Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 12, 6.2 havyavāḍ juhvāsyaḥ //
ṚV, 1, 58, 4.1 vi vātajūto ataseṣu tiṣṭhate vṛthā juhūbhiḥ sṛṇyā tuviṣvaṇiḥ /
ṚV, 1, 58, 7.1 hotāraṃ sapta juhvo yajiṣṭhaṃ yaṃ vāghato vṛṇate adhvareṣu /
ṚV, 1, 61, 5.1 asmā id u saptim iva śravasyendrāyārkaṃ juhvā sam añje /
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 145, 3.1 tam id gacchanti juhvas tam arvatīr viśvāny ekaḥ śṛṇavad vacāṃsi me /
ṚV, 2, 10, 6.2 anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi //
ṚV, 2, 27, 1.1 imā gira ādityebhyo ghṛtasnūḥ sanād rājabhyo juhvā juhomi /
ṚV, 3, 31, 3.1 agnir jajñe juhvā rejamāno mahas putrāṁ aruṣasya prayakṣe /
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 5, 1, 3.2 ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ //
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 66, 10.1 tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ /
ṚV, 7, 3, 4.2 seneva sṛṣṭā prasitiṣ ṭa eti yavaṃ na dasma juhvā vivekṣi //
ṚV, 8, 43, 10.2 niṃsānaṃ juhvo mukhe //
ṚV, 8, 44, 5.1 upa tvā juhvo mama ghṛtācīr yantu haryata /
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 6, 5.2 ā yaṃ viprāso matibhir gṛṇanti jātavedasaṃ juhvaṃ sahānām //
ṚV, 10, 21, 3.1 tve dharmāṇa āsate juhūbhiḥ siñcatīr iva /
ṚV, 10, 109, 5.2 tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ //
ṚV, 10, 115, 2.2 abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā //