Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Rasārṇava
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
Chāndogyopaniṣad
ChU, 7, 7, 1.3 dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ cānnaṃ ca rasaṃ cemaṃ ca lokam amuṃ ca vijñānenaiva vijānāti /
Muṇḍakopaniṣad
MuṇḍU, 3, 1, 10.2 taṃ taṃ lokaṃ jayate tāṃśca kāmāṃs tasmād ātmajñaṃ hyarcayed bhūtikāmaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.1 svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam /
Ṛgvedakhilāni
ṚVKh, 3, 15, 28.2 sarvajñaṃ sarvadarśinaṃ sa naḥ karmāṇi sādhaya //
Carakasaṃhitā
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Si., 12, 49.2 sugṛhītaṃ tadeva jñaṃ śāstraṃ śastraṃ ca rakṣati //
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Ca, Cik., 1, 4, 33.1 deśakālapramāṇajñaṃ yuktijñam anahaṃkṛtam /
Mahābhārata
MBh, 1, 75, 3.2 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MBh, 1, 102, 23.4 viduraṃ dharmatattvajñaṃ vākyam āha yathocitam /
MBh, 1, 133, 18.5 prājñaṃ prājñaḥ pralāpajñaḥ pralāpajñaṃ vaco 'bravīt /
MBh, 1, 160, 15.1 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 1, 207, 14.4 maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam /
MBh, 1, 207, 14.5 sarvaśāstreṣu netāraṃ sarvāstrajñam akalmaṣam /
MBh, 2, 18, 18.1 tasmānnayavidhānajñaṃ puruṣaṃ lokaviśrutam /
MBh, 2, 27, 2.1 ayodhyāyāṃ tu dharmajñaṃ dīrghaprajñaṃ mahābalam /
MBh, 3, 7, 5.1 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai /
MBh, 3, 70, 23.2 viddhyakṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam //
MBh, 3, 117, 4.2 ayudhyamānaṃ dharmajñam ekaṃ hatvānapatrapāḥ //
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 254, 6.2 etaṃ svadharmārthaviniścayajñaṃ sadā janāḥ kṛtyavanto 'nuyānti //
MBh, 4, 26, 3.1 nītidharmārthatattvajñaṃ pitṛvacca samāhitam /
MBh, 5, 3, 6.2 anakṣajñaṃ yathāśraddhaṃ teṣu dharmajayaḥ kutaḥ //
MBh, 5, 6, 6.2 anakṣajñaṃ matākṣaḥ san kṣatravṛtte sthitaṃ śucim //
MBh, 5, 28, 14.1 īdṛśo 'yaṃ keśavastāta bhūyo vidmo hyenaṃ karmaṇāṃ niścayajñam /
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 49, 3.2 nikṛtyā kopitaṃ mandair dharmajñaṃ dharmacāriṇam //
MBh, 5, 81, 48.2 agādhabuddhiṃ dharmajñaṃ svajethā madhusūdana //
MBh, 5, 127, 1.3 viduraṃ sarvadharmajñaṃ tvaramāṇo 'bhyabhāṣata //
MBh, 5, 131, 4.3 anandanam adharmajñaṃ dviṣatāṃ harṣavardhanam //
MBh, 5, 149, 9.3 yaṃ samāśritya dharmajñaṃ svam aṃśam anuyuñjmahe //
MBh, 6, 15, 40.1 prajñāparāyaṇaṃ tajjñaṃ saddharmanirataṃ śucim /
MBh, 6, 15, 40.2 vedavedāṅgatattvajñaṃ kathaṃ śaṃsasi me hatam //
MBh, 7, 22, 61.1 suvarṇavarṇā dharmajñam anīkasthaṃ yudhiṣṭhiram /
MBh, 8, 67, 3.1 yadā sabhāyāṃ kaunteyam anakṣajñaṃ yudhiṣṭhiram /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 9, 60, 44.1 anakṣajñaṃ ca dharmajñaṃ saubalenākṣavedinā /
MBh, 10, 9, 22.1 kathaṃ tvāṃ sarvadharmajñaṃ kṣudraḥ pāpo vṛkodaraḥ /
MBh, 12, 38, 12.2 adhyātmagatitattvajñam upāśikṣata yaḥ purā //
MBh, 12, 68, 57.1 dṛḍhabhaktiṃ kṛtaprajñaṃ dharmajñaṃ saṃyatendriyam /
