Occurrences

Chāndogyopaniṣad
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 7, 7, 2.2 vijñānavato vai sa lokāñ jñānavato 'bhisidhyati /
Carakasaṃhitā
Ca, Sū., 2, 16.2 tiṣṭhatyupari yuktijño dravyajñānavatāṃ sadā //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 15, 4.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca nanu bhagavan ādāveva jñānavatā tathā pratividhātavyaṃ yathā prativihite sidhyedevauṣadhamekāntena samyakprayoganimittā hi sarvakarmaṇāṃ siddhiriṣṭā vyāpaccāsamyakprayoganimittā atha samyagasamyak ca samārabdhaṃ karma sidhyati vyāpadyate vāniyamena tulyaṃ bhavati jñānam ajñāneneti //
Ca, Vim., 4, 5.4 tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā vā sahopadeśena //
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 20.1 pariṣattu khalu dvividhā jñānavatī mūḍhapariṣacca /
Ca, Vim., 8, 83.1 dvividhā tu khalu parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca /
Mahābhārata
MBh, 1, 171, 23.2 parāśara parān dharmāñ jānañ jñānavatāṃ vara //
MBh, 2, 5, 96.2 adarśanaṃ jñānavatām ālasyaṃ kṣiptacittatām //
MBh, 2, 38, 20.1 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ /
MBh, 3, 181, 27.2 ataḥ paraṃ jñānavatāṃ nibodha gatim uttamām //
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 6, BhaGī 3, 33.1 sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi /
MBh, 6, BhaGī 7, 19.1 bahūnāṃ janmanāmante jñānavānmāṃ prapadyate /
MBh, 6, BhaGī 10, 38.2 maunaṃ caivāsmi guhyānāṃ jñānaṃ jñānavatāmaham //
MBh, 12, 119, 9.1 sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 208, 3.2 praśānto jñānavān bhikṣur nirapekṣaścaret sukham //
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 228, 1.3 unmajjaṃśca nimajjaṃśca jñānavān plavavān bhavet //
MBh, 12, 229, 8.2 prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ //
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 260, 7.2 jñānavānniyatāhāro dadarśa kapilastadā //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 14, 40, 7.1 jñānavantaśca ye kecid alubdhā jitamanyavaḥ /
MBh, 14, 46, 48.3 yatra jñānavatāṃ prāptir aliṅgagrahaṇā smṛtā //
MBh, 14, 50, 37.2 eṣā jñānavatāṃ prāptir etad vṛttam aninditam //
MBh, 18, 5, 32.1 sarvajñena vidhijñena dharmajñānavatā satā /
Rāmāyaṇa
Rām, Ay, 94, 56.2 adarśanaṃ jñānavatām ālasyaṃ pañcavṛttitām //
Rām, Yu, 105, 5.1 kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 24.2 prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak //
Liṅgapurāṇa
LiPur, 1, 98, 55.2 āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ //
Viṣṇupurāṇa
ViPur, 1, 1, 17.1 mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ /
ViPur, 1, 17, 61.2 bhrāntijñānavatāṃ puṃsāṃ prahāro 'pi sukhāyate //
ViPur, 3, 3, 26.1 sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Bhāratamañjarī
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
Kathāsaritsāgara
KSS, 5, 3, 108.1 jātismarā ca mānuṣye 'pyahaṃ jñānavatī tathā /
Mātṛkābhedatantra
MBhT, 14, 14.1 tanmukhe dānamātreṇa jñānavān sādhako bhavet /
Rasaratnasamuccaya
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
Skandapurāṇa
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
Tantrasāra
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
Ānandakanda
ĀK, 1, 2, 2.3 ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 9.1, 6.0 tadā jñānavato 'py asya samādhānāvalepataḥ //
Śukasaptati
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 15.1 etatpuṇyaṃ pāpaharaṃ tīrthaṃ jñānavatāṃ varam /