Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4302
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vaiśravaṇo rājā yamaścāmitrakarśanaḥ / (1.1) Par.?
sahasrākṣo mahendraśca varuṇaśca paraṃtapaḥ // (1.2) Par.?
ṣaḍardhanayanaḥ śrīmānmahādevo vṛṣadhvajaḥ / (2.1) Par.?
kartā sarvasya lokasya brahmā brahmavidāṃ varaḥ // (2.2) Par.?
ete sarve samāgamya vimānaiḥ sūryasaṃnibhaiḥ / (3.1) Par.?
āgamya nagarīṃ laṅkām abhijagmuśca rāghavam // (3.2) Par.?
tataḥ sahastābharaṇān pragṛhya vipulān bhujān / (4.1) Par.?
abruvaṃstridaśaśreṣṭhāḥ prāñjaliṃ rāghavaṃ sthitam // (4.2) Par.?
kartā sarvasya lokasya śreṣṭho jñānavatāṃ varaḥ / (5.1) Par.?
upekṣase kathaṃ sītāṃ patantīṃ havyavāhane / (5.2) Par.?
kathaṃ devagaṇaśreṣṭham ātmānaṃ nāvabudhyase // (5.3) Par.?
ṛtadhāmā vasuḥ pūrvaṃ vasūnāṃ ca prajāpatiḥ / (6.1) Par.?
tvaṃ trayāṇāṃ hi lokānām ādikartā svayamprabhuḥ // (6.2) Par.?
rudrāṇām aṣṭamo rudraḥ sādhyānām api pañcamaḥ / (7.1) Par.?
aśvinau cāpi te karṇau candrasūryau ca cakṣuṣī // (7.2) Par.?
ante cādau ca lokānāṃ dṛśyase tvaṃ paraṃtapa / (8.1) Par.?
upekṣase ca vaidehīṃ mānuṣaḥ prākṛto yathā // (8.2) Par.?
ityukto lokapālaistaiḥ svāmī lokasya rāghavaḥ / (9.1) Par.?
abravīt tridaśaśreṣṭhān rāmo dharmabhṛtāṃ varaḥ // (9.2) Par.?
ātmānaṃ mānuṣaṃ manye rāmaṃ daśarathātmajam / (10.1) Par.?
yo 'haṃ yasya yataścāhaṃ bhagavāṃstad bravītu me // (10.2) Par.?
iti bruvāṇaṃ kākutsthaṃ brahmā brahmavidāṃ varaḥ / (11.1) Par.?
abravīcchṛṇu me rāma satyaṃ satyaparākrama // (11.2) Par.?
bhavānnārāyaṇo devaḥ śrīmāṃścakrāyudho vibhuḥ / (12.1) Par.?
ekaśṛṅgo varāhastvaṃ bhūtabhavyasapatnajit // (12.2) Par.?
akṣaraṃ brahmasatyaṃ ca madhye cānte ca rāghava / (13.1) Par.?
lokānāṃ tvaṃ paro dharmo viṣvaksenaścaturbhujaḥ // (13.2) Par.?
śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ / (14.1) Par.?
ajitaḥ khaḍgadhṛg viṣṇuḥ kṛṣṇaścaiva bṛhadbalaḥ // (14.2) Par.?
senānīr grāmaṇīśca tvaṃ buddhiḥ sattvaṃ kṣamā damaḥ / (15.1) Par.?
prabhavaścāpyayaśca tvam upendro madhusūdanaḥ // (15.2) Par.?
indrakarmā mahendrastvaṃ padmanābho raṇāntakṛt / (16.1) Par.?
śaraṇyaṃ śaraṇaṃ ca tvām āhur divyā maharṣayaḥ // (16.2) Par.?
sahasraśṛṅgo vedātmā śatajihvo maharṣabhaḥ / (17.1) Par.?
tvaṃ yajñastvaṃ vaṣaṭkārastvam oṃkāraḥ paraṃtapa // (17.2) Par.?
prabhavaṃ nidhanaṃ vā te na viduḥ ko bhavān iti / (18.1) Par.?
dṛśyase sarvabhūteṣu brāhmaṇeṣu ca goṣu ca // (18.2) Par.?
dikṣu sarvāsu gagane parvateṣu vaneṣu ca / (19.1) Par.?
sahasracaraṇaḥ śrīmāñ śataśīrṣaḥ sahasradhṛk // (19.2) Par.?
tvaṃ dhārayasi bhūtāni vasudhāṃ ca saparvatām / (20.1) Par.?
ante pṛthivyāḥ salile dṛśyase tvaṃ mahoragaḥ // (20.2) Par.?
trīṃl lokān dhārayan rāma devagandharvadānavān / (21.1) Par.?
ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī // (21.2) Par.?
devā gātreṣu lomāni nirmitā brahmaṇā prabho / (22.1) Par.?
nimeṣaste 'bhavad rātrir unmeṣaste 'bhavad divā // (22.2) Par.?
saṃskārāste 'bhavan vedā na tad asti tvayā vinā / (23.1) Par.?
jagat sarvaṃ śarīraṃ te sthairyaṃ te vasudhātalam // (23.2) Par.?
agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa / (24.1) Par.?
tvayā lokāstrayaḥ krāntāḥ purāṇe vikramaistribhiḥ // (24.2) Par.?
mahendraśca kṛto rājā baliṃ baddhvā mahāsuram / (25.1) Par.?
sītā lakṣmīr bhavān viṣṇur devaḥ kṛṣṇaḥ prajāpatiḥ // (25.2) Par.?
vadhārthaṃ rāvaṇasyeha praviṣṭo mānuṣīṃ tanum / (26.1) Par.?
tad idaṃ naḥ kṛtaṃ kāryaṃ tvayā dharmabhṛtāṃ vara // (26.2) Par.?
nihato rāvaṇo rāma prahṛṣṭo divam ākrama / (27.1) Par.?
amoghaṃ balavīryaṃ te amoghaste parākramaḥ // (27.2) Par.?
amoghāste bhaviṣyanti bhaktimantaśca ye narāḥ / (28.1) Par.?
ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam / (28.2) Par.?
ye narāḥ kīrtayiṣyanti nāsti teṣāṃ parābhavaḥ // (28.3) Par.?
Duration=0.15265107154846 secs.