāḍyaharaṃ rucyaṃ vātaśleṣmaharaṃ param //
Garuḍapurāṇa
GarPur, 1, 147, 10.2 śītajāḍyatimirabhramitandrāśleṣmavātajanitajvaraliṅgam //
GarPur, 1, 147, 54.1 līnatvāt kārśyavaivarṇyajāḍyādīnāṃ dadhāti saḥ /
GarPur, 1, 156, 41.1 mahakṛcchraśirojāḍyaśiśirakṣārakāriṇaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 23.2 aśeṣajāḍyaharaṇaṃ paramātmaprakāśanam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 3.0 srotāṃsi parasparāsaṃsṛṣṭam ca nānāvastvavalambinī teṣāṃ sthitaye jīvaraktam ekāṅgajā utkarṣaśabdo ityasyārtho pare śoṇitaṃ jāḍyadāhakampādayaḥ kadācid pūrvaṃ ṣoḍaśaṃ garbhasyetyādi //
Rasaratnasamuccaya
RRS, 11, 21.0 yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //
Rasendracintāmaṇi
RCint, 3, 48.1 triguṇe gandhake jīrṇe sarvajāḍyavināśanaḥ /
Rājanighaṇṭu
RājNigh, Mūl., 198.2 śoṣahṛt tarpaṇī gaulyā jāḍyahā mūtrarodhanut //
RājNigh, Mūl., 216.2 śuṣkā rūkṣā śleṣmavātārucighnī jāḍyaghnī sā rocanī dīpanī ca //
RājNigh, Āmr, 242.4 vātajid vaktrajāḍyaghnam īṣad amlaṃ kaphāpaham //
RājNigh, Āmr, 255.1 sadyas troṭitabhakṣitaṃ mukharujājāḍyāvahaṃ doṣakṛt dāhārocakaraktadāyi malakṛd viṣṭambhi vāntipradam /
RājNigh, 12, 45.2 vāntibhrāntijvaraharā vaktrajāḍyavināśanī //
RājNigh, 12, 75.2 vaktravaiśadyajananī jāḍyadoṣanikṛntanī //
RājNigh, 12, 79.1 kakkolaṃ kaṭu tiktoṣṇaṃ vaktrajāḍyaharaṃ param /
RājNigh, 13, 46.1 svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /
RājNigh, Pānīyādivarga, 29.2 prajñābuddhipradaṃ pathyaṃ tāpajāḍyaharaṃ param //
RājNigh, Pānīyādivarga, 34.1 kārṣṇyaṃ jāḍyakaraṃ svādu pūtaṃ pittāsrakopanam /
RājNigh, Pānīyādivarga, 46.1 jātaṃ tāmramṛdas tadeva salilaṃ vātādidoṣapradaṃ deśāj jāḍyakaraṃ ca durjarataraṃ doṣāvahaṃ dhūsaram /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 132.1 pakvaṃ doṣatrayaghnaṃ madhu vividharujājāḍyajihvāmayādidhvaṃsaṃ dhatte ca rucyaṃ balamatidhṛtidaṃ vīryavṛddhiṃ vidhatte /
RājNigh, Kṣīrādivarga, 62.1 takraṃ snehānvitaṃ tundanidrājāḍyapradaṃ guru /
RājNigh, Māṃsādivarga, 16.2 te kīrtitāḥ prasahanāḥ palalaṃ tadīyam arśaḥpramehajaṭharāmayajāḍyahāri //
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Yogaratnākara
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /