Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1058
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sanatkumāra uvāca / (1.1) Par.?
evaṃ tava pitā vyāsa rakṣaḥsattraṃ samāharat / (1.2) Par.?
samāpayitvā ca punastapastepe ca bhāsvaram // (1.3) Par.?
tamāgatya vasiṣṭhastu tapasā bhāskaradyutim / (2.1) Par.?
uvāca prītisampannamidamarthavadavyayaḥ // (2.2) Par.?
vasiṣṭha uvāca / (3.1) Par.?
pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram / (3.2) Par.?
putramutpādayanti sma tapojñānasamanvitam // (3.3) Par.?
ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ / (4.1) Par.?
kariṣyati gatiṃ caiva iti vedavido viduḥ // (4.2) Par.?
sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ / (5.1) Par.?
putraḥ putravatāṃ śreṣṭho vihīnaḥ prajayā vibho // (5.2) Par.?
tasmātpitṝṇām ānṛṇyaṃ gaccha vratavatāṃ vara / (6.1) Par.?
sutamutpādaya kṣipramadhikaṃ samameva vā // (6.2) Par.?
sanatkumāra uvāca / (7.1) Par.?
sa evamuktastejasvī vasiṣṭhenāmitātmanā / (7.2) Par.?
mainākaṃ parvataṃ prāpya tapastepe suduścaram // (7.3) Par.?
tasya kālena mahatā tapasā bhāvitasya tu / (8.1) Par.?
umāpatirvaraṃ prādātsa ca vavre sutaṃ śubham // (8.2) Par.?
sa labdhavara āgamya yayāce putrakāraṇāt / (9.1) Par.?
kṣetraṃ supariśuddhaṃ ca svaputro yatra sambhavet // (9.2) Par.?
saṃbhraman dāśarājasya duhitṛtvamupāgatām / (10.1) Par.?
pitṛkanyāṃ tataḥ kālīmapaśyaddivyarūpiṇīm // (10.2) Par.?
matsīgarbhasamutpannāṃ vasorbījāśanātpurā / (11.1) Par.?
adrikāmapsaraḥśreṣṭhāṃ brahmatejomayīṃ śubhām // (11.2) Par.?
tasyāṃ sa janayāmāsa varaṃ dattvā mahātapāḥ / (12.1) Par.?
bhavantaṃ tapasāṃ yoniṃ śrautasmārtapravartakam // (12.2) Par.?
tava putro 'bhavaccāpi śuko yogavidāṃ varaḥ / (13.1) Par.?
tasya putrāśca catvāraḥ kanyā caikā sumadhyamā // (13.2) Par.?
vyāsa uvāca / (14.1) Par.?
kathaṃ vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ / (14.2) Par.?
kathaṃ cāpagataṃ bhūya etadicchāmi veditum // (14.3) Par.?
sanatkumāra uvāca / (15.1) Par.?
parāśare tu garbhasthe vipratvaṃ gādhije gate / (15.2) Par.?
sarasvatyāṃ kurukṣetre dvayorapyāśramau tayoḥ // (15.3) Par.?
tatra vairamanusmṛtya viśvāmitreṇa dhīmatā / (16.1) Par.?
miṣatastu vasiṣṭhasya hataṃ putraśataṃ ruṣā // (16.2) Par.?
munirapyāha tatrāsau viśvāmitraḥ pratāpavān / (17.1) Par.?
sarasvatīmathaikānte vasiṣṭhaṃ me mahāpage / (17.2) Par.?
srotasā mahatākṣipya snāyamānamihānaya // (17.3) Par.?
saivamuktā tu taṃ gatvā vasiṣṭhaṃ prāha duḥkhitā / (18.1) Par.?
yaduktavāṃstu gādheyaḥ sa covāca mahānadīm // (18.2) Par.?
evaṃ kuru mahābhāge māṃ nayasva yathepsitam / (19.1) Par.?
mā te krūraḥ sa gādheyaḥ śāpaṃ dadyāt sudustaram // (19.2) Par.?
sanatkumāra uvāca / (20.1) Par.?
gādheyasya tataḥ sā tu juhvato 'gniṃ divākare / (20.2) Par.?
madhyaṃ prāpte 'nayadvegādvasiṣṭhaṃ srotasā śubhā // (20.3) Par.?
taṃ dṛṣṭvāpahṛtaṃ vyāsa srotasā munisattamam / (21.1) Par.?
uvāca chadmanā yasmādvegenāpahṛtastvayā / (21.2) Par.?
tasmāttvaṃ karmaṇānena sāsṛktoyā bhaviṣyasi // (21.3) Par.?
viśvāmitreṇa sā śaptā nadī lokasukhapradā / (22.1) Par.?
avahadrudhiraṃ caiva māṃsamedastathaiva ca // (22.2) Par.?
atha tīrthaprasaṅgena munibhiḥ samupāgataiḥ / (23.1) Par.?
anugrahaḥ kṛtastasyā yena svacchajalābhavat // (23.2) Par.?
mahatastapasaḥ śaktyā kālena mahatā tadā / (24.1) Par.?
vasiṣṭhasya ca tāṃ kṣāntiṃ jñātvā sa ṛṣipuṃgavaḥ // (24.2) Par.?
viśvāmitro mahātejā vasiṣṭhe vairamatyajat / (25.1) Par.?
evaṃ tau vairamanyonyaṃ jahaturmunisattamau // (25.2) Par.?
sanatkumāra uvāca / (26.1) Par.?
ya imaṃ śṛṇuyānnityaṃ brāhmaṇāñ śrāvayīta vā / (26.2) Par.?
sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ // (26.3) Par.?
hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ / (27.1) Par.?
bhavecca sarvāmararājatulyastripiṣṭape krīḍati cecchayā svayam // (27.2) Par.?
evaṃ tadabhavadvyāsa viśvāmitravasiṣṭhayoḥ / (28.1) Par.?
vairaṃ samāptaṃ lokānāṃ hitārthaṃ punareva ca // (28.2) Par.?
Duration=0.14154100418091 secs.