MBh, 12, 84, 51.1 dharmārthakāmajñam upetya pṛcched yukto guruṃ brāhmaṇam uttamārtham /
MBh, 12, 118, 7.2 sarvaśāstrārthatattvajñaṃ sahiṣṇuṃ deśajaṃ tathā //
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 11.1 khātakavyūhatattvajñaṃ balaharṣaṇakovidam /
MBh, 12, 118, 11.2 iṅgitākāratattvajñaṃ yātrāyānaviśāradam //
MBh, 12, 118, 12.1 hastiśikṣāsu tattvajñam ahaṃkāravivarjitam /
MBh, 12, 136, 162.2 śāstrajñam abhisaṃdhāya nūnaṃ bhakṣayitādya mām //
MBh, 12, 168, 33.2 udayāstamayajñaṃ hi na śokaḥ spraṣṭum arhati //
MBh, 12, 215, 7.2 parāvarajñaṃ bhūtānāṃ sarvajñaṃ samadarśanam //
MBh, 12, 219, 2.2 bhavābhavajñaṃ bhūtānām ityuvāca puraṃdaraḥ //
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 223, 23.2 kālajñaṃ ca nayajñaṃ ca kaḥ priyaṃ na kariṣyati //
MBh, 12, 337, 3.2 jajñe bahujñaṃ param atyudāraṃ yaṃ dvīpamadhye sutam ātmavantam /
MBh, 13, 2, 77.2 uvāca cainaṃ dharmajñaṃ pūrvam āmantrya nāmataḥ //
MBh, 13, 5, 26.2 śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ //
MBh, 13, 34, 4.1 brāhmaṇaṃ jātisampannaṃ dharmajñaṃ saṃśitavratam /
MBh, 13, 48, 19.3 prasādhanopacārajñam adāsaṃ dāsajīvanam //
MBh, 13, 48, 47.2 api śūdraṃ tu sadvṛttaṃ dharmajñam abhipūjayet //
MBh, 13, 67, 24.1 taṃ dharmarājo dharmajñaṃ pūjayitvā pratāpavān /
MBh, 13, 109, 7.2 evaṃ bruvāṇaṃ kaunteyaṃ dharmajñaṃ dharmatattvavit /
MBh, 13, 135, 7.1 brahmaṇyaṃ sarvadharmajñaṃ lokānāṃ kīrtivardhanam /
MBh, 14, 16, 20.1 jātīmaraṇatattvajñaṃ kovidaṃ puṇyapāpayoḥ /
MBh, 14, 16, 22.1 antardhānagatijñaṃ ca śrutvā tattvena kāśyapaḥ /
MBh, 15, 6, 9.2 kathaṃ guruṃ tvāṃ dharmajñam anujñātum ihotsahe //
MBh, 15, 6, 25.1 dhig astu mām adharmajñaṃ dhig buddhiṃ dhik ca me śrutam /
MBh, 16, 9, 2.1 sa tam āsādya dharmajñam upatasthe mahāvratam /
Manusmṛti
ManuS, 7, 63.2 iṅgitākāraceṣṭajñaṃ śuciṃ dakṣaṃ kulodgatam //
ManuS, 7, 141.1 amātyamukhyaṃ dharmajñaṃ prājñaṃ dāntaṃ kulodgatam /
ManuS, 7, 209.1 dharmajñaṃ ca kṛtajñaṃ ca tuṣṭaprakṛtim eva ca /
ManuS, 10, 32.1 prasādhanopacārajñam adāsaṃ dāsajīvanam /
Rāmāyaṇa
Rām, Bā, 11, 20.1 tato dvijās te dharmajñam astuvan pārthivarṣabham /
Rām, Ay, 46, 6.1 rāmam eva tu dharmajñam upagamya vinītavat /
Rām, Ay, 58, 50.2 na hi paśyāmi dharmajñaṃ rāmaṃ satyaparākramam //
Rām, Ay, 70, 6.2 vivāsya rāmaṃ dharmajñaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 100, 1.2 uvāca rāmaṃ dharmajñaṃ dharmāpetam idaṃ vacaḥ //
Rām, Ay, 103, 25.2 āryaṃ paramadharmajñam abhijānāmi rāghavam //
Rām, Ār, 5, 6.2 ūcuḥ paramadharmajñam ṛṣisaṃghāḥ samāhitāḥ //
Rām, Ār, 5, 9.1 tvām āsādya mahātmānaṃ dharmajñaṃ dharmavatsalam /
Rām, Ki, 3, 25.2 vākyajñaṃ madhurair vākyaiḥ snehayuktam ariṃdamam //
Rām, Ki, 12, 7.1 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ /
Rām, Ki, 28, 7.2 vākyavid vākyatattvajñaṃ harīśaṃ mārutātmajaḥ //
Rām, Yu, 22, 7.1 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ /
Rām, Yu, 29, 2.1 vibhīṣaṇaṃ ca dharmajñam anuraktaṃ niśācaram /
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 29, 2.2 mantrajñaṃ ca vidhijñaṃ ca ślakṣṇayā parayā girā //
Rām, Yu, 113, 32.1 taṃ dharmam iva dharmajñaṃ devavantam ivāparam /
Rām, Yu, 116, 77.2 uvāca lakṣmaṇaṃ rāmo dharmajñaṃ dharmavatsalaḥ //
Saundarānanda
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
SaundĀ, 17, 73.1 taṃ vande paramanukampakaṃ maharṣiṃ mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam /
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 64.2 viḍambayann aśāstrajñam ity utkaṭarasaṃ naṭam //
BKŚS, 16, 64.1 sarvathā dhig akāryajñam aiśvaryajanitaṃ madam /
BKŚS, 19, 73.2 pratīto gandhaśāstrajñaṃ sumaṅgalam apūjayat //
Daśakumāracarita
DKCar, 2, 8, 248.0 dviṣatāmeṣa cirabilvadrumaḥ prahvāṇāṃ tu candanataruḥ tamuddhṛtya nītijñaṃ manyam aśmakamimaṃ ca rājaputraṃ pitrye pade pratiṣṭhitameva viddhi //
Harivaṃśa
HV, 8, 25.3 yena tvām āviśat krodho dharmajñaṃ satyavādinam //
HV, 9, 85.2 purukutsaṃ ca dharmajñaṃ mucukundaṃ ca pārthivam //
HV, 13, 37.2 vicitravīryaṃ dharmajñaṃ tathā citrāṅgadaṃ prabhum //
HV, 21, 4.1 taṃ brahmavādinaṃ kṣāntaṃ dharmajñaṃ satyavādinam /
HV, 23, 20.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ ca mahābalam //
Kumārasaṃbhava
KumSaṃ, 5, 6.1 kadācid āsannasakhīmukhena sā manorathajñaṃ pitaraṃ manasvinī /
Kātyāyanasmṛti
KātySmṛ, 1, 67.2 vaiśyaṃ vā dharmaśāstrajñaṃ śūdraṃ yatnena varjayet //
Kūrmapurāṇa
KūPur, 1, 11, 248.1 avyāhataiśvaryam ayugmanetraṃ brahmāmṛtānandarasajñamekam /
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
Liṅgapurāṇa
LiPur, 1, 71, 96.1 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ /
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
Matsyapurāṇa
MPur, 21, 15.1 sarvasattvarutajñaṃ me dehi yoginamātmajam /
MPur, 29, 5.1 apāpaśīlaṃ dharmajñaṃ śuśrūṣuṃ madgṛhe ratam /
MPur, 48, 15.2 uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva tāv ubhau //
MPur, 70, 42.1 tata āhūya dharmajñaṃ brahmāṇaṃ vedapāragam /
MPur, 105, 17.2 śuklāmbaradharaṃ śāntaṃ dharmajñaṃ vedapāragam //
Viṣṇupurāṇa
ViPur, 2, 13, 50.2 praṣṭuṃ taṃ mokṣadharmajñaṃ kapilākhyaṃ mahāmunim //
Yājñavalkyasmṛti
YāSmṛ, 1, 314.1 purohitaṃ prakurvīta daivajñam uditoditam /
Bhairavastava
Bhairavastava, 1, 9.2 tvāṃ priyam āpya sudarśanam ekam durlabham anyajanaiḥ samayajñam //
Bhāgavatapurāṇa
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
Bhāratamañjarī
BhāMañj, 13, 697.1 atha papraccha dharmajñaṃ dharmarājaḥ pitāmaham /
BhāMañj, 16, 66.2 parāvarajñaṃ bhāvānāṃ vane vyāsaṃ vyalokayat //
Garuḍapurāṇa
GarPur, 1, 112, 17.1 tulyārthaṃ tulyasāmarthyaṃ marmajñaṃ vyavasāyinam /
Hitopadeśa
Hitop, 1, 168.2 utsāhasampannam adīrghasūtraṃ kriyāvidhijñaṃ vyasaneṣv asaktam /
Hitop, 2, 117.2 guṇāśrayaṃ kīrtiyutaṃ ca kāntaṃ patiṃ ratijñaṃ sadhanaṃ yuvānam /
Hitop, 3, 17.27 mantrajñam avasaninaṃ vyabhicāravivarjitam //
Kālikāpurāṇa
KālPur, 55, 78.2 kriyāhīnamakalpajñaṃ vāmanaṃ gurunindakam //
Rasārṇava
RArṇ, 1, 26.2 kulīnaṃ tamahaṃ manye rasajñam apare 'dhamāḥ //
Dhanurveda
DhanV, 1, 211.1 saṃgrāmasārabhūtaṃ ca śāstrajñam anuvāsi cet /
Haribhaktivilāsa
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 175.2 itihāsapurāṇajñaṃ viṣṇubhaktaṃ jitendriyam //