Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Kauśikasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 20, 20.0 jāmayo adhvarīyatām pṛñcatīr madhunā paya iti //
Atharvaveda (Paippalāda)
AVP, 1, 2, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVP, 1, 15, 4.2 antaḥkośam iva jāmayo api nahyāmi te bhagam //
Atharvaveda (Śaunaka)
AVŚ, 1, 4, 1.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
AVŚ, 1, 14, 4.2 antaḥkośam iva jāmayo 'pi nahyāmi te bhagam //
AVŚ, 1, 17, 1.2 abhrātara iva jāmayas tiṣṭhantu hatavarcasaḥ //
AVŚ, 14, 2, 61.1 yaj jāmayo yad yuvatayo gṛhe te samanartiṣū rodena kṛṇvatīr agham /
AVŚ, 18, 4, 66.1 asau hā iha te manaḥ kakutsalam iva jāmayaḥ /
Gopathabrāhmaṇa
GB, 1, 1, 9, 9.0 tā vā etā aṅgirasāṃ jāmayo yan menayaḥ //
Kauśikasūtra
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
Ṛgveda
ṚV, 1, 23, 16.1 ambayo yanty adhvabhir jāmayo adhvarīyatām /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 3, 57, 3.1 yā jāmayo vṛṣṇa icchanti śaktiṃ namasyantīr jānate garbham asmin /
ṚV, 9, 26, 5.1 taṃ sānāv adhi jāmayo hariṃ hinvanty adribhiḥ /
ṚV, 9, 66, 8.1 sam u tvā dhībhir asvaran hinvatīḥ sapta jāmayaḥ /
ṚV, 9, 89, 4.2 svasāra īṃ jāmayo marjayanti sanābhayo vājinam ūrjayanti //
Mahābhārata
MBh, 12, 235, 16.2 jāmayo 'psarasāṃ loke vaiśvadeve tu jñātayaḥ //
MBh, 13, 46, 5.3 tadaiva tat kulaṃ nāsti yadā śocanti jāmayaḥ //
MBh, 15, 33, 8.2 jāmayaḥ pūjitāḥ kaccit tava gehe nararṣabha //
Manusmṛti
ManuS, 3, 57.1 śocanti jāmayo yatra vinaśyaty āśu tat kulam /
ManuS, 3, 58.1 jāmayo yāni gehāni śapanty apratipūjitāḥ /
ManuS, 4, 183.1 jāmayo 'psarasām loke vaiśvadevasya bāndhavāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //