UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10846
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
pra va indrāya mādanaṃ haryaśvāya gāyata / (1.1)
Par.?
sakhāyaḥ somapāvne // (1.2)
Par.?
śaṃsed ukthaṃ sudānava uta dyukṣaṃ yathā naraḥ / (2.1)
Par.?
cakṛmā satyarādhase // (2.2)
Par.?
tvaṃ na indra vājayus tvaṃ gavyuḥ śatakrato / (3.1)
Par.?
tvaṃ hiraṇyayur vaso // (3.2)
Par.?
vayam indra tvāyavo 'bhi pra ṇonumo vṛṣan / (4.1)
Par.?
viddhī tv asya no vaso // (4.2)
Par.?
mā no nide ca vaktave 'ryo randhīr arāvṇe / (5.1)
Par.?
tve api kratur mama // (5.2)
Par.?
tvaṃ varmāsi saprathaḥ puroyodhaś ca vṛtrahan / (6.1)
Par.?
tvayā prati bruve yujā // (6.2)
Par.?
mahāṁ utāsi yasya te 'nu svadhāvarī sahaḥ / (7.1)
Par.?
mamnāte indra rodasī // (7.2)
Par.?
taṃ tvā marutvatī pari bhuvad vāṇī sayāvarī / (8.1)
Par.?
nakṣamāṇā saha dyubhiḥ // (8.2)
Par.?
ūrdhvāsas tvānv indavo bhuvan dasmam upa dyavi / (9.1) Par.?
saṃ te namanta kṛṣṭayaḥ // (9.2)
Par.?
pra vo mahe mahivṛdhe bharadhvam pracetase pra sumatiṃ kṛṇudhvam / (10.1)
Par.?
viśaḥ pūrvīḥ pra carā carṣaṇiprāḥ // (10.2)
Par.?
uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ / (11.1)
Par.?
tasya vratāni na minanti dhīrāḥ // (11.2)
Par.?
indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai / (12.1)
Par.?
haryaśvāya barhayā sam āpīn // (12.2)
Par.?
Duration=0.15976810455322 secs.