Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): non-attachment

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8845
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aṣṭāvakra uvāca // (1.1) Par.?
tena jñānaphalaṃ prāptaṃ yogābhyāsaphalaṃ tathā / (2.1) Par.?
tṛptaḥ svacchendriyo nityam ekākī ramate tu yaḥ // (2.2) Par.?
na kadācij jagaty asmiṃs tattvajño hanta khidyati / (3.1) Par.?
yata ekena tenedaṃ pūrṇaṃ brahmāṇḍamaṇḍalam // (3.2) Par.?
na jātu viṣayāḥ ke'pi svārāmaṃ harṣayanty amī / (4.1) Par.?
sallakīpallavaprītam ivebhaṃ nimbapallavāḥ // (4.2) Par.?
yas tu bhogeṣu bhukteṣu na bhavaty adhivāsitaḥ / (5.1) Par.?
abhukteṣu nirākāṅkṣī tādṛśo bhavadurlabhaḥ // (5.2) Par.?
bubhukṣur iha saṃsāre mumukṣur api dṛśyate / (6.1) Par.?
bhogamokṣanirākāṅkṣī viralo hi mahāśayaḥ // (6.2) Par.?
dharmārthakāmamokṣeṣu jīvite maraṇe tathā / (7.1) Par.?
kasyāpy udāracittasya heyopādeyatā na hi // (7.2) Par.?
vāñchā na viśvavilaye na dveṣas tasya ca sthitau / (8.1) Par.?
yathā jīvikayā tasmād dhanya āste yathāsukhaṃ // (8.2) Par.?
kṛtārtho 'nena jñānenety evaṃ galitadhīḥ kṛtī / (9.1) Par.?
paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ // (9.2) Par.?
śūnyā dṛṣṭir vṛthā ceṣṭā vikalānīndriyāṇi ca / (10.1) Par.?
na spṛhā na viraktir vā kṣīṇasaṃsārasāgare // (10.2) Par.?
na jāgarti na nidrāti nonmīlati na mīlati / (11.1) Par.?
aho paradaśā kvāpi vartate muktacetasaḥ // (11.2) Par.?
sarvatra dṛśyate svasthaḥ sarvatra vimalāśayaḥ / (12.1) Par.?
samastavāsanāmukto muktaḥ sarvatra rājate // (12.2) Par.?
paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan / (13.1) Par.?
īhitānīhitair mukto mukta eva mahāśayaḥ // (13.2) Par.?
na nindati na ca stauti na hṛṣyati na kupyati / (14.1) Par.?
na dadāti na gṛhṇāti muktaḥ sarvatra nīrasaḥ // (14.2) Par.?
sānurāgāṃ striyaṃ dṛṣṭvā mṛtyuṃ vā samupasthitam / (15.1) Par.?
avihvalamanāḥ svastho mukta eva mahāśayaḥ // (15.2) Par.?
sukhe duḥkhe nare nāryāṃ sampatsu ca vipatsu ca / (16.1) Par.?
viśeṣo naiva dhīrasya sarvatra samadarśinaḥ // (16.2) Par.?
na hiṃsā naiva kāruṇyaṃ nauddhatyaṃ na ca dīnatā / (17.1) Par.?
nāścaryaṃ naiva ca kṣobhaḥ kṣīṇasaṃsaraṇe nare // (17.2) Par.?
na mukto viṣayadveṣṭā na vā viṣayalolupaḥ / (18.1) Par.?
asaṃsaktamanā nityaṃ prāptāprāptam upāśnute // (18.2) Par.?
samādhānāsamādhānahitāhitavikalpanāḥ / (19.1) Par.?
śūnyacitto na jānāti kaivalyam iva saṃsthitaḥ // (19.2) Par.?
nirmamo nirahaṃkāro na kiṃcid iti niścitaḥ / (20.1) Par.?
antargalitasarvāśaḥ kurvann api karoti na // (20.2) Par.?
manaḥprakāśasammohasvapnajāḍyavivarjitaḥ / (21.1) Par.?
daśāṃ kāmapi samprāpto bhaved galitamānasaḥ // (21.2) Par.?
Duration=0.062419891357422 secs